समाचारं

5G-A आधारस्थानकं षष्ठस्य रङ्गस्य अन्तः निरन्तरं कवरेजं प्राप्नोति! नागरिकाः 5G-A संजालस्य “प्रयोगं” कर्तुं शक्नुवन्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ अगस्त दिनाङ्के बीजिंग मोबाईल् इत्यनेन ५जी-ए इत्यस्य आधिकारिकव्यापारिकप्रयोगस्य घोषणा कृता तथा च बीजिंग-नगरस्य निवासिनः ५जी-ए-जालस्य निःशुल्कं "प्रयोगं" कर्तुं शक्नुवन्ति । ज्ञातं यत् बीजिंग मोबाईल् इत्यनेन सम्प्रति ७,००० तः अधिकानि ५जी-ए आधारस्थानकानि उद्घाटितानि, येन षष्ठस्य रिंगरोड् इत्यस्य अन्तः उपनगरीय-काउण्टीषु, नगरीयक्षेत्रेषु च निरन्तरं कवरेजं प्राप्तम्
5G-A संजाल-अनुभवक्षेत्रे वस्त्र-अल्मारिषु पङ्क्तौ अनेकाः शर्ट्स् सुव्यवस्थितरूपेण लम्बिताः सन्ति, डिजिटल-भण्डार-प्रबन्धन-प्रणाली च बृहत्-पटले प्रदर्शिता भवतिएतेषां वस्त्राणां परिमाणं, प्रकारः, स्थानस्य च सूचना विस्तरेण प्रदर्शिता अस्ति । "यावत् ग्राहकः वस्त्राणि उद्धृत्य गच्छति तावत् डिजिटलपृष्ठभागः ज्ञास्यति।"
वस्त्राणि स्वयमेव कथं “अन्तर्जालं गन्तुं” शक्नुवन्ति ? रहस्यं वस्त्रस्य टैग् मध्ये निगूढं भवति - टैग् मध्ये "टैग्" निगूढं भवति, यत् निष्क्रियं IoT टर्मिनल् अस्ति एतत् आधारस्थानकात् संकेतं प्राप्तुं शक्नोति तथा च सूचनां साक्षात्कृत्य शक्तिस्रोतेन सह सम्बद्धं विना सूचनां प्रसारयितुं शक्नोति परिचर्चा। एतेषां "टैग्स्" इत्यस्य माध्यमेन व्यावसायिकभण्डाराः वस्त्रस्य परिमाणस्य, क्रयदरस्य च वृत्तान्तं ग्रहीतुं, वस्त्रस्य स्थानं ज्ञातुं, पिकअप-दरस्य, फिटिंग्-दरस्य, अन्यसूचनानां च आँकडानां संग्रहणं कर्तुं शक्नुवन्ति
निष्क्रिय IoT इत्यस्य अतिरिक्तं अनुभवक्षेत्रं 5G-A अन्तःजातबुद्धिः तथा सिनेस्थेसिया एकीकरण इत्यादिषु अत्याधुनिकक्षमतासु अपि केन्द्रीभूता अस्ति, यत् 5G-A सशक्तीकरणस्य गोदामरसदं, न्यून-उच्चतायाः अर्थव्यवस्था, अन्तर्जालस्य च इत्यादीनां नूतन-औद्योगीकरणस्य विकासं प्रदर्शयति वाहनम् । "अधुना यावत् बीजिंग मोबाईल् इत्यनेन ७,००० तः अधिकानि ५जी-ए आधारस्थानकानि उद्घाटितानि, येन षष्ठस्य रिंग रोड् इत्यस्य अन्तः उपनगरीयकाउण्टीषु च सार्वभौमिकं कवरेजं प्राप्तम्।"
चीन मोबाइल एप्प पृष्ठअनुभवक्षेत्रे नागरिकाः 5G-A संजालस्य निकटतया अपि अनुभवं कर्तुं शक्नुवन्ति: नूतनानां आह्वानानाम् उपयोगेन मित्रैः सह गपशपं कुर्वन्तः, ते एकस्मिन् एव पटले बृहत्-परिमाणस्य क्रीडाः अपि क्रीडितुं शक्नुवन्ति, पर्दायां AI "प्रशिक्षकस्य" अनुसरणं कर्तुं शक्नुवन्ति; वास्तविकसमये व्यायामं कुर्वन्तु, तथा च यदि भवतः आन्दोलनानि मानकानि न सन्ति तर्हि वास्तविकसमये भवतः स्मरणं भविष्यति ;
पत्रकारसम्मेलने बीजिंग मोबाईल इत्यनेन प्रथमवारं नागरिकेभ्यः ५जी-ए स्थलसङ्कुलं, व्यापारिकयात्रासंकुलं, गेमपैकेजं, लाइव् प्रसारणपैकेज् इत्यादयः उत्पादाः प्रारब्धाः products through the China Mobile APP Only 1,000 परीक्षणकोटाः सन्ति, तथा च भवन्तः तत् प्राप्त्वा 3 मासान् यावत् निःशुल्कं प्रयतितुं शक्नुवन्ति।
वर्तमानस्य मोबाईल 5G-A संजालस्य अधिकतमं डाउनलिङ्क् दरं 3Gbps (गीगाबिट् प्रति सेकण्ड्) अपलिङ्क् 200Mbps (मेगाबिट् प्रति सेकण्ड्) च प्रदातुं शक्यते तथापि नागरिकानां 5G-A द्वारा आच्छादितक्षेत्रे भवितुं आवश्यकं भवति तथा च मोबाईलस्य उपयोगः आवश्यकः अस्ति phones that support 5G-A terminals , किं भवान् यथार्थतया 5G-A संजालस्य आनन्दं लभते।
पूर्वं चाइना मोबाईल इत्यनेन १०० ५जी-ए नेटवर्क् वाणिज्यिकनगरानां प्रथमसमूहस्य घोषणा कृता, तथा च वर्षस्य अन्तः देशस्य ३०० तः अधिकेषु नगरेषु विस्तारस्य योजनायाः घोषणा कृता तथा च वर्षस्य अन्तः एव विश्वस्य बृहत्तमस्य ५जी-ए वाणिज्यिकजालस्य निर्माणस्य योजना अस्ति २० तः अधिकानि मॉडल्-प्रक्षेपणार्थं उद्योगशृङ्खलायाः प्रचारार्थं, ५जी-ए-टर्मिनल्-उपयोक्तृणां संख्या च २ कोटिभ्यः अधिका अस्ति ।
प्रतिवेदन/प्रतिक्रिया