समाचारं

ए.आई.वी.वी

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एम् डी इत्यनेन सर्वरनिर्मातृकम्पनीं जेड्टी सिस्टम्स् इत्यस्य अधिग्रहणं ४.९ अब्ज डॉलरं कृत्वा भविष्यति
१९ अगस्तदिनाङ्के अमेरिकी-शेयर-बजारस्य उद्घाटनात् पूर्वं ए.एम.डी.-संस्थायाः घोषणा अभवत् यत् सः सर्वर-निर्मातृकं जेड्टी-सिस्टम्स्-इत्येतत् नगद-समूहेन च ४.९ अरब-अमेरिकीय-डॉलर्-मूल्येन अधिग्रहीतुं योजनां करोति अद्यैव एएमडी इत्यस्य द्वितीयं बृहत् अधिग्रहणं भवति यत् एएमडी इत्यनेन यूरोपस्य बृहत्तमस्य निजीप्रयोगशालायाः सिलो एआइ इत्यस्य अधिग्रहणं सम्पन्नम् अस्ति, यस्य लेनदेनमूल्यं प्रायः ६६५ मिलियन अमेरिकीडॉलर् अस्ति एएमडी इत्यनेन उक्तं यत् विगत १२ मासेषु अनुसंधानविकासनिवेशं वर्धयितुं अतिरिक्तं एएमडी इत्यस्य पारिस्थितिकीतन्त्रस्य विस्तारार्थं कम्पनीयाः एआइ सॉफ्टवेयरक्षमतां वर्धयितुं च कम्पनी १ अरब डॉलरात् अधिकं निवेशं कृतवती।
टिप्पणी: एआइ चिप् उद्योगः निवेशस्य अथवा अधिग्रहणप्रतियोगितायाः आरम्भं कुर्वन् अस्ति, एएमडी तथा एनवीडिया इत्येतयोः द्वयोः अपि निवेशस्य महत् महत्त्वं ददति। संवाददातुः जनसूचनासमीक्षायाः अनुसारं एनवीडिया इत्यनेन अस्मिन् वर्षे १६ कम्पनीभ्यः न्यूनं न निवेशः कृतः । सर्वरनिर्मातृकम्पन्योः जेडटी सिस्टम्स् इत्यस्य अधिग्रहणस्य विषये एएमडीद्वारा आयोजिते सम्मेलनकौले एएमडी-सीईओ सु ज़िफेङ्ग् इत्यनेन उक्तं यत्, "अस्माकं कृते सिस्टम् रैक् तथा च डाटा सेण्टर् स्तरेषु अपि अनुकूलनं कर्तुं क्षमता विशेषज्ञता च भवितुमर्हति। बृहत्-परिमाणस्य क्लस्टराः अधिकानि भवन्ति तथा च more complex. , अतः एव वयं ZT Systems इत्यस्य अधिग्रहणं कृतवन्तः।"
OpenAI बृहत् AI मॉडल् नियमनार्थं विधेयकस्य विरुद्धं वदति
अमेरिकी कृत्रिमबुद्धिकम्पनी OpenAI इत्यनेन बुधवासरे स्थानीयसमये एकं खुलं पत्रं जारीकृत्य कैलिफोर्निया स्थानीयविधायकैः प्रवर्तितस्य "सुरक्षितं विश्वसनीयं च सीमा कृत्रिमबुद्धिप्रतिरूपं नवीनता अधिनियमस्य" मसौदे विरोधः कृतः, यत् मसौदा कैलिफोर्नियायाः भविष्यस्य विकासाय खतरान् जनयितुं शक्नोति, नवीनतां मन्दं कर्तुं शक्नोति, तथा कैलिफोर्निया-देशस्य विश्वस्तरीय-इञ्जिनीयरान् उद्यमिनश्च दूरीकर्तुं, तथा च स्थानीयस्तरस्य अपेक्षया संघीयस्तरस्य एआइ-बृहत्-माडल-नियामक-विधेयकं प्रवर्तयितुं सुझावः दत्तः । OpenAI इत्यस्य मतं यत् यदि एतत् विधेयकं पारितं भवति तर्हि अमेरिकी-कृत्रिम-गुप्तचर-प्रतिस्पर्धायां राष्ट्रियसुरक्षायां च "व्यापकं महत्त्वपूर्णं च" प्रभावं कर्तुं शक्नोति ।
टिप्पणी : नवीनप्रौद्योगिकीनां कृते नियमानाम् प्रोत्साहनानाञ्च सन्तुलनं पर्यवेक्षणाय कठिनम् अस्ति। पूर्वं "ए.आइ.गॉडमदर" ली फेइफेई इत्यनेन सामाजिकमाध्यमेषु उक्तं यत् कृत्रिमबुद्धिनीतीभिः नवीनतां प्रोत्साहयितुं, समुचितप्रतिबन्धान् निर्धारयितुं, एतेषां प्रतिबन्धानां प्रभावं न्यूनीकर्तुं च आवश्यकम् अन्यथा, सर्वोत्तमः परिणामः भविष्यति यत् लक्ष्यं न प्राप्तम्, तथा च सर्वाधिकं दुष्टं घोरं परिणामं जनयिष्यति अनभिप्रेतान् अपि परिणामान्। कैलिफोर्निया-देशात् बहिः अपि विश्वे कृत्रिमबुद्धिविषये कानूनम् अग्रेसरति अस्मिन् वर्षे अगस्तमासस्य प्रथमे दिने यूरोपीयसङ्घस्य कृत्रिमबुद्धि-अधिनियमः यूरोपीयसङ्घस्य अन्तः आधिकारिकतया प्रवर्तते
टेस्ला ऑप्टिमस् इत्यस्य प्रशिक्षणार्थं उच्चवेतनयुक्तानां आँकडासंग्रहणसञ्चालकानां नियुक्तिं करोति
अद्यतने टेस्ला इत्यस्य नवीनतमेन नियुक्त्या व्यापकं ध्यानं आकृष्टम् अस्ति : टेस्ला स्वस्य ऑप्टिमस मानवरूपी रोबोट् कृते "मानवशिक्षकान्" नियुक्तं करोति विशिष्टं कार्यस्य शीर्षकं Data Collection Operator इति अस्य पदस्य कार्यसामग्री सामान्यतया गतिग्रहणसूटं वीआर हेल्मेट् च धारयितुं, तथा च रोबोट् ऑप्टिमसस्य प्रशिक्षणार्थं आँकडासमर्थनं प्रदातुं आवश्यकतानुसारं स्थातुं, चलनं च इत्यादीनि विशिष्टानि क्रियाणि कर्तुं च भवति इदं ज्ञायते यत् एतत् पदं प्रतिघण्टां $48 (लगभग 342 युआन्) यावत् भुङ्क्ते, कर्मचारिभ्यः प्रतिदिनं 7 घण्टाभ्यः अधिकं यावत् चलितुं, 30 पाउण्ड् (लगभग 13.61 किलोग्राम) भारयुक्तानि उपकरणानि वहितुं, दीर्घकालं यावत् VR हेडसेट् धारयितुं च आवश्यकं भवति कालः।
टिप्पणी: लिङ्क्डइन इत्यादिभ्यः भर्तीजालस्थलेभ्यः आँकडानुसारं टेस्ला इत्यनेन विगतवर्षे दर्जनशः श्रमिकाः नियुक्ताः येन स्वस्य मानवरूपी रोबोट् ऑप्टिमस् इत्यस्य ५ पाद ८ इञ्च् (लगभग १.७२ मीटर्) इत्यस्य अपेक्षिता ऊर्ध्वतायाः मेलनं कर्तुं मोशन कैप्चर सूट् इत्यनेन प्रशिक्षितुं शक्यते समानकदम्बः आवेदकानां ऊर्ध्वता प्रायः १.७ मीटर् तः १.८ मीटर् यावत् भवितुमर्हति । एनवीडिया वरिष्ठः शोधकः अनिमेश गर्ग् इत्यनेन उक्तं यत् ऑप्टिमस् इत्यस्य टेस्ला-कारखानेषु कार्यं कर्तुं पूर्णतया सज्जतायाः पूर्वं कोटिकोटिघण्टानां आँकडानां आवश्यकता भविष्यति इति संभावना वर्तते।
सीपीए ऑस्ट्रेलिया सर्वेक्षणम् : मुख्यभूमिचीनीकम्पनयः कृत्रिमबुद्धिप्रयोगक्षेत्रे त्वरिततां कुर्वन्ति
सीपीए ऑस्ट्रेलिया इत्यस्मात् नवीनतमाः सर्वेक्षणपरिणामाः दर्शयन्ति यत् विगतत्रिषु वर्षेषु मुख्यभूमिचीनीकम्पनीनां कृत्रिमबुद्धिः (AI) प्रयोक्तुं अनुपातः निरन्तरं वर्धितः अस्ति। तस्मिन् एव काले मुख्यभूमिचीनकम्पनीनां अनुपातः अपि महतीं वृद्धिं प्राप्तवान् यत् मुख्यभूमिचीनदेशे सर्वेक्षणं कृतेषु लेखा-वित्तीयव्यावसायिकानां प्रायः आर्धं (४८%) अपेक्षां करोति यत् तेषां कम्पनयः एआइ-प्रयोगं वर्धयिष्यन्ति आगामिषु १२ मासेषु आवेदनानि गतवर्षस्य तुलने, अस्मिन् एव काले अनुपातः (२०%) दुगुणाधिकः अभवत् ।
टिप्पणी : सीपीए ऑस्ट्रेलिया इत्यस्य पूर्वमध्यचीनसमितेः उपाध्यक्षः आस्ट्रेलियादेशे वरिष्ठः प्रमाणितः सार्वजनिकलेखाकारः च जिन् के इत्यनेन उक्तं यत्, जनरेटिव एआइ तथा बृहत् मॉडल प्रौद्योगिक्याः (एलएलएम) द्रुतविकासेन सह सहायकनीतयः उपक्रमाः च श्रृङ्खला ), मुख्यभूमिचीनदेशे उद्यमानाम् कृते एआइ इत्यनेन अनुकूलपरिस्थितयः निर्मिताः इति प्रयोक्तुं अवसराः प्रदत्ताः। ए.आइ. परन्तु तस्मिन् एव काले मुख्यभूमिचीनकम्पनीभिः एआइ-प्रयोगः अद्यापि प्रारम्भिकः एव अस्ति । मुख्यभूमिचीनदेशे ७२% जनाः अवदन् यत् तेषां कम्पनीभिः केवलं सीमितरूपेण मध्यमपर्यन्तं वा एआइ-प्रयोगः कृतः । तदतिरिक्तं विगत १२ मासेषु प्रौद्योगिकीप्रयोगस्य दृष्ट्या मुख्यभूमिचीनदेशे एशिया-प्रशांतक्षेत्रे च साक्षात्कारं कृतानां कम्पनीनां समक्षं वित्तीयव्ययः निवेशस्य न्यूनप्रतिफलं च मुख्यानि आव्हानानि सन्ति
मेटा उच्चस्तरीयमिश्रितवास्तविकताहेडसेट् विकसितुं योजनां रद्दं करोति
समाचारानुसारं मेटा प्लेटफॉर्म्स् इत्यनेन एप्पल् इत्यस्य विजन प्रो इत्यनेन सह स्पर्धां कर्तुं डिजाइनं कृतस्य उच्चस्तरीयस्य मिश्रितवास्तविकताहेडसेट् इत्यस्य विकासयोजनाः रद्दाः कृताः । मेटाकर्मचारिणः अवदन् यत् कम्पनी स्वस्य रियलिटी लैब्स् विभागस्य कर्मचारिभ्यः अस्मिन् सप्ताहे उत्पादसमीक्षासमागमानन्तरं यन्त्रस्य विकासं स्थगयितुं पृष्टवती। अक्षयुक्तस्य यन्त्रस्य आन्तरिकरूपेण कोडनाम ला जोल्ला इति आसीत्, मूलतः २०२७ तमे वर्षे विमोचनस्य कार्यक्रमः आसीत् ।
टिप्पणी : एआर तथा वीआर उपकरणं व्यावसायिकीकरणस्य पूर्वसंध्यायां गण्यन्ते मेटा इत्यनेन पूर्वं रे-बैन् इत्यनेन सह मिलित्वा स्मार्टचक्षुषः रे-बैन् मेटा इत्यस्य प्रक्षेपणं कृतम् अस्ति, यस्य दशलाखाधिकं यूनिट् विक्रीतम् अस्ति। एआर, वीआर अपि च मिश्रितवास्तविकता हेडसेट् अपि एआइ इत्यनेन सुसज्जिताः आदर्शयन्त्राणि सन्ति मेटा-सीईओ जुकरबर्ग् इत्यनेन पूर्वं एनवीडिया-सीईओ जेन्सेन् हुआङ्ग् इत्यनेन सह वार्तालापं कृत्वा उक्तं यत् एआइ-सञ्चालित-स्मार्ट-चक्षुषः मोबाईल-फोनस्य स्थाने अग्रिम-पीढीयाः कम्प्यूटिङ्ग्-मञ्चस्य मोबाईल-संस्करणं भविष्यति मेटा इत्यस्य उच्चस्तरीयमिश्रितवास्तविकता-हेडसेट्-योजनायाः रद्दीकरणस्य कारणं भवितुम् अर्हति यत् अयं उच्च-स्तरीयः मिश्रित-वास्तविकता-हेडसेट् अद्यापि स्वस्य उत्पाद-सरणौ आशावादी-व्यापारिक-प्रतिफलनं न दृष्टवान्
Midjourney web version सर्वेषां उपयोक्तृणां कृते उद्घाटितम् अस्ति
23 अगस्तदिनाङ्के समाचारानुसारं एआइ-चित्रकलासाधनं मिडजर्नी इत्यनेन स्वस्य आधिकारिकचैनेल्-मध्ये घोषितं यत्: स्वस्य शक्तिशाली-एआइ-चित्रकला-प्रौद्योगिकीम् अधिकव्यापकरूपेण लोकप्रियं कर्तुं प्रचारं च कर्तुं मिडजर्नी इत्यनेन आधिकारिकतया स्वस्य जाल-संस्करणस्य उपयोगं परितः उपयोक्तृभ्यः उद्घाटयितुं निर्णयः कृतः अस्ति इतः परं जगत् निःशुल्कम्। अस्याः निःशुल्कस्य मुक्तस्य च उपक्रमस्य विषये मिडजर्नी-अधिकारिणः अवदन् यत् ते आशान्ति यत् एतया पद्धत्या अधिकाः जनाः ए.आइ. तस्मिन् एव काले तेषां मतं यत् एषा उपक्रमः एआइ-चित्रकला-प्रौद्योगिक्याः लोकप्रियतां विकासं च प्रवर्तयितुं साहाय्यं करिष्यति तथा च सम्पूर्णे उद्योगे नूतनजीवनशक्तिं प्रविशति |.
टिप्पणी: उद्योगस्य मतं यत् मिडजर्नी इत्यस्य एतत् कदमः नूतनानां विपण्यशक्तीनां प्रतिस्पर्धात्मकधमकीयाः कारणेन अपि अस्ति, मासस्य आरम्भे मुक्तस्रोतस्य विन्सेन्ट् ग्राफ मॉडलस्य अधिपतिः स्थिरप्रसारस्य मूलदलेन नूतनस्य प्रक्षेपणस्य घोषणा कृता image generation model FLUX.1, यत् असाधारणतया उत्तमं प्रदर्शनं कृतवान् तदतिरिक्तं मासस्य अन्ते Ideogram इत्यनेन Ideogram 2.0 इति प्रक्षेपणं कृतम्, यत् AI रेखाचित्रवृत्ते क्रान्तिं कृतवान् । अस्मिन् समये Midjourney इत्यस्य जालसंस्करणस्य निःशुल्कं उद्घाटनं तस्य विपण्यस्थानं अधिकं सुदृढं कर्तुं अधिकान् नूतनान् उपयोक्तृन् सम्मिलितुं आकर्षयितुं च उद्दिष्टं भवेत्।
विश्वरोबोट् सम्मेलनस्य आरम्भः भवति, २७ मानवरूपिणः रोबोट् स्वकौशलं दर्शयन्ति
अगस्तमासस्य २१ दिनाङ्के २०२४ तमे वर्षे बीजिंगनगरे विश्वरोबोट् सम्मेलनम् (WRC 2024) आयोजितम् अयं सम्मेलनः पञ्चदिनानि यावत् अभवत् । चीनदेशस्य बृहत्तमा रोबोट् प्रदर्शनी इति नाम्ना एषा प्रदर्शनी रोबोट् क्षेत्रे १६९ कम्पनयः आकर्षितवन्तः । WRC 2024 इत्यस्मिन् सर्वाधिकं दृष्टिगोचरं वस्तु अस्ति मानवरूपी रोबोट् उत्पादानाम् विस्फोटः अस्मिन् समये कुलम् 27 मानवरूपी रोबोट् पूर्णयन्त्रकम्पनयः तथा च 30 तः अधिकाः मानवरूपिणः रोबोट् अपस्ट्रीम तथा डाउनस्ट्रीम कम्पनीः भागं गृहीतवन्तः। स्वस्य तान्त्रिकक्षमतां प्रदर्शयितुं विविधाः घरेलुमानवरूपिणः रोबोट्-कम्पनयः स्वस्य रोबोट्-इत्येतत् "स्वकौशलं दर्शयितुं" अनुमतिं दत्तवन्तः, यत् ते ऊर्ध्वं गन्तुं, फुटबॉल-क्रीडां कर्तुं, मनुष्यैः पृष्ठतः अपि पादं पातयितुं च प्रयतन्ते
टिप्पणी : उद्योगस्य दृष्ट्या मानवरूपिणः रोबोट् अस्मिन् वर्षे तुल्यकालिकरूपेण उष्णः पटलः अस्ति तथा च केचन प्रतिभागिनः पत्रकारैः अवदन् यत् अयं वर्षः भागं गृहीतवान् ततः परं सर्वाधिकं व्यस्तं वर्षम् अस्ति, विशेषतः सप्ताहान्ते यदा स्थलानि पूर्णानि भवन्ति। परन्तु मानवरूपिणः रोबोट् अद्यापि प्रारम्भिकपदे एव सन्ति, अद्यापि काश्चन समस्याः सन्ति यथा, केचन मानवरूपिणः रोबोट् प्रदर्शनानन्तरं दीर्घकालं यावत् विश्रामं कर्तुं प्रवृत्ताः भवन्ति, केचन रोबोट् दीर्घतारैः प्रदर्शयितुं प्रवृत्ताः भवन्ति, येन परिधिः प्रतिबन्धितः भवति of activities.
कुन्लुन् वानवेइ इत्यनेन एआइ लघुनाटकमञ्चः स्काईरील्स् इति प्रारम्भः कृतः
१९ अगस्त दिनाङ्के कुन्लुन् वानवेइ इत्यनेन स्काईरील्स् इति एआइ लघुनाटकमञ्चः प्रकाशितः यत् विडियो बृहत् मॉडल्, ३डी बृहत् मॉडल् च एकीकृत्य स्थापयति । आधिकारिकपरिचयस्य अनुसारं SkyReels मञ्चः स्क्रिप्ट् जननम्, चरित्रानुकूलनं, कथाफलकं, कथानकं, संवादं/बीजीएम तथा च विडियो संश्लेषणं एकीकृत्य निर्माति "एकेन क्लिकेण नाटकं कर्तुं शक्नोति, तथा च साधनं पूर्णं कर्तुं शक्नोति the script from समाप्तं उत्पादं यावत् लघुनाटकनिर्माणस्य समग्रप्रक्रिया। मञ्चः कुन्लुन् वानवेइ इत्यस्य स्वविकसितं बृहत् स्क्रिप्ट् मॉडल् स्काईस्क्रिप्ट्, स्वविकसितं बृहत् स्टोरीबोर्ड् मॉडल् StoryboardGen, स्वविकसितं बृहत् 3D पीढी मॉडल् Sky3DGen, अभिनवमञ्चं WorldEngine च एकीकृतं करोति
टिप्पणी : लघुनाटकानि अन्तिमेषु वर्षेषु चलच्चित्रस्य दूरदर्शनस्य च द्रुततरं वर्धमानक्षेत्रेषु अन्यतमं जातम्, अपि च नूतनानां प्रौद्योगिकीनां परीक्षणक्षेत्रं जातम् एक-क्लिक्-अनुवादस्य एआइ-मुख-परिवर्तन-प्रौद्योगिक्याः च बहवः प्रयासाः अभवन्, अनेकेषां ऑनलाइन-लेखन-कम्पनयः अपि बृहत्-सामग्री-जनन-प्रतिमानं विमोचितवन्तः ये लेखकानां लेखने सहायतां कर्तुं शक्नुवन्ति एआइ-इत्यस्य बृहत्-माडल-वीडियो-जनन-क्षमतायाः साहाय्येन, पूर्वं यः लघु-नाटक-निर्माण-समयः त्रयः मासाः यावत् भवति स्म, सः अधुना केवलं अर्धमासं यावत् भवति, लघु-नाटक-विपण्यं च परिवर्तनस्य आरम्भं करिष्यति
अमेजनः एज एआइ तर्ककम्पनीं Perceive इत्यस्य अधिग्रहणस्य योजनां करोति
एक्सपेरी इत्यनेन अद्यैव अमेजन इत्यनेन सह सम्झौता कृता अस्ति यत् एक्सपेरी इत्यस्य सहायककम्पन्योः पर्सिव इत्यस्य अधिकांशं सम्पत्तिं ऋणस्य च भागं ८० मिलियन अमेरिकीडॉलर् नकदरूपेण प्राप्तुं शक्नोति। Perceive इत्येतत् edge AI अनुमान हार्डवेयर तथा सॉफ्टवेयर प्रौद्योगिक्यां केन्द्रितम् अस्ति । अस्मिन् वर्षे समाप्तेः पूर्वं सौदाः समाप्ताः भविष्यन्ति इति अपेक्षा अस्ति।
टिप्पणी : अमेजनः अस्मिन् वर्षे एआइ-सम्बद्धेषु कम्पनीषु बहुवारं निवेशं कृतवान्, तस्य निवेशः च निरन्तरं वर्तते। पूर्वं अमेजन इत्यनेन मूलभूतमाडलनिर्मातृकम्पनी एन्थ्रोपिक्, एआइ डाटा प्लेटफॉर्म स्केल एआइ, तथा च जैवचिकित्सा कृत्रिमबुद्धिमाडलकम्पनी EvolutionaryScale इत्यत्र निवेशः कृतः अमेजन संस्थापकः बेजोस् इत्यनेन मानवरूपी रोबोट् कम्पनीषु Figure AI तथा Skild AI, तथा AI search engine company Perplexity इत्यत्र निवेशः कृतः
SK Hynix अग्रिम-पीढीयाः HBM-विकासाय TSMC तथा NVIDIA इत्यनेन सह सहकार्यं कर्तुं शक्नोति
ज्ञातं यत् एसके हाइनिक्सः सितम्बरमासे सेमिकॉन् ताइवान इत्यत्र TSMC तथा NVIDIA इत्यनेन सह निकटतरसहकार्ययोजनायाः घोषणां कर्तुं शक्नोति, तथा च एआइ सर्वरस्य प्रमुखघटकानाम् अग्रे निपुणतां प्राप्तुं अग्रिमपीढीयाः HBM (उच्चबैण्डविड्थस्मृतिः) प्रौद्योगिक्याः विकासे ध्यानं दातुं शक्नोति।
टिप्पणी: एच् बी एम एआइ क्षेत्रे प्रयुक्तानां जीपीयू चिप्स् कृते महत्त्वपूर्णः अस्ति यत् एसके हाइनिक्स तथा टीएसएमसी इत्यनेन २०२६, २०२६ तमे वर्षे उत्पादनं कर्तुं अपेक्षितस्य उच्च-बैण्डविड्थ-स्मृतेः विकासे सहकार्यं कर्तुं सहमतिपत्रे हस्ताक्षरं कृतम् अस्ति । अर्थात् षष्ठी पीढी एचबीएम उत्पाद एचबीएम४। एसके हाइनिक्स, सैमसंग, माइक्रोन् च एच् बी एम क्षेत्रे स्पर्धां कुर्वन्ति अधुना एव वार्ता अस्ति यत् सैमसंगः अस्मिन् वर्षे अन्ते यावत् एच् बी एम मेमोरी टेप्-आउट् इत्यस्य नूतनं पीढीं प्रक्षेपणं कर्तुं योजनां करोति।
(अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया