समाचारं

एप्पल् इत्यनेन M4 चिप्स् इत्यनेन सह चतुर्णां नूतनानां Mac मॉडल् इत्यस्य परीक्षणं वर्धितम् अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ब्लूमबर्ग् इत्यस्य मार्क गुर्मन् इत्यस्य मते एप्पल् इत्यनेन M4 चिप्स् इत्यनेन सुसज्जितानां चतुर्णां नूतनानां मैक् मॉडल् इत्यस्य परीक्षणं वर्धितम् अस्ति । एप्पल् अस्मिन् वर्षे स्वस्य MacBook Pro, Mac mini, iMac च M4 चिप् संस्करणैः अपडेट् कर्तुं योजनां करोति, सम्भवतः अक्टोबर् मासे कदाचित् नूतनानि मॉडल् द्रक्ष्यामः।



विकासकस्य लॉग् इत्यस्य अनुसारं चतुर्णां यन्त्राणां कृते मानकं M4 चिप् अस्ति । मैक्-मध्ये त्रयः १०-कोर्-सीपीयू, १०-कोर्-जीपीयू च सन्ति । चतुर्थे यन्त्रे ८-कोर-सीपीयू, ८-कोर्-जीपीयू च अस्ति । चतुर्णां M4 Macs इत्यस्य 16GB अथवा 32GB एकीकृतस्मृतिः भवति ।

256GB तथा 512GB iPad Pro मॉडलेषु प्रयुक्तः M4 9-कोर CPU तथा 10-core GPU इत्यनेन सुसज्जितः अस्ति, यदा 1TB तथा 2TB मॉडलेषु 10-कोर CPU तथा 10-कोर GPU इत्यनेन सह चिप् उपयुज्यते उच्चस्तरीयः iPad चिप् तदेव अस्ति यत् केषुचित् Mac मॉडल् मध्ये उपयुज्यते।

गुर्मन् इत्यनेन M4 Pro अथवा M4 Max चिप्स् इत्यस्य उल्लेखः न कृतः, येषां उपयोगः उच्चतर-अन्तस्य Mac mini तथा 14-इञ्च् MacBook Pro मॉडल् इत्यत्र भविष्यति, तथैव 16-इञ्च् MacBook Pro इत्यस्य अपि उपयोगः भविष्यति M4 Pro तथा M4 Max चिप्स् मध्ये अधिकानि CPU तथा GPU कोर्स्, तथैव बृहत्तरं अधिकतमस्मृतिः अपि भविष्यति ।

अस्पष्टं यत् एप्पल् केवलं मानक M4 चिप् इत्यनेन सह निम्नस्तरीयं मॉडल् प्रक्षेपयिष्यति वा, अथवा M4, M4 Pro, M4 Max मॉडल् प्रक्षेपणं कर्तुं योजनां करोति वा, परन्तु एतानि उच्चस्तरीयचिप्स् विकासकस्य लॉग् मध्ये सर्वथा न दृश्यन्ते।