समाचारं

चतुर्वर्षेभ्यः परं पुनः शीर्षमञ्चं प्राप्तवान्! ३३ वर्षीयः सन याङ्गः क्रीडायाः अनन्तरं बालवत् रोदिति स्म

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

00:31

चाओ न्यूज ग्राहक संवाददाता गाओ हुआशेंग नी यानकियांग वीडियो संपादक वांग पिंगकिन्

२५ अगस्तदिनाङ्के सायं हेफेई-क्रीडाकेन्द्रे नाटाटोरियम-स्थले आयोजितस्य २०२४ तमस्य वर्षस्य राष्ट्रिय-ग्रीष्मकालीन-तैरण-प्रतियोगितायाः पुरुषाणां ४०० मीटर्-फ्रीस्टाइल्-अन्तिम-स्पर्धायां सन याङ्गः ३ मिनिट्, ४९ सेकेण्ड्, ५८ सेकेण्ड् च समयेन चॅम्पियनशिपं प्राप्तवान् चतुर्वर्षेभ्यः परं प्रथमवारं सन याङ्गः प्रतियोगितायाः शीर्षस्थलं प्राप्तवान् यतः सः १६८० दिवसेभ्यः परं स्पर्धायां पुनः आगत्य पुनः स्वर्णपदकेन स्वस्य करियरस्य आरम्भं कृतवान्

क्रीडायाः अनन्तरं मिश्रितखननक्षेत्रे साक्षात्कारे सः स्वभावनाः दमनं कृत्वा अश्रुपातं कृत्वा सर्वेभ्यः स्वस्य भविष्यस्य योजनानां योजनानां च विषये कथयति स्म यदा सः मञ्चस्य पृष्ठतः आगत्य स्वपत्न्याः झाङ्ग डौडौ इत्यस्याः हस्ते पुष्पाणि गृहीत्वा प्रतीक्षमाणाम् अपश्यत् तदा सः गल्ल्याः एकस्मिन् पीठे उपविश्य रोदिति स्म, चतुर्णां कठिनवर्षेषु सञ्चिताः भावाः अस्मिन् क्षणे विस्फोटिताः

क्रीडायाः अनन्तरं सः सामाजिकमाध्यमेषु अवदत् यत् सः हेफेइ, अनहुई-नगरे पुनः आगमिष्यति - "एतत् मम गृहनगरेण सह अद्वितीयं सङ्घर्षम् अस्ति, पुनरागमनस्य अनन्तरं प्रथमं युद्धम् अपि अस्ति । भविष्ये अहम् एतेन सह दृढतया अग्रे गमिष्यामि जीवनस्य क्षेत्रे प्रेम्णा स्पर्धां च कुर्वन्तु।" सः अधिकं तेजः सृजति, स्वस्य गृहनगरस्य साक्ष्यं, अपेक्षां च पूरयिष्यति।" सः अपि अवदत् यत् तस्य प्रत्येकं पदं, ते विजयाः, असफलताः, विघ्नाः च एव तस्मै शिक्षयन्ति यत् जीवने कष्टानां, आव्हानानां च सामना कथं कर्तव्यः, कथं च स्वं दृढतरं, आत्मविश्वासयुक्तं च कर्तव्यम् इति।

फोटो नी यान्कियाङ्ग द्वारा

१२ वर्षपूर्वं लण्डन्-ओलम्पिक-क्रीडायां ३ निमेष-४० सेकेण्ड्, १४ इति ओलम्पिक-अभिलेखस्य तुलने तस्याः रात्रौ ३ निमेष-४९ सेकेण्ड्, ५८ सेकेण्ड्-विजयसमयः अद्यापि ९ सेकेण्ड् पृष्ठतः आसीत् परन्तु सन याङ्गस्य दृष्ट्या अस्य स्वर्णपदकस्य अद्यापि अत्यन्तं महत्त्वपूर्णः अर्थः अस्ति ।

"विजयं असफलतां वा न कृत्वा अहं तस्य प्रयासं कर्तुम् इच्छामि" इति सः अवदत्, "अहं मन्ये यत् प्रत्येकं असफलतायाः अर्थः अस्ति यत् सफलता वा विजयस्य प्रदोषः वा निश्चितरूपेण प्रकटितः भविष्यति। अहं अतीतं कथयितुं न इच्छामि, यतः अहं अहं अन्धकारात् बहिः क्रन्दितवान् भविष्ये २०००-दशकेषु जन्म प्राप्यमाणानां बालकानां कृते उदाहरणं स्थापयितुं आशासे, यतः अस्माकं कृते अपि कुण्डात् दूरं A day भवति ” इति ।

फोटो नी यान्कियाङ्ग द्वारा

तस्य अग्रिमयोजना, व्यवस्था च बहवः जनाः चिन्तिताः सन्ति । सन याङ्गः सर्वेभ्यः अवदत् यत् ४०० मीटर् एकमात्रं आयोजनं न अस्ति यत् सः प्रयतितवान्, भविष्ये सः अधिकं प्रयतते। निलम्बनात् परं चतुर्वर्षाधिकं यावत् सः स्वव्ययेन प्रशिक्षणं, चोटचिकित्सा इत्यादीनि चालयत्, चतुर्वर्षेभ्यः सः एकं दिवसं अपि अवकाशं न गृहीतवान्, चीनीयनववर्षे केवलं द्वौ दिवसौ अवकाशं गृहीतवान् अस्मिन् वर्षे। इदानीं सः एतत् स्वर्णपदकं प्राप्तवान्, सः प्रथमं स्वपरिवारेण सह समयं व्यतीतुं योजनां करोति ।

यथा सन याङ्गः कदापि तरणं न त्यक्तवान्, तथैव सन याङ्ग इत्यस्य प्रति प्रशंसकानां प्रेम अपि चतुर्वर्षस्य परीक्षां सहितवान् अस्ति । तस्मिन् दिने क्रीडायाः समाप्तेः अनन्तरं हेफेइ इत्यस्य रात्रौ ३० डिग्रीतः अधिके तापमाने प्रायः ३०० प्रशंसकाः तस्य जयजयकारं कर्तुं प्रोत्साहयितुं च प्रतीक्षन्ते स्म

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया