समाचारं

वाहनकम्पनयः २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रतिवेदनानि गहनतया प्रकाशितवन्तः, वैश्विकविकासप्रवृत्तयः च अद्यापि उद्भवन्ति ।

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वैश्विक आर्थिकपुनरुत्थानस्य लाभं प्राप्य वाहन-उद्योगेन गतवर्षात् निरन्तरं वृद्धिः दर्शिता अस्ति साक्षात्कारं कृतवन्तः उद्योगविशेषज्ञाः अवदन् यत् वर्षस्य प्रथमार्धे अपि वाहननिर्यातस्य नूतनानां ऊर्जावाहनानां च उत्तमं प्रदर्शनं निरन्तरं भवति, यत् चीनस्य वाहन-उद्योगस्य विद्युत्करणस्य अवसरं ग्रहीतुं वैश्विकप्रतिस्पर्धायां सुधारं प्रतिबिम्बयति। वर्षस्य उत्तरार्धं पश्यन् व्यापार-नीतिः वाहन-माङ्गस्य विमोचनं प्रेरयिष्यति इति अपेक्षा अस्ति, तस्मिन् एव काले वाहनानां द्वितीय-अर्धे बुद्धिः मूलरूपेण प्रविष्टा अस्ति, येन उद्योगस्य समृद्धिः अधिका भवति

संवाददाता अवलोकितवान् यत् अगस्तमासस्य २२ दिनाङ्कपर्यन्तं वाहन-उद्योगे सूचीकृतेषु २८९ कम्पनीषु ६९ कम्पनीभिः स्वस्य अर्धवार्षिकप्रतिवेदनानि प्रकाशितानि, ५०-संस्थासु सकारात्मक-प्रदर्शन-वृद्धिः प्राप्ता, १०-कम्पनीषु १००% अधिका वृद्धि-दरः च अभवत्, येषु ४३ कम्पनीषु वाहन उद्योग। तेषु फुयाओ ग्लास, सैलुन् टायर, तुओपु समूहः च स्वस्य मूलकम्पनीनां कृते शुद्धलाभस्य प्रथमस्थानं प्राप्तवन्तः, यत्र क्रमशः ३.४९९ अरब युआन्, २.१५१ अरब युआन्, १.४५२ अरब युआन् च प्राप्ताः वेंकन कम्पनी लिमिटेड, शुआङ्गलिन् कम्पनी लिमिटेड, यिंगबोयर, नम्बर ९ कम्पनी-डब्ल्यूडी, बोजुन् टेक्नोलॉजी इत्येतयोः शुद्धलाभवृद्धिदरः सर्वाधिकः आसीत्, यत्र ४८८.१९%, २८२.८९%, २१८.४८%, १६७.८२%, तथा च... क्रमशः १४३.६६% ।

अनेकाः वाहनकम्पनयः विदेशेषु विपण्येषु अवसरान् गृहीत्वा तेषां सक्रियरूपेण अन्वेषणं कुर्वन्ति, तथा च वाहन-उद्योगः निर्यातस्य विस्तारस्य वैश्विकविकासप्रवृत्तिं निरन्तरं दर्शयति चीनदेशस्य वाहननिर्मातृसङ्घस्य आँकडानुसारं घरेलुबाजारे निर्यातस्य निरन्तरविस्तारस्य वैश्विकविकासप्रवृत्तिः निरन्तरं दृश्यते %, तथा च नूतनानां ऊर्जावाहनानां निर्यातः ६०५,००० यूनिट् अभवत्, यत् वर्षे वर्षे १३.२% वृद्धिः अभवत् ।

२०२४ तमे वर्षे प्रथमार्धे ग्रेट् वाल मोटर्स् इत्यनेन कुलम् ५५९,७०० वाहनानि विक्रीताः, यत् वर्षे वर्षे ७.७९% वृद्धिः अभवत् । तेषु कम्पनीयाः विदेशविक्रयः २०१,५०० वाहनानि आसीत्, वर्षे वर्षे ६२.५९% वृद्धिः, विक्रयणस्य महती वृद्धिः ३६% यावत् अभवत्, यत् २०२३ तः १०.३२ प्रतिशताङ्कानां महती वृद्धिः अभवत्

वाणिज्यिकवाहनक्षेत्रे वर्षस्य प्रथमार्धे आन्तरिकबसयानानां विदेशविक्रयप्रदर्शनमपि उत्कृष्टम् आसीत् । युटोङ्ग् बसस्य प्रकटीकरणानुसारं जनवरीतः जूनमासपर्यन्तं कम्पनी कुलम् २०,६०० बसयानानि विक्रीतवती, यत् वर्षे वर्षे ३५.८२% वृद्धिः अभवत् । तेषु जनवरीतः मे-मासपर्यन्तं कम्पनी ४,९२१ यात्रीकारानाम् निर्यातं कृतवती, यत् वर्षे वर्षे ६४.२% वृद्धिः अभवत् । युटोङ्गबस् इत्यनेन उक्तं यत् चीनस्य बस-उत्पादानाम् प्रतिस्पर्धायां यथा यथा सुधारः भवति तथा तथा चीनस्य बस-उद्योगस्य निर्यातविक्रयः वर्षे वर्षे वर्धितः अस्ति। अतः लाभं प्राप्य कम्पनीयाः निर्यातविक्रये पर्याप्तवृद्धिः प्राप्ता, निर्यातव्यापारस्य अनुपातः क्रमेण वर्धितः, विक्रयसंरचनायां निरन्तरं सुधारः अभवत्, कार्यप्रदर्शनयोगदानं च वर्धितम्

CITIC Securities इत्यस्य शोधप्रतिवेदनस्य मतं यत् यूरोपीयसङ्घस्य दक्षिणपूर्व एशियायाः च विपण्येषु अल्पकालीनदबावस्य अभावेऽपि दक्षिण-अमेरिका-मध्यपूर्व-विपणयः क्रमेण विदेशेषु वृद्धेः नूतनाः चालकशक्तयः भवन्ति इति कारणतः चीनस्य यात्रीकाराः निरन्तरं कार्यं करिष्यन्ति इति शोधप्रतिवेदने मन्यते well overseas, and it is expected that China’s passenger cars will continue to performance overseas in 2024. सम्पूर्णयात्रीकारानाम् निर्यातस्य मात्रा ५.३६ मिलियन यूनिट् यावत् भवितुं शक्नोति, यत् वर्षे वर्षे २९.५% वृद्धिः अस्ति यथा यथा यूरोपीयसङ्घ-दक्षिण-अमेरिका-देशयोः शुल्क-समायोजनस्य प्रभावः क्रमेण गच्छति तथा तथा वर्षस्य उत्तरार्धे निर्यात-मात्रायां महती वृद्धिः भविष्यति, येन सम्बन्धित-लक्ष्येषु निवेशस्य अवसराः आगमिष्यन्ति इति अपेक्षा अस्ति

याङ्गत्से सिक्योरिटीज सिक्योरिटीज इत्यस्य मुख्यः वाहनविश्लेषकः गाओ यिनान् इत्यनेन सिक्योरिटीज टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे दर्शितं यत् वर्षस्य प्रथमार्धे वाहन-उद्योगस्य समग्रवृद्धिः स्थिरः आसीत्, निर्यातः, नवीन-ऊर्जा-वाहनानां च प्रदर्शनं निरन्तरं भवति खैर, विद्युत्करणस्य अवसरं ग्रहीतुं चीनस्य वाहन-उद्योगस्य वैश्विक-प्रतिस्पर्धां प्रतिबिम्बयति। वाहनविद्युत्ीकरणस्य बुद्धेः च त्वरितरूपेण परिवर्तनेन अपस्ट्रीम-आपूर्ति-शृङ्खलायाः औद्योगिक-उन्नयनम् अपि प्रेरितम् अस्ति । नवीनप्रौद्योगिकीनां नूतनानां उत्पादानाञ्च निरन्तरं प्रवर्तनेन आपूर्तिशृङ्खला अपि अधःप्रवाहप्रदर्शनं अतिक्रमितुं प्रेरिता अस्ति ।

सैलुन् टायर इत्यनेन घोषणायाम् उक्तं यत् वर्षस्य प्रथमार्धे कम्पनीयाः वैश्वीकरणरणनीतिः, प्रौद्योगिकीनवाचारः, ब्राण्ड्-निर्माणं च परिणामान् दर्शयति स्म, तस्याः उत्पादाः अधिकाधिकैः घरेलुविदेशीयग्राहकैः मान्यतां प्राप्तवन्तः, विदेशेषु च तस्याः विक्रयः अधिकतया वर्धितः वर्षे वर्षे ३०% तः अधिकम् । कम्पनी इत्यनेन उक्तं यत् सा स्वस्य विकासरणनीत्यां निरन्तरं ध्यानं दास्यति तथा च अन्येषां आधारानां स्थलचयनं प्रदर्शनं च निरन्तरं प्रवर्तयिष्यति, तस्याः विदेशेषु उत्पादनक्षमताविन्यासः अपि अधिकं अनुकूलितः भविष्यति।

वर्षस्य उत्तरार्धं प्रतीक्षमाणः गाओ यिनान् मन्यते यत् पुरातन-नवीननीतिः वाहन-माङ्गस्य विमोचनं प्रेरयिष्यति इति अपेक्षा अस्ति तस्मिन् एव काले वाहन-वाहनानि बुद्धिमान् मूलरूपेण द्वितीय-अर्धं प्रविष्टवन्तः, येन अधिकं चालनं कृतम् अस्ति उद्योगस्य उल्लासः।

गैलेक्सी सिक्योरिटीज इत्यनेन इदमपि दर्शितं यत् चीनस्य निर्माणव्यापारकार्डस्य वैश्विकप्रतिष्ठायाः निरन्तरसुधारस्य लाभं प्राप्य निर्यातस्य अत्यन्तं समृद्धिः निरन्तरं भविष्यति, निर्यातउद्योगशृङ्खलायाः प्रदर्शने सुधारं कर्तुं प्रेरयति तदतिरिक्तं, १९ जुलै दिनाङ्के राष्ट्रीयस्थायिसमित्या वाहनस्य स्क्रैपिंगस्य नवीकरणस्य च अनुदानं वर्धयितुं प्रस्तावितं, अथवा वर्षस्य उत्तरार्धे वाहनबाजारे घरेलुमागधस्य निरन्तरं वृद्धौ महत्त्वपूर्णं योगदानं भविष्यति। ब्राण्ड्-लाभैः प्रौद्योगिकी-लाभैः च सह यात्रीकार-OEM-इत्येतयोः महती विक्रय-वृद्धि-क्षमता वर्तते, तथा च कोर-पार्ट्स्-आपूर्ति-शृङ्खलायां प्रदर्शन-वृद्धि-अवकाशान् अपि आनयन्ति

प्रतिवेदन/प्रतिक्रिया