समाचारं

बीजिंग यान्किङ्ग् ट्रायथ्लोन् क्रीडायाः कृते नूतनं बिजनेस कार्ड् निर्मातुं प्रयतते

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूलशीर्षकम् : २०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्ज-क्रीडायाः आरम्भः सितम्बर्-मासस्य ७, ८-दिनाङ्के भविष्यति
बीजिंग यान्किङ्ग् ट्रायथ्लोन् क्रीडायाः कृते नूतनं बिजनेस कार्ड् निर्मातुं प्रयतते
महाप्राचीरस्य पादे गुइशुईनद्याः समीपे च बहुप्रतीक्षितं २०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्ज-क्रीडा बीजिंग-नगरस्य यान्किङ्ग्-नगरे उद्घाटितुं प्रवृत्ता अस्ति अधुना एव दौडपूर्वमार्गनिर्धारणं लाइवप्रसारणं प्रारब्धम्, यत्र पूर्वमेव पटलसेटिंग्स् प्रकाशिताः, अनुकूलप्रशिक्षणम् अन्यसामग्री च व्याख्याता, येन ध्यानं आकर्षितम् अवगम्यते यत् बीजिंग-एक्सपो-अन्तर्राष्ट्रीय-पर्यटन-रिसोर्ट्-इत्यत्र सितम्बर्-मासस्य ७, ८ दिनाङ्केषु अर्ध-दूर-वयो-समूह-प्रतियोगिता, सितम्बर्-मासस्य ८ दिनाङ्के च भविष्यति आयोजनस्य आयोजनेन न केवलं त्रिएथलॉन्-क्रीडायाः आकर्षणं प्रदर्शितं भविष्यति, अपितु यान्किङ्ग्-मण्डलस्य हरित-विकास-गतिम् अपि अधिकं उत्तेजितं भविष्यति |.
बीजिंग-नगरस्य "टाइ सैन् लाओ पाओ" इति मार्गस्य अन्वेषणार्थं दलस्य नेतृत्वं करोति
२०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्जस्य मुख्यं प्रतियोगितास्थलं २०१९ तमस्य वर्षस्य बीजिंग-विश्व-उद्यान-प्रदर्शनस्य स्थानम् अस्ति
यतो हि जलप्रवेशस्य शर्ताः अद्यापि न पूरिताः, अतः लाइव् प्रसारणं मुख्यतया सायकलयानस्य धावनस्य च मार्गं, परिवर्तनशीलक्षेत्रद्वयं, तदनुरूपं अनुकूलप्रशिक्षणसूचनानि च आच्छादयति
एतत् लाइव प्रसारणं ४० वर्षाणां ७३ वर्षाणां यावत् आयुषः अनेके वरिष्ठाः बीजिंग-त्रिएथ्लोन्-क्रीडकान् आमन्त्रयति । तेषु बीजिंग ट्रायथलॉन् एसोसिएशनस्य पूर्वाध्यक्षः मु मिन् चीनस्य प्रथमपीढीयाः निजीत्रिएथलॉन् एसोसिएशनस्य संस्थापकसदस्यः अस्ति सः १९८७ तमे वर्षे स्पर्धां आरब्धवान् तथा च तस्य प्रायः ४० वर्षाणाम् अनुभवः अस्ति age of 73. त्रिएथ्लोन्-क्रीडाङ्गणे ।
७२ वर्षीयः लियू यिना देशे विदेशे च विभिन्नेषु स्पर्धासु भागं गृहीतवान्, अनेकानि चॅम्पियनशिप्स् अपि जित्वा अस्ति । तेषु सः २०१९ तमे वर्षे हवाई-नगरे त्रि-थलॉन्-स्पर्धायां भागं गृहीतवान्, ६५-६९ आयुवर्गे च १४ घण्टा ५ निमेषेषु पञ्चमस्थानं प्राप्तवान् २०२४ बीजिंग अन्तर्राष्ट्रीयत्रिएथ्लोन् सा त्रयाणां आव्हानानां कृते पञ्जीकरणं करिष्यति ।
६५ वर्षीयस्य डिङ्ग मिङ्गाओ इत्यस्य ३० वर्षाणां स्पर्धायाः अनुभवः अस्ति, अनेके सम्मानाः च सन्ति । सः साझां कृतवान् यत् यदा सः २००४ तमे वर्षे आस्ट्रेलिया-देशस्य अन्तर्राष्ट्रीय-आयरनमैन्-सुपर-ट्रायथ्लोन्-क्रीडायां भागं गृहीतवान् तदा सः १२६ किलोमीटर्-दौडं ११ घण्टासु, २८ निमेषेषु, ३८ सेकेण्ड्-मध्ये च समाप्तवान् in the world's ultra-triathlon that year , प्राचीनतमः क्रीडकः, विश्वलोहसङ्घेन "एशियायाः प्रथमक्रमाङ्कस्य आयरनमैन" इति उपाधिं प्राप्तवान् ।
Qi Yujie, यः 60 वर्षाणाम् अधिकः अस्ति तथा च 14 वर्षाणां प्रतियोगितायाः अनुभवः अस्ति, तस्य अस्मिन् वर्षे Yanqing Triathlon इत्यस्मिन् नूतनः पहिचानः अस्ति सः प्रतियोगी नास्ति किन्तु प्रत्येकस्य लिङ्कस्य अयुक्तियुक्तपक्षेषु समीक्षां कर्तुं प्रतियोगिताप्रबन्धकरूपेण प्रकटितः अस्ति क्रीडकानां कृते बाधाः, असुविधाः च। तत्सह, भवन्तः स्वयमेव पटलादिसुविधानां परीक्षणं अनुभवं च कर्तुं शक्नुवन्ति ।
समाचारानुसारं ७ सितम्बरदिनाङ्के भवितुं शक्नुवन्त्याः अर्धदूरस्य आयुवर्गस्य स्पर्धा २७.७५ किलोमीटर् दीर्घा अस्ति, यस्मिन् तैरणमार्गः ०.७५ किलोमीटर् दीर्घः अस्ति, कुलम् एकं परिक्रमणं भवति, तथा च एक्स्पो इन्टरनेशनल् रिसोर्ट् इत्यत्र मुक्तजलस्य आयोजनं भविष्यति सायकिलयानस्य पटलः २२ किलोमीटर् दीर्घः अस्ति, कुलम् A गोदः, प्रथमस्थानांतरणक्षेत्रात् आरभ्य वर्ल्ड एक्स्पो अन्तर्राष्ट्रीयरिसोर्टतः बहिः सवारीं कृत्वा, युयुआन् दक्षिणमार्गेण, हुआन्हु दक्षिणमार्गेण, काङ्गझाङ्गमार्गेण, विश्वबन्दरगाडीमार्गेण, विश्वबन्दरगाडीशाखामार्गेण च गच्छति , Yanxia Road, Xishun नगरस्य गलीयाः अनन्तरं, एक्स्पो अन्तर्राष्ट्रीयरिसोर्टं प्रति प्रत्यागन्तुं धावनमार्गः ५ किलोमीटर् दीर्घः अस्ति तथा च एक्स्पो अन्तर्राष्ट्रीयरिसोर्टे आयोजितः भविष्यति इदं द्वितीयघटनाक्षेत्रात् आरभ्य गुइरुई पूर्वमार्गेण, युआन्युआन् उत्तरेण गच्छति रोड, तथा गार्डन टाउन वेस्ट रोड , युआन्युआन् मिडिल रोड, गुइरुई वेस्ट रोड, झोंगहुआ झानुआन रोड।
८ सितम्बर् दिनाङ्के आयोजिता आयुवर्गस्पर्धा ५३.५ किलोमीटर् दीर्घा आसीत्, यस्मिन् तैरणमार्गः १.५ किलोमीटर् दीर्घः आसीत्, कुलम् एकः परिक्रमणः, अपि च एक्स्पो अन्तर्राष्ट्रीयरिसोर्ट् इत्यत्र मुक्तजलस्य मध्ये आयोजितः, कुलम् ४२ किलोमीटर् यावत् द्वौ परिक्रमणौ अर्ध-कोर्स-मार्गेण सह सङ्गतम् अस्ति द्वितीयः परिक्रमणः काङ्ग्झाङ्ग-मार्गस्य, काङ्घे-मार्गस्य च सङ्गमे दक्षिणतः भवति, धावनमार्गः १० किलोमीटर्-दीर्घः अस्ति, एक्स्पो-अन्तर्राष्ट्रीय-रिसोर्ट्-मध्ये अपि भवति अस्य पूर्वदिशि लघुवृत्तद्वयं पश्चिमदिशि च लघुवृत्तद्वयं भवति तृतीयसमयेन ।
यान्किङ्ग् प्रथमवारं गुइहे नदीयां तैरणं उद्घाटयति
बीजिंग एक्स्पो पार्क् इत्यत्र गुइशुई नदी प्रवहति, तस्य समर्थनं हैतुओ पर्वतः अस्ति, यत्र सुन्दराणि सरोवराणि, पर्वताः च प्रस्तुताः सन्ति । तेषु गुइशुई-नद्याः आयोजनस्य तैरण-मञ्चः भविष्यति एतत् प्रथमवारं यत् एषः जलक्षेत्रः सर्वेषां कृते उद्घाटितः अस्ति ।
अत्र जलवातावरणं तुल्यकालिकरूपेण शान्तं, सुरक्षितं, नवीनशिक्षकाणां कृते मैत्रीपूर्णं च अस्ति, यत्र दृश्यमानाः किनारेः नास्ति इति विशालसमुद्रे तरणं कृत्वा अत्यधिकं मनोवैज्ञानिकदबावं न जनयिष्यति तत्सह बहुवारं परिभ्रमणस्य आवश्यकता नास्ति इति कारणतः मण्डलस्य दुर्स्मरणस्य वा विक्षिप्ततायाः वा सम्भावना न भविष्यति
तदपि भवद्भिः अद्यापि FINA तथा चीनीयतैरणसङ्घेन निर्दिष्टानां मुक्तजलकार्यक्रमानाम् सुरक्षासाधनं वहितुं आवश्यकम् - अनुयायिनां तैरणप्लवकः उज्ज्वलवर्णाः "अनुयायिनः" चेतावनीरूपेण कार्यं कर्तुं, स्वस्य साहाय्यं कर्तुं, अन्येषां उद्धारं कर्तुं च शक्नुवन्ति ।
समाचारानुसारं प्रारम्भबिन्दौ जलात् बहिः गत्वा टी१ परिवर्तनक्षेत्रं प्रति ४०० मीटर् दूरं धावितव्यं भवति आरम्भबिन्दुतः टी१ परिवर्तनक्षेत्रस्य च मध्ये मार्गः कालीनयुक्तः भविष्यति।
तैरणात् सायकलयानं प्रति कथं परिवर्तनं कर्तव्यमिति प्रसिद्धः त्रिक्रीडकः डाङ्ग क्यूई इत्यनेन पटलस्य भ्रमणानन्तरं सुझावः दत्तः यत् तैरणस्य अन्तिमेषु १०० मीटर् मध्ये गतिः किञ्चित् मन्दं कर्तुं शक्यते येन हृदयस्य गतिः तटं गन्तुं पूर्वं शान्तावस्थां प्राप्नोति "यदि... अन्तिम १०० मीटर् तरणं अतितीव्रं भवति, , शरीरं तत्क्षणमेव क्षैतिजमुद्रातः ऊर्ध्वं धावति, मस्तिष्कं प्रति रक्तस्य आपूर्तिः अपर्याप्तः भवितुम् अर्हति, धावने च मूर्च्छा भवितुं सुलभं भवति
बृहत् तितली-आकारस्य गुइरुई-रङ्गमण्डपः टी 1 इवेण्ट्-परिवर्तन-क्षेत्रम् अस्ति इति ज्ञातव्यं यत् प्रतियोगिनः शीघ्रमेव स्व-वाहनानां पार्किङ्ग-स्थानं अन्वेष्टुम् अर्हन्ति, हेल्मेटं धारयितुं शक्नुवन्ति, सायकल-स्पर्शात् पूर्वं बकसाः बद्धाः भवेयुः, अन्यथा तत् दण्डः इति गण्यते | कालः। तदनुरूपं माइलेजं पूर्णं कर्तुं बोर्डिंग् रेखातः उद्यानात् बहिः निर्दिष्टमार्गं प्रति सवारीं कुर्वन्तु।
उद्याने अन्तर्राष्ट्रीयमण्डपस्य पार्श्वे ध्वजस्तम्भः सायकलयानात् धावनपर्यन्तं T2 संक्रमणक्षेत्रं भवति ततः परं ध्वजस्तम्भस्य पार्श्वे पार्किङ्गस्थानं अन्विष्य धावनजूताः धारयन्तु, उद्याने अन्तिमधावनचरणं आरभ्यताम्
यदा धावकाः T2 परिवर्तनक्षेत्रं प्रति आगच्छन्ति तदा ते अन्तर्राष्ट्रीयमण्डपस्य पार्श्वे स्थापितं समाप्ति-तोरणं प्राप्नुवन्ति । आयोजनस्य मूलक्षेत्रत्वेन कार्यक्षेत्रं, आपूर्तिक्षेत्रं, पुनर्प्राप्तिक्षेत्रं, पुरस्कारक्षेत्रं, क्रीडायाः अनन्तरं मुख्यमञ्चः च अपि अस्मिन् क्षेत्रे स्थिताः सन्ति
अवगम्यते यत् दौडस्य सुचारुतया सुरक्षिततया च समाप्तिः सुनिश्चित्य, एतत् आयोजनं व्यावसायिकं आयोजनसेवाः यथा बहुविधचिकित्साबिन्दवः, एम्बुलेन्सः, पटलस्य पार्श्वे आपूर्तिस्थानकानि च प्रदास्यति। तस्मिन् एव काले, आयोजनं भागं गृह्णन्तः क्रीडकानां कृते विविधाः भोजनलाभाः अपि प्रदास्यन्ति, यथा शुक्रवासरे रात्रौ स्वागतरात्रिभोजनं (पूर्णार्धदूरस्य धावकानां कृते), शनिवासरे रात्रौ दौडपूर्व ऊर्जाभोजनं (पूर्णदूरस्य कृते)। धावकाः), तथा च रविवासरस्य दौडः अन्तिमपुनर्प्राप्तिभोजनं (सम्पूर्णदौडस्य कालखण्डे क्रीडकानां कृते प्रदत्तं) दौडस्य पूर्वं, दौडस्य समये, दौडस्य अनन्तरं च क्रीडकानां सक्रियताम् आनेतुम् सहायतार्थं विविधानां पोषणसन्तुलितानां स्वादिष्टानां च आहारानाम् उपयोगः भवति तदतिरिक्तं हयाट् रिजेंसी बीजिंग वर्ल्ड एक्स्पो प्रतियोगिनां तेषां परिवाराणां च स्थातुं प्राधान्यानि सुविधानि च परिस्थितयः अपि प्रदास्यति।
हरितजलं हरितपर्वताश्च सुवर्णं रजतं च आनयन्ति
"अत्र जलं स्पष्टं, पर्वताः समीपे सन्ति, तृणानि हरितानि, आकाशं च नीलवर्णीयम् अस्ति। भवन्तः पर्वतानाम्, नद्यः च मध्ये क्रीडायाः मजां पूर्णतया अनुभवितुं शक्नुवन्ति उद्यानं वृक्षैः युक्ताः मार्गाः सन्ति, ये सवारीं कर्तुं अतीव आरामदायकाः सन्ति । ते अवदन् यत् ते पूर्वं बहुषु स्पर्धासु भागं गृहीतवन्तः, प्रायः एकतः यत्र आयोजनं भवति स्म तत् वातावरणं उत्तमं नासीत्, अपरतः पटलः संकीर्णः, जनसङ्ख्यायुक्तः च आसीत् अधिकांशः यान्किङ्ग् ट्रायथलॉन् प्रतियोगितामार्गः विश्व एक्स्पो इत्यस्य परितः स्थापितः अस्ति
यांकिङ्ग्-मण्डलस्य उपमेयरः रेन जियाङ्घाओ इत्यनेन उक्तं यत् यांकिङ्ग्-नगरे अन्तर्राष्ट्रीय-कार्यक्रमानाम् अवरोहणं स्थानीयपारिस्थितिकी-वातावरणेन आनयितानां विशाल-लाभानां कारणात् अस्ति
यान्किङ्ग्-नगरं राजधानीयां पारिस्थितिकीसंरक्षणक्षेत्रम् अस्ति, पारिस्थितिकीविज्ञानं च अस्य मण्डलस्य आधारः अस्ति । यान्किङ्ग्-मण्डलं सर्वदा हरितजलं हरितपर्वतञ्च स्वस्य सर्वोच्चप्राथमिकतारूपेण, पारिस्थितिकीपर्यावरणं च "प्रथमसङ्ख्यासूचकं" इति मन्यते । २०२३ तमे वर्षे यान्किङ्ग्-मण्डले पीएम२.५ इत्यस्य वार्षिकसरासरसान्द्रता २७.५ माइक्रोग्राम/घनमीटर् आसीत्, यत् नगरे त्रयः वर्षाणि यावत् प्रथमस्थानं प्राप्तवान्, चत्वारि वर्षाणि यावत् क्रमशः राष्ट्रियवायुगुणवत्तास्तरं द्वौ मानकं प्राप्तवान्, ३०७ उत्तमदिनानि, लेखानुरूपम् ८४.१% कृते, नगरे सर्वोत्तमम् . यान्किङ्ग्-मण्डले वन-कवरेज-दरः ७०% यावत् अभवत्
हरितजलं हरितपर्वता च यांकिङ्ग्-नगरं सुवर्णं रजतं च आनयत्, सुवर्णस्य त्रीणि व्यापारपत्राणि च जनयन्ति स्म ।
ग्रेट् वॉल सांस्कृतिकपर्यटनक्षेत्रे यान्किङ्ग्-नगरस्य प्रमुखं “दिग्गजशक्तिकेन्द्रम्” अस्ति । यदा चीनदेशीयाः विदेशीयाः च पर्यटकाः यान्किङ्ग्-नगरस्य उल्लेखं कुर्वन्ति तदा प्रथमं ते "बडालिङ्ग्-महाप्राचीरं" इति चिन्तयन्ति, उल्लासयन्ति च । चीनदेशे सर्वप्रथमं बडालिंग्-महाप्राचीरं जनसामान्यस्य कृते उद्घाटिता आसीत् तथा च एतावता सर्वाधिकपर्यटकानाम् आगमनं करोति इति महाप्राचीरस्य दर्शनीयस्थलम् अपि अस्ति २०२३ तमस्य वर्षस्य डिसेम्बर्-मासस्य आँकडानां द्वारेण ज्ञायते यत् अस्मिन् दर्शनीयस्थले २० कोटिभ्यः अधिकाः चीनदेशीयाः विदेशीयाः च पर्यटकाः आगताः । तेषु २०२३ तमस्य वर्षस्य जनवरी-मासस्य प्रथमदिनात् नवम्बर्-मासस्य २० दिनाङ्कपर्यन्तं बडालिंग्-महाप्राचीर-दृश्यक्षेत्रे प्रतिवर्षं एककोटि-अधिकाः पर्यटकाः प्राप्यन्ते स्म विश्वे १९५० तमे दशके ।
पारिस्थितिकी + सांस्कृतिकपर्यटनं, यान्किङ्ग्-नगरस्य सुन्दराः पर्वताः, जलं, दृश्यानि च अधिकाधिकं मूल्यवान् भवन्ति । "पारिस्थितिकी +" इति नाम्ना उत्तिष्ठन्ति सुवर्णव्यापारपत्राणां संख्या निरन्तरं वर्धते । एक्स्पो, शीतकालीन ओलम्पिक च द्वौ उदयमानौ “रूकी” स्तः ।
२०१९ तमस्य वर्षस्य बीजिंग-विश्व-उद्यान-एक्सपो-इत्येतत् अद्यपर्यन्तं सर्वाधिकं बृहत्-विश्व-उद्यान-प्रदर्शनी अस्ति the expo. निर्माणप्रक्रियायाः कालखण्डे पारिस्थितिकपृष्ठभूमिस्य अधिकतमं रक्षणार्थं उद्याने ५०,००० तः अधिकाः बृहत्वृक्षाः स्थाने एव स्थापिताः तेषु उद्यानस्य उत्तरदिशि स्थितस्य वनभूमिस्य विशालः क्षेत्रः यान्किङ्ग्-नगरस्य इतिहासे बृहत्-परिमाणस्य मैदान-वनीकरण-परियोजनायाः उत्पत्तिः अभवत्
बीजिंग-एक्सपो-समाप्तेः अनन्तरं एतत् उद्यानं पारिस्थितिकसभ्यताप्रदर्शनस्य आधाररूपेण निर्मितम्, नागरिकानां पर्यटनस्थलरूपेण, २०२२ तमे वर्षे शीतकालीन-ओलम्पिक-शीतकालीन-पैरालिम्पिक-क्रीडायाः सेवा-प्रतिश्रुतिः च प्रदत्ता उत्तरदिशि एक्स्पो-उद्यानस्य पार्श्वे हैतुओ-पर्वतानां मध्ये बीजिंग-२०२२-शीतकालीन-ओलम्पिक-शीतकालीन-पैरालिम्पिक-क्रीडायाः यान्किङ्ग्-प्रतियोगितक्षेत्रं उज्ज्वलतया प्रकाशते
२०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-शीतकालीन-पैरालिम्पिक-क्रीडायाः त्रयाणां प्रतियोगिताक्षेत्रेषु अन्यतमत्वेन यान्किङ्ग्-नगरस्य एकः अद्वितीयः शीतकालीन-ओलम्पिक-विरासतः, जन-क्रीडा-मूलः च अस्ति, येन यान्किङ्ग्-मण्डलस्य कृते क्रीडायाः महत्त्वपूर्णं लेबलं भवति शीतकालीन ओलम्पिक-उत्तरकाले यान्किङ्ग्-ओलम्पिक-उद्याने क्रमशः १३ अन्तर्राष्ट्रीय-घरेलु-उच्चस्तरीय-कार्यक्रमाः आयोजिताः, येन शीतकालीन-ओलम्पिक-वैभवं निरन्तरं कृतम् अस्ति क्रीडायाः पर्यटनस्य च एकीकृतविकासस्य दृष्ट्या यान्किङ्ग्-मण्डलेन उच्चगुणवत्तायुक्तानां मार्गानाम् विशेष-कार्यक्रमानाम् एकां श्रृङ्खलां प्रारब्धम्, तथा च हिम-हिम-, सायकिल-क्रीडा, क्रॉस्-कण्ट्री-दौडः, पादचारी, सेतुः इत्यादीनां आयोजनानां श्रृङ्खलां सफलतया निर्मितवती अस्ति , "शीतहिमस्य हिमस्य च" "उष्णसम्पदां" परिवर्तनं ज्ञात्वा ।
नूतनं व्यापारपत्रं निर्मितं भवति
गहनक्रीडाविरासतस्य आधारेण यान्किङ्ग्-मण्डलं राष्ट्रियक्रीडा-उद्योग-प्रदर्शन-आधारस्य निर्माणार्थं प्रयतते, तथा च क्रीडायाः सांस्कृतिकपर्यटनस्य च एकीकृतविकासस्य प्रवर्धनार्थं बीजिंग-झाङ्गजियाको-क्रीडासंस्कृतिपर्यटनमेखलायाः निर्माणार्थं सेतुरूपेण कार्यं करोति
"शीतकालस्य समये यान्किङ्ग्-नगरस्य हिम-हिम-संसाधनं बीजिंग-नगरे सर्वोत्तमम् अस्ति । परिमाणस्य दृष्ट्या यान्किङ्ग्-नगरे त्रीणि स्की-स्थलानि सन्ति; गुणवत्तायाः दृष्ट्या आयोजनस्थलस्य संसाधनं सर्वोत्तमम् अस्ति । गतवर्षे पञ्च अन्तर्राष्ट्रीय-स्तरीयाः हिम-हिम-कार्यक्रमाः आयोजिताः .ग्रीष्मर्तौ वयं आशास्महे यत् केचन महत्त्वपूर्णाः कार्यक्रमाः यांकिंगस्य संसाधनं तथा च बीजिंगस्य पारिस्थितिकीसभ्यतानिर्माणस्य उपलब्धयः विश्वे दर्शयन्ति।” हिमः हिमश्च, सायकलयानं, पादचालनं, तैरणं, कैम्पिंग् इत्यादीनि सन्ति । अस्मिन् वर्षे आरम्भात् याङ्किङ्ग्-नगरे त्रीणि क्रॉस्-कण्ट्री-दौडाः, एकः मैराथन्-दौडः च आयोजितः, शरदऋतौ च द्वौ अपि क्रॉस्-कण्ट्री-दौडौ भविष्यतः २०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्जस्य प्रारम्भः एकवारं पुनः यांकिंग-मण्डलस्य आयोजन-संसाधनं क्रीडा-सम्पत्तिं च समृद्धं करोति, तथा च यांकिंग-मण्डलस्य जन-क्रीडा-उपक्रमस्य क्रीडा-उद्योगस्य च निरन्तर-उच्च-गुणवत्ता-विकासाय नूतनं गतिं प्रदाति
रेन जियाङ्घाओ इत्यनेन दर्शितं यत् यान्किङ्ग्-मण्डलं २०२४ तमस्य वर्षस्य बीजिंग-अन्तर्राष्ट्रीय-त्रिएथलॉन्-चैलेन्जस्य उपयोगं प्रदर्शन-विण्डोरूपेण करिष्यति, यत् आयोजनस्य पृष्ठतः विशाल-मूल्य-क्षमतायाः उपयोगं करिष्यति, क्रीडायाः, सांस्कृतिकपर्यटनस्य अन्य-उद्योगानाम् एकीकृत-विकासस्य सक्रियीकरणाय च आयोजनस्य कडिरूपेण उपयोगं करिष्यति, तथा च make every effort to build Yanqing District Sports भवतः क्षेत्रस्य कृते एकं उज्ज्वलं नवीनं व्यापारपत्रम्।
समाचारानुसारं अन्तर्राष्ट्रीयत्रिएथलॉन-चैलेन्ज-श्रृङ्खला (Challenge Family) इत्यस्य स्थापना १९८४ तमे वर्षे अभवत् यस्य परिचालनमुख्यालयः नेदरलैण्ड्-देशस्य अल्मेरे-नगरे अस्ति ब्राण्ड् स्पर्धाः। सम्प्रति अन्तर्राष्ट्रीयत्रिएथलॉन्-चैलेन्ज-श्रृङ्खला विश्वस्य ३० तः अधिकान् देशान् क्षेत्रान् च आच्छादितवती अस्ति, यत्र प्रतिवर्षं विविधदूराणां ४० त्रिएथ्लोन्-स्पर्धाः आयोजिताः सन्ति आयोजनं सर्वदा त्रिएथलॉन्-क्रीडायाः प्रचारार्थं लोकप्रियीकरणाय च प्रतिबद्धः अस्ति, तथा च मेजबाननगरैः सह गहनसहकार्यद्वारा मैत्रीं संयोजयितुं क्रीडायाः भावनां च प्रसारयितुं निरन्तरं वर्तते
२०२४ तमे वर्षे बीजिंग-अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्ज-इत्येतत् "中" इत्यनेन उपसर्गयुक्तं त्रिएथलॉन्-इवेण्ट् इति, चीन-ट्रायथ्लोन्-सङ्घेन ए+-इवेण्ट्-रूपेण प्रमाणितम् अस्ति, तत्र १२ शीर्ष-अन्तर्राष्ट्रीय-व्यावसायिक-क्रीडकाः भागं ग्रहीतुं आमन्त्रिताः भविष्यन्ति तस्मिन् एव काले अस्मिन् स्पर्धायां सम्पूर्णे आयुवर्गे पुरुष-महिला-आयुवर्गस्य शीर्षत्रयस्य क्रीडकाः मे-मासस्य १६ तः १८ पर्यन्तं स्लोवाकियादेशस्य समोरिन्-नगरे आयोजिते "२०२५ अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्ज-श्रृङ्खले" भागं ग्रहीतुं योग्याः भविष्यन्ति , 2025. चैम्पियन्स् प्रतियोगितायाः योग्यता। तदतिरिक्तं, आयोजनं सर्वेभ्यः आयुवर्गपञ्जीकरणेभ्यः ५ प्रतियोगिनां यादृच्छिकरूपेण चयनं करिष्यति तथा च "2025 चैलेंज रोथ आयरनमैन् चैलेन्ज" इत्यस्य प्रत्यक्षपञ्जीकरणयोग्यतां प्रदास्यति, येन प्रतियोगिनः शीर्षस्थे अन्तर्राष्ट्रीयइवेण्ट्-मञ्चे त्रिएथलॉन्-क्रीडायाः प्रति स्वस्य अनुरागं प्रदर्शयितुं असीमितं च साक्षात्कारं कर्तुं शक्नुवन्ति आत्म-भङ्गस्य क्षमता।
अन्येभ्यः समानेभ्यः कार्यक्रमेभ्यः बृहत्तमः अन्तरः अस्ति यत् अस्मिन् कार्यक्रमे जनसामान्यस्य, प्रतिभागिनां, तेषां परिवाराणां च मनोरञ्जनाय, अवकाशस्य च कृते कार्निवलः भविष्यति। अन्तर्राष्ट्रीय ट्रायथलॉन् चैलेन्ज सीरीजस्य मुख्यकार्यकारी जोर्ट व्लामः अवदत् यत्: “उच्चगुणवत्तायुक्तानां स्पर्धानां आतिथ्यं कर्तुं अतिरिक्तं वयं इच्छामः यत् सर्वेषां कृते गृहं गन्तुं वातावरणं भवतु, न तु केवलं प्रतियोगितायाः अनन्तरं गमनम् , परन्तु तत् अतीव परिवारानुकूलः कार्यक्रमः” इति ।
अन्तर्राष्ट्रीयब्राण्ड् इति नाम्ना एषः कार्यक्रमः विभिन्नेषु स्थानेषु आयोजितानां स्पर्धानां मध्ये भेदं प्रति केन्द्रितः अस्ति, तस्मात् क्रीडकानां प्रतिभागिनां च भिन्नाः अनुभवाः प्राप्यन्ते चीनदेशस्य राजधानी बीजिंग-नगरं एतादृशस्य आयोजनस्य आयोजकत्वेन चयनं अतीव बुद्धिमान् निर्णयः इति जोल्ट् फ्लैम् इत्यनेन दर्शितम् । "अहं अवगच्छामि यत् चीनदेशे त्रिएथ्लोन्-क्रीडायाः तीव्रगत्या विकासः भवति, अधिकाधिकाः जनाः अस्मिन् क्रीडने रुचिं लभन्ते। बीजिंग-याङ्किङ्ग्-क्रीडायाः पटल-स्थितयः अतीव उत्तमाः अतीव सुन्दराः च सन्ति; यान्किङ्ग्-क्रीडायाः अतीव गहनः इतिहासः, संस्कृतिः, क्रीडा-विरासतां च अस्ति अनेके क्रीडकाः अस्मिन् समये भागं ग्रहीतुं स्वपरिवारम् आनयन्ति, ते च एतत् अवसरं स्वीकृत्य बीजिंग-नगरं सम्यक् अवलोकयिष्यन्ति इति आशास्महे एतत् किमपि दृष्ट्वा वयं प्रसन्नाः स्मः |”
बीजिंग-नगरस्य यान्किङ्ग्-नगरे अन्तर्राष्ट्रीय-त्रियाथ्लोन्-चैलेन्ज-श्रृङ्खलायाः प्रारम्भः अस्य आयोजनस्य चीन-देशस्य च मध्ये गहनं सम्बन्धं अधिकं निर्मास्यति, उच्चस्तरीयं, उच्च-प्रोफाइलं, उच्च-मानकं च बेन्चमार्क-त्रिएथलॉन्-इवेण्ट् निर्मास्यति |.
जोल्ट् फ्लैम् इत्यनेन उक्तं यत् अस्य सहकार्यस्य अल्पकालिकं लक्ष्यं प्रथमं आयोजनं सम्यक् चालयितुं वर्तते येन विश्वस्य सर्वेभ्यः क्रीडकेभ्यः उत्तमः आयोजनस्य अनुभवः भवितुम् अर्हति। दीर्घकालीन लक्ष्यं त्रिएथ्लोन्-क्रीडायाः विरासतां निर्माय अन्तर्राष्ट्रीय-घरेलु-क्रीडकानां कृते आकर्षकं वार्षिकं आयोजनं कर्तुं वर्तते |. वर्षस्य अस्मिन् समये सर्वे स्पर्धां कर्तुं बीजिंग-यान्किङ्ग्-इत्यस्य विषये चिन्तयिष्यन्ति । अपरपक्षे अहम् अपि आशासे यत् अधिकाः स्थानीयक्रीडा-उत्साहिणः प्रतियोगितायां भागं गृह्णन्ति, अस्य क्रीडायाः माध्यमेन स्वयमेव आव्हानं करिष्यन्ति, स्वस्थजीवनशैलीं च निर्मास्यन्ति |.
सः मन्यते यत् क्रीडायाः सांस्कृतिकपर्यटनस्य च संयोजनस्य दृष्ट्या अयं कार्यक्रमः विश्वस्य सर्वेभ्यः भागेभ्यः प्रतिभागिनः तेषां परिवारान् च बीजिंगनगरं प्रति आकर्षयिष्यति यत् ते रीतिरिवाजानां, इतिहासस्य, संस्कृतिस्य च अनुभवं करिष्यन्ति आयोजनं न केवलं एकं दिवसं, अपितु तस्य अतिरिक्तं प्रतियोगितायां सर्वे सायकलयानं वा धावनं वा सवारीं कर्तुं शक्नुवन्ति, आयोजनस्थलं परितः च रीतिरिवाजान् अन्वेष्टुं शक्नुवन्ति।
प्रतिवेदन/प्रतिक्रिया