समाचारं

कियत् धनं भवन्तः कर्तुं शक्नुवन्ति! प्रत्येकं विक्रीतस्य यूनिटस्य कृते हुवावे कियत् शुल्कं गृह्णाति?

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य २६ दिनाङ्के ज्ञापितं यत् घरेलुमाध्यमानां समाचारानुसारं हुवावे इत्यस्य कारः बीयू विक्रीतस्य प्रत्येकस्य यूनिटस्य कृते ३६,७०० युआन् “शुल्कं” गृह्णाति ।

गैलेक्सी सिक्योरिटीजद्वारा विमोचितस्य "साइरससमूहकम्पनी लिमिटेडस्य प्रमुखसंपत्तिक्रयणस्य स्वतन्त्रवित्तीयपरामर्शदातृप्रतिवेदनस्य अनुसारं शेन्झेन् यिनवाङ्ग इंटेलिजेण्ट् टेक्नोलॉजी कम्पनी लिमिटेड् (पूर्वं हुवावे ऑटो बीयू) इत्यस्य शीर्षपञ्चग्राहकाः ९०.५५% भागं गृहीतवन्तः। of the revenue in the first half of this year , येषु प्रथमाङ्कस्य ग्राहकः A अस्य वर्षस्य प्रथमार्धे 6.614 अरब युआन् विक्रयः अभवत्।

हुवावे इत्यस्य वर्तमानसाझेदारानाम् मध्ये साइरसः सर्वाधिकं विक्रयमात्रायुक्तः ब्राण्ड् अस्ति, अस्मिन् वर्षे प्रथमार्धे विक्रयः १८०,००० यूनिट् यावत् अभवत् । उपमायाः अनुसारं साइरसेन विक्रीतस्य प्रत्येकस्य वेन्जी-कारस्य कृते हुवावे ऑटो बीयू भागेषु सेवाशुल्केषु च प्रायः ३६,७०० युआन् शुल्कं गृह्णाति ।

प्रतिवेदने इदमपि दर्शितं यत् २०२४ तमे वर्षे हुवावे ऑटो बीयू इत्यस्य पूर्वानुमानमूल्य-उपार्जन-अनुपातः ३४.३९ गुणा अस्ति, यदा तु २०२४ तमे वर्षे टेस्ला-मोबाइल-इ-योः पूर्वानुमानितमूल्य-उपार्जन-अनुपातः अस्मिन् एव उद्योगे सूचीकृतानां कम्पनीनां कृते ७८.९१ गुणाः ११२.६४ गुणाः च अस्ति, क्रमशः ।

गैलेक्सी सिक्योरिटीज इत्यस्य मतं यत् हुवावे ऑटो बीयू इत्यस्य अस्य व्यवहारस्य मूल्यनिर्धारणस्य अनुरूपः मूल्य-उपार्जन-अनुपातः वैश्विक-ए-शेयर-उद्योगेषु तुलनीय-कम्पनीनां औसत-स्तरात् न्यूनः अस्ति, तथा च, 1990 तमे वर्षे कम्पनीनां तुलनीय-परिधिमध्ये अस्ति same industry of A-shares व्यवहारस्य मूल्यनिर्धारणं उचितम् अस्ति।