समाचारं

एआइ इत्यस्य पृष्ठतः जालम् : चित्राणि सत्यं न भवेयुः, अफवानां “नववेषस्य” सावधानाः भवन्तु

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु एआइ-प्रौद्योगिक्याः तीव्रगत्या विकासः अभवत्, वैश्विकविज्ञानप्रौद्योगिकीक्षेत्रे च उष्णस्थानम् अभवत् । एआइ केवलं शैक्षणिकसंशोधनात् मानवजीवनशैलीं परिवर्तयन्त्याः महत्त्वपूर्णशक्त्या विकसिता अस्ति । परन्तु केचन गुप्तप्रयोजनाः तत् अफवाः प्रसारयितुं धनं प्राप्तुं च साधनरूपेण परिणमयन्ति ।
वास्तविक प्रकरणम्
२०२४ तमस्य वर्षस्य अगस्तमासे अन्तर्जालमाध्यमेन एकः आश्चर्यजनकः वार्ता द्रुतगत्या प्रसृतः । "नान्पिङ्ग्-नगरस्य सोङ्ग्क्सी-मण्डले तीव्रवायुना आहतः, यस्य परिणामेण ज़ाओलिंग्-वीथिकायां एकस्य व्यक्तिस्य मृत्युः अभवत् । वार्ता चित्रैः पाठैः च सचित्रः आसीत्, यथार्थविडियोक्लिप् अपि आसीत्, येन तत्क्षणमेव बहूनां नेटिजनानाम् ध्यानं, अग्रे प्रेषणं च आकर्षितम् परन्तु सार्वजनिकसुरक्षासंस्थायाः सत्यापनानन्तरं ज्ञातं यत् एषः वस्तुतः एआइ इत्यस्य उपयोगेन निर्मितः ऑनलाइन-अफवाह-वीडियो आसीत् ।
अन्वेषणानन्तरं ज्ञातं यत् प्रकाशकेन झोउ इत्यनेन एआइ सॉफ्टवेयरद्वारा ध्यानं यातायातम् च प्राप्तुं अफवाः उत्पन्नाः। झोउ इत्यनेन चित्राणि, वीडियोक्लिप् च एकत्र कृत्वा "चित्रैः", "पाठः", "ध्वनयः" च सह मिथ्यासूचनाः निर्मिताः, अन्तर्जालमञ्चे च स्थापिताः, येन नकारात्मकः सामाजिकः प्रभावः अभवत्
जनसुरक्षाअङ्गैः झोउ इत्यस्य उपरि कानूनानुसारं प्रशासनिकदण्डः प्रदत्तः ।
प्रकरण अध्ययन
अफवाह-प्रवर्तकाः एआइ-इत्यस्य न्यून-लाभस्य, उच्च-दक्षतायाः, सरल-सञ्चालनस्य च लाभं लभन्ते, कीवर्ड-प्रदानेन, ए.आइ अन्तर्जालस्य अफवाः ध्यानं आकर्षयितुं वा यातायातस्य मुद्राकरणं वा कर्तुं प्रमुखेषु ऑनलाइन-मञ्चेषु प्रकाशयन्तु। अफवानां प्रसारः प्रभावः च घातीयरूपेण वर्धते ।
यदा अफवाः ए.आइ. एतेन अस्माकं पारम्परिकं अवगमनं पूर्णतया विध्वस्तं भवति यत् "यदि चित्रं अस्ति तर्हि सत्यं अस्ति", अस्माकं कृते अन्तर्जाल-अफवाभ्यः एव सत्यस्य भेदः कठिनः भवति
एआइ-अफवाः एकः नूतनः अन्तर्जाल-विषयः अभवत् यस्य तत्कालं सम्बोधनस्य आवश्यकता वर्तते अतः दैनन्दिनजीवने वयं कथं नेत्राणि उद्घाटितानि स्थापयितुं शक्नुमः, एआइ-अफवाः कथं चिन्तयितुं, प्रतिरोधं कर्तुं च शक्नुमः?
अन्तर्जालसचेतना
01
जिज्ञासा मध्यमा भवितुमर्हति : यदा उपन्यासस्य अतिशयोक्तिपूर्णसूचनायाश्च सम्मुखीभवति तदा प्रथमं सत्यं ज्ञातुं त्वरितम् न कुर्वन्तु एआइ तान् विषयान् चयनं करोति गृह्णाति च येषु सर्वे ध्यानं ददति येन ऑनलाइन अफवाः निर्माय नेटिजनानाम् जिज्ञासायाः लाभं गृहीत्वा प्रसारयितुं शक्यते .
02
अज्ञातस्रोतानां सूचनानां विश्वासं न कुर्वन्तु : अन्धरूपेण असत्यापितसूचनाः न विश्वसन्तु, न प्रसारयन्तु इति स्मर्यताम्। यदा भवन्तः सामाजिकमाध्यमेषु अन्तर्जालमाध्यमेषु वा शङ्किताः सूचनाः पश्यन्ति तदा प्रथमं सत्यापयितुं शक्नुवन्ति अथवा निर्णयं कर्तुं पूर्वं आधिकारिकवार्तानां प्रकाशनं प्रतीक्षितुं शक्नुवन्ति।
03
सदैव आधिकारिकचैनलेषु ध्यानं ददातु: सूचनां ऑनलाइन ब्राउज् कुर्वन् सूचनास्रोतानां प्रति सजगः भवतु, आधिकारिकमाध्यमानां तथा सर्वकारविभागस्य खातानां सदस्यतां गृहाण, सूचनास्रोतरूपेण आधिकारिकं विश्वसनीयं च माध्यमं वा संस्थां वा चयनं कर्तुं प्रयतस्व।
04
तार्किकविश्लेषणम् अपरिहार्यम् अस्ति : जालसूचनायाः तर्कशास्त्रे ध्यानं ददातु यदि भवान् सूचनाखण्डे स्पष्टानि तार्किकाणि लूपहोल्स् अथवा विरोधाभासान् प्राप्नोति तर्हि तस्य छेदनं वा निर्मितं वा इति संभावना वर्तते।
सामग्री|Fujian अन्तर्जाल पुलिस
स्रोतः- लोकसुरक्षामन्त्रालयस्य साइबरसुरक्षाब्यूरो
प्रतिवेदन/प्रतिक्रिया