समाचारं

तियान वेन्चाङ्गः - चीनस्य कानूनीव्यवसायः विकासस्य कालखण्डे प्रविष्टः अस्ति, तस्य समक्षं सर्वाधिकं तीव्रं आव्हानं व्यावसायिकीकरणम् अस्ति

2024-08-26

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"चीनीवकीलव्यवसायः विकासस्य कालखण्डे प्रविष्टः अस्ति।" १९७९ तमे वर्षे चीनीयवकीलव्यवस्थायाः पुनर्स्थापनं पुनर्निर्माणं च चीनीयवकीलव्यवस्थायाः विकासस्य एषः कालः अस्ति । अधुना चीनस्य वकिलव्यवस्था विकासस्य कालखण्डे प्रविष्टा अस्ति, तस्याः समक्षं यत् तीव्रतमं आव्हानं वर्तते तत् वकिलव्यवसायस्य व्यावसायिकीकरणम् अस्ति ।
२०२४ तमे वर्षे राष्ट्रिययुवा-आपराधिक-रक्षा-वकील-मञ्चे युवानां आपराधिक-रक्षा-वकीलानां विकास-समस्यासु केन्द्रितम् आसीत्
तियान वेन्चाङ्ग् इत्यस्य मतं यत् चीनीयवकीलानां उत्तराधिकारः नास्ति, इतिहासः च नास्ति इति कारणतः विगत ४० वर्षेषु वर्षायाः अनन्तरं विधिव्यवसायस्य विकासः कवकवत् मशरूमः अभवत् परन्तु अपरपक्षे अव्यवस्थायाः अवस्थायां अपि प्रचलति सर्वे वरिष्ठाः वकिलाः अग्रे स्पर्शं कुर्वन्ति, विधिव्यवसायस्य व्यावसायिकीकरणं च कदापि न अवगतवन्तः।
परन्तु विधिव्यवसायस्य व्यावसायिकीकरणस्य अभावस्य विपरीतरूपेण चीनदेशे वकिलानां संख्या निरन्तरं वर्धमाना अस्ति । विगतदशवर्षेषु चीनदेशे वकिलानां संख्या ३,००,००० तः ७२५,००० यावत् वर्धिता इति तथ्यानि दर्शयन्ति ।
वकिलव्यवसायस्य व्यावसायिकीकरणं कथं कर्तुं शक्यते ? तियान वेन्चाङ्ग इत्यस्य मतं यत् एकतः वकिलानां सैद्धान्तिकं दृढं आधारं भवितुमर्हति, अपरतः तेषां अधिकं व्यावसायिककौशलप्रशिक्षणं भवितुमर्हति “कानूनस्य अन्तः बहिः च अवगन्तुं अतिरिक्तं कानूनी सिद्धान्तान्, सिद्धान्तान्, अवधारणाः च ज्ञातुं ध्यानं दातव्यं, सम्बन्धितविषयाणां ज्ञानं च अवगन्तुं अस्माभिः सहभागिताप्रशिक्षणप्रतिरूपस्य माध्यमेन व्यावसायिककौशलस्य प्रशिक्षणमपि प्राप्तव्यम् , व्यावहारिकप्रशिक्षणं, अभ्यासः, टिप्पण्याः च जैविकरूपेण संयोजिताः भवेयुः आपराधिक रक्षा कौशलस्य व्यावसायिकीकरणस्य।
अन्तिमेषु वर्षेषु विधिव्यवसायस्य "आवृत्तिः" वकिलसमुदायस्य "संतृप्तिः" च समये समये जनचर्चायां उष्णविषयाः अभवन् युवानां वकिलानां वृद्धेः विषयः बहिः जगतः व्यापकं ध्यानं आकर्षितवान्, युवानां आपराधिकरक्षावकीलानां करियरविकासः च उद्योगे वेदनाबिन्दुः कठिनता च अभवत्
"आपराधिकरक्षावकीलैः काः समस्याः समाधातव्याः? सर्वप्रथमं अस्माकं ज्ञानसंरचने अस्माभिः सिद्धान्तस्य व्यवहारस्य च संयोजनस्य समस्या, सम्बन्धितविषयाणां एकीकरणस्य समस्या, प्रक्रियात्मकन्यायस्य द्रव्यन्यायस्य च संयोजनस्य समस्या च समाधानं कर्तव्यम्। केवलं this way can we truly integrate our theoretical skills "Tian Wenchang इत्यनेन बोधितं यत् एकः महत्त्वपूर्णः विषयः यस्य समाधानं आपराधिकरक्षायाः अद्यापि करणीयम् अस्ति सः सैद्धान्तिकविषयाः सन्ति। "बहुवर्षेभ्यः, एकः दृष्टिकोणः अस्ति, तुल्यकालिकरूपेण सामान्यदृष्टिकोणः अपि, यत् नास्ति theory in criminal defense केचन जनाः अपि वदन्ति It’s a skilled job that anyone can do.”
अतः अपि अविश्वसनीयं यत् वकिल-उद्योगे अपि लोकप्रियं दृष्टिकोणं वर्तते - यत् आईपीओ-व्यापारः विदेश-सम्बद्धः व्यापारः च उच्चस्तरीयः व्यापारः अस्ति, यदा तु आपराधिक-रक्षा-व्यापारः निम्न-स्तरीयः व्यापारः अस्ति "आपराधिक-रक्षा महत्त्वपूर्ण-अधिकारस्य रक्षणं करोति and interests of human beings - freedom." इदं स्वयमेव स्पष्टं यत् कः उच्चस्तरीयः व्यापारः अस्ति: अधिकाराः वा जीवनस्य अधिकाराः वा,” इति तियान वेन्चाङ्गः अवदत्।
सः अपि अवदत् यत् आपराधिकरक्षा विज्ञानं कला च भवति, विज्ञानस्य च सिद्धान्तस्य समर्थनस्य आवश्यकता वर्तते, अतः तस्य न केवलं कानूनीज्ञानस्य सिद्धान्तस्य आवश्यकता वर्तते, अपितु आपराधिकरक्षायाः सिद्धान्तस्य अपि आधाररूपेण आवश्यकता वर्तते “चीनदेशे युवानां वकिलानां विकासः , विशेषतः युवानां आपराधिकरक्षावकीलानां विकासः, अवश्यमेव भवितुमर्हति अस्माभिः ठोससैद्धान्तिकमूलं स्थापयितव्यं कौशलप्रशिक्षणे च उत्तमं कार्यं कर्तव्यम्।”.
पत्रे उल्लेखितम् यत् चीनदेशस्य कतिपयेषु व्यावसायिकमञ्चेषु अन्यतमः इति नाम्ना यत् युवानां आपराधिकरक्षावकीलानां ऊर्ध्वाधरपट्टिकायां केन्द्रितं भवति, अस्मिन् कार्यक्रमे देशस्य १६ तः अधिकप्रान्तानां २०० तः अधिकाः युवावकीलाः उपस्थिताः भवेयुः, येषां करियरवृद्धौ केन्द्रीकृताः युवानां आपराधिकरक्षावकीलानां विषये चर्चां कुर्वन्ति तथा च नूतनयुगस्य सन्दर्भे स्वस्य व्यावसायिकगुणवत्तायां प्रभावे च कथं सुधारः करणीयः इति अत्याधुनिकविषयेषु चर्चां कुर्वन्ति, तथैव कृत्रिमबुद्धिद्वारा युवानां आपराधिकरक्षावकीलानां व्यावसायिकविस्तारं च।
द पेपर रिपोर्टर लिन् पिंग
(अयं लेखः The Paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “The Paper” APP इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया