समाचारं

अन्यः एप्पल्-१ सङ्गणकः नीलामार्थं गच्छति: विस्मयकारी $३१५,९१४ मूल्येन विक्रीतम्

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एप्पल्-संस्थायाः प्रथमस्य अनुप्रयोग-इञ्जिनीयरस्य दाना रेडिङ्ग्टन-इत्यस्य स्वामित्वे एप्पल्-१-सङ्गणकः, अन्येषां एप्पल्-सम्बद्धानां वस्तूनाम् अपि समूहः नीलाम्यां पर्याप्तं मूल्यं प्राप्तवान्



१९७८ तमे वर्षे यदा कम्पनी स्थानान्तरणस्य सज्जतां कृतवती तदा स्टीव जॉब्स् इत्यस्य कार्यालये हार्डवेयरस्य राशौ आसीत् यत् परित्यक्तुं प्रवृत्तम् आसीत् । जॉब्स्, स्टीव वोज्नियक् इत्येतयोः अनुमतिं प्राप्य रेडिङ्ग्टनः ढेरात् मदरबोर्ड्, सहायकसामग्री च सावधानीपूर्वकं चयनं कृतवान् ।

अधुना, स एव एप्पल्-१ अगस्तमासस्य २२ दिनाङ्के नीलाम्यां विक्रीतवान्, यस्य मूल्यं ३१५,९१४ डॉलरं विस्मयकारी अभवत् । यथा आर आर नीलामयः दर्शयति, एतत् आयोगं, यत् पूर्वं एप्पल् संग्रहणसमुदायस्य कृते अज्ञातम् आसीत्, अधुना एप्पल्-१ रजिस्ट्रीयां #१०४ इति अभिलेखः कृतः अस्ति ।

नीलाम्यां मूल ट्विग्गी ड्राइव् इत्यनेन सह एप्पल् लिसा-१ सङ्गणकम् अपि आसीत् यत् १९७६ तमे वर्षे स्टीव जॉब्स् इत्यनेन हस्ताक्षरितं चेकं $६६,८४४ मूल्ये विक्रीतम्; ;