समाचारं

बीजिंग-नगरस्य नीलवर्णीय-वृष्टि-तूफानस्य चेतावनी प्रचलति! अद्य प्रातःतः अद्य अपराह्णपर्यन्तं वर्षा भविष्यति, अधिकतमं २६ डिग्री सेल्सियस भवति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग-मौसम-वेधशालायाः २६ दिनाङ्के ६:०० वादने मौसमस्य पूर्वानुमानं जारीकृतम् -

अद्य प्रातःतः दिवसपर्यन्तं मध्यमवृष्ट्या सह मेघयुक्ता भविष्यति, स्थानीया प्रचण्डवृष्टिः मेघयुक्ता भविष्यति, उत्तरवायुः स्तर ३ तः प्रथमस्तरपर्यन्तं, रात्रौ अधिकतमं तापमानं २६°C, मेघयुक्तं भविष्यति तथा सूर्य्यमयः, उत्तरवायुः २ स्तरः, न्यूनतमं तापमानं २१°C च भवति ।

नीलवर्णीयवृष्टि-तूफान-चेतावनी-अन्तर्गतं अद्य प्रातःतः अपराह्णपर्यन्तं वर्षा भविष्यति, कृपया यात्रायां मार्गस्य स्थितिं प्रति ध्यानं ददातु, वर्षानिवारणं यातायातस्य सुरक्षां च प्रति ध्यानं ददातु, पर्वतीयक्षेत्रेषु भूवैज्ञानिक-आपदानां विषये सावधानाः भवन्तु।

बीजिंग-मौसम-वेधशाला २५ दिनाङ्के १७:०० वादनतः २६ दिनाङ्के ६:०० वादनपर्यन्तं वर्षणस्य परिमाणं (मि.मी.) प्रकाशितवती:

नगरस्य औसतं ३३.५, नगरीयं (चाओ, समुद्रः, फेङ्ग्, पाषाणः, पूर्वः, पश्चिमः) ३४.९, नैर्ऋत्यः (द्वारः, गृहः) ३८.८, दक्षिणपूर्वः (टोङ्गः, बृहत्) ३३.७, वायव्यः (यान्, ९) । chang) ३३.६, ईशानदिशि (mi, shun) ३३.५ अस्ति उद्यानं ९१.४ मि.मी./घण्टा (२५ दिनाङ्के २१:००-२२:००) भवति ।

स्रोतः @meteorologyBeijing

प्रक्रिया सम्पादकः U022

प्रतिवेदन/प्रतिक्रिया