समाचारं

समीक्षा : पुटिन् विदेशीययुद्धं गृहयुद्धे कथं परिणमयितवान् ? रूसस्य मुख्यभूमिः चोरीप्रहारेन आक्रमितः, युक्रेनदेशस्य शत्रुसैनिकानाम् अपवाहः कठिनः आसीत् ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य सैनिकाः सीमां लङ्घ्य दक्षिणरूसदेशस्य कुर्स्क्-प्रान्तस्य आक्रमणं कृतवन्तः ।

अद्य अगस्तमासस्य २५ दिनाङ्कः युक्रेनदेशस्य सेनायाः रूसीक्षेत्रे बृहत्प्रमाणेन आक्रमणस्य २० दिनाङ्कः अस्ति ।

अगस्तमासस्य ६ दिनाङ्के युक्रेनदेशस्य बखरीबलेन सीमां लङ्घ्य रूसस्य मुख्यभूमिं आक्रम्य रूसीप्रदेशस्य विरुद्धं कुर्स्क्-युद्धं प्रारब्धम् ।

रूस-युक्रेन-युद्धस्य प्रारम्भात् एतत् तृतीयं वर्षम् अस्ति यत् युक्रेन-नियमितसेना प्रथमवारं रूस-क्षेत्रे आक्रमणं कृतवती, "सीमा-आत्म-रक्षा-प्रति-आक्रमणस्य" युक्रेन-संस्करणं प्रारब्धवती अस्ति ।

विगत २० दिनेषु युक्रेन-सेना दक्षिण-रूसस्य कुर्स्क-प्रान्ते १३०० वर्गकिलोमीटर्-अधिकं भूमिं, प्रायः १०० बस्तयः च कब्जितवती, सर्वदिशि आक्रमणं च निरन्तरं कुर्वती अस्ति, येन कुर्स्क-प्रान्तस्य रूसी-कुर्स्क-सङ्घस्य प्रत्यक्षतया धमकी अस्ति .

केचन विदेशीयमाध्यमाः रूसी-अधिकारिणः रूसी-सैन्य-ब्लॉगर्-इत्येतयोः उद्धृत्य वदन्ति यत् कुर्स्क-ओब्लास्ट्-नगरे अग्रे गच्छन् युक्रेन-सेना कुर्स्क-समीपस्थे ब्रायन्स्क्-क्षेत्रे अपि प्रविष्टवती

तस्मिन् एव काले कुर्स्क-नगरस्य समीपस्थे रूसस्य बेल्गोरोड्-क्षेत्रे संघीय-आपातकालस्य घोषणा कृता अस्ति, सीमाक्षेत्रे युक्रेन-देशस्य ड्रोन्-आक्रमणस्य नित्यं सूचनाः प्राप्यन्ते

विश्वासः कर्तुं शक्यते यत् युक्रेन-सेना सम्प्रति रूसदेशस्य कुर्स्क-प्रान्तस्य उपरि प्रत्यक्षतया आक्रमणं कुर्वती अस्ति, तत्सहकालं कुर्स्क-प्रान्तस्य समीपस्थयोः ब्रायनस्क्-बेल्गोरोड्-प्रान्तयोः उपरि आक्रमणं कुर्वती अस्ति

युक्रेन-सेना सम्प्रति रूसस्य कुर्स्क-प्रान्तयोः प्रत्यक्षतया आक्रमणं कुर्वती अस्ति, युगपत् ब्रायन्स्क्-बेल्गोरोड्-प्रान्तयोः उपरि आक्रमणं कुर्वती अस्ति ।

अगस्तमासस्य २४ दिनाङ्के युक्रेनदेशस्य स्वातन्त्र्यदिवसः अस्ति । १९९१ तमे वर्षे अस्मिन् दिने युक्रेनदेशः सोवियतसङ्घात् विच्छिन्नः भूत्वा स्वातन्त्र्यस्य घोषणां कृतवान् ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की तस्मिन् दिने एकस्मिन् वीडियोभाषणे अवदत् यत् रूसः युक्रेनदेशस्य नाशं कर्तुम् इच्छति, परन्तु यदा युद्धं स्वगृहं प्रति आगमिष्यति तदा रूसदेशः ज्ञास्यति यत् प्रतिकारस्य किं अर्थः, आक्रमणस्य दुःखं च।

ज़ेलेन्स्की इत्यनेन दावितं यत् तस्य भिडियोभाषणं युक्रेन-रूसी-सीमाक्षेत्रे रिकार्ड् कृतम् अस्ति ।

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अगस्तमासस्य २४ दिनाङ्के स्वातन्त्र्यदिवसस्य भाषणं कृतवान् यत् युद्धं रूसीक्षेत्रे पुनः आगतं इति दावान् अकरोत् । सः युक्रेनदेशस्य कुर्स्कविरुद्धस्य प्रतिआक्रमणस्य सीमायां भाषणं अभिलेखितवान्

कालः चीन न्यूज नेटवर्क् इत्यनेन "कः विजयते?" युक्रेनस्य “ब्लिट्जक्रीग्”” विषये षट् प्रश्नाः अगस्तमासस्य ६ दिनाङ्के रूसदेशस्य कुर्स्क्-नगरे युक्रेन-सेनायाः आक्रमणस्य विषये प्रथमः प्रश्नः अस्ति यत् -रूसीसेनायाः रक्षा किमर्थं शून्या अस्ति ?

लेखे विश्लेषितं यत् रूसदेशेन खलु युक्रेनदेशस्य “ब्लिट्जक्रिग्” इत्यस्य न्यूनानुमानं पूर्वमेव कृतम् । युद्धस्य आरम्भात् कतिपयानि सप्ताहाणि पूर्वं कुर्स्क-रक्षाक्षेत्रे रूसीसेनापतिः युक्रेन-सेनायाः असामान्य-गति-गतिम् अवलोक्य स्थितिं निवेदितवान् इति कथ्यते, परन्तु तया रूस-सैन्य-अधिकारिणां ध्यानं न आकर्षितम्

फ्रांसदेशस्य सैन्यविशेषज्ञः औड्रान् इत्यनेन सूचितं यत् २०२२ तमस्य वर्षस्य वसन्तकालात् आरभ्य कुर्स्क-युक्रेन-देशयोः २४५ किलोमीटर्-परिमितसीमायां तुल्यकालिकरूपेण शान्तता अस्ति, फलतः रूसदेशेन स्वस्य सतर्कता शिथिलतां प्राप्तवती, केवलं अल्पसंख्याकाः सीमारक्षकाः, नेशनल् गार्ड्-सैनिकाः च स्थापिताः तत्र, सीमितसाधनैः सह। फलतः रिक्तं रूसी-रक्षारेखा शीघ्रमेव भग्नवती, नाट्यगृहं प्रति गच्छन्तः प्रमुखाः सेतुः नष्टः अभवत्, यस्य परिणामेण रूसी-प्रति-आक्रमणं विलम्बितम्

तस्मिन् एव काले, २.युक्रेन-सेना युद्धात् पूर्वं सुसज्जा अस्ति. अमेरिकीमाध्यमेन उक्तं यत् युक्रेनदेशः रूसदेशे सीमापारं आक्रमणस्य योजनां कुर्वन् अस्ति तथा च "एकवर्षात् अधिकं यावत् आन्तरिकचर्चा" अस्ति । कुर्स्क्-नगरं भङ्ग-बिन्दुरूपेण चयनं कृत्वा युक्रेन-सेना गुप्तरूपेण ६ तः ८ ब्रिगेड्-पर्यन्तं बृहत्-युनिट्-खण्डान् विभज्य नागरिकवस्त्रं धारयित्वा दशसहस्राणि सैनिकाः, बहूनां सङ्ख्यां च भारीशस्त्राणि च संयोजितवती

अगस्तमासस्य ७ दिनाङ्के रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् एकां समागमं कृत्वा रूसस्य दक्षिणप्रदेशे कुर्स्क्-नगरे युक्रेन-सेनायाः आक्रमणं “बृहत्-प्रमाणेन उत्तेजना” इति अवदत्

कतिपयदिनानि पूर्वं सीसीटीवी इत्यनेन अस्मिन् विषये प्रसिद्धस्य प्राध्यापकस्य जिन् यिनान् इत्यस्य साक्षात्कारः कृतः । प्रोफेसर जिन् इत्यस्य मतं यत् युक्रेन-सेनायाः आक्रमणं कृतं कुर्स्क-प्रदेशं रूसदेशे अतीव दुर्बल-रक्षा-क्षेत्रम् अस्ति ।यत् रूसदेशः "सुप्तयुद्धक्षेत्रम्" इति मन्यते ।”,अहं मन्ये यत् युक्रेनदेशः अस्मिन् दिशि आक्रमणं कर्तुं समर्थः नास्ति।, अतः स्थानीयसीमारक्षासैनिकाः रूसीराष्ट्ररक्षकाः च मुख्यतया नियोजिताः सन्ति, युक्रेनसेनायाः प्रतिरोधस्य तेषां क्षमता च सीमितम् अस्ति

जिन् यिनान् इत्यनेन स्वीकृतं यत् रूसस्य कृते एतादृशे "सुप्तरङ्गमण्डपे" सैन्यबलं संयोजयितुं युद्धकमाण्डपोस्ट् निर्मातुं च समयः स्यात् ।

केचन भाष्यकाराः मन्यन्ते यत् युक्रेनदेशः युद्धं रूसीक्षेत्रे धक्कायति इति ज़ेलेन्स्की इत्यस्य "बृहत् द्यूतम्" इति । जिन् यिनान् इत्यस्य मतं यत् एतत् कर्तुं युक्रेनदेशस्य मुख्यं उद्देश्यं “भूमिं भूमिं प्रति आदानप्रदानं” भवति तथा च रूससीमायां भूमिं गृहीत्वा भविष्ये वार्तायां स्वस्य सौदामिकी-चिप्स् वर्धयितुं प्रयत्नः भवति अस्य अर्थः अस्ति यत् युक्रेन-सेना स्वस्य उपस्थितिं दर्शयितुं न्यूनातिन्यूनं किञ्चित्कालं यावत् कुर्स्क-प्रदेशे स्थातुं अभिलषति ।

प्रोफेसर जिनस्य विश्लेषणं मूलतः सम्यक् अस्ति, परन्तु कुर्स्क् रूसदेशः “सुप्तयुद्धक्षेत्रम्” इति मन्यते इति तस्य सुझावः अतीव हास्यकरः अस्ति । देशद्वयं युद्धे अस्ति, अधुना एव सीमापारं आक्रमणम् अभवत् किं "सुप्तयुद्धक्षेत्रम्" इति किमपि अस्ति?

अतः अपि महत्त्वपूर्णं यत् प्रोफेसर किमकुर्स्क-युद्धस्य आरम्भस्य युक्रेन-सेनायाः महत्त्वं न्यूनीकृत्य

एतत् युद्धं वस्तुतः त्रिवर्षीयस्य रूस-युक्रेन-युद्धस्य प्रमुखं मोक्षबिन्दुम् अभवत्

२०२४ तमस्य वर्षस्य अगस्तमासे अस्य युद्धस्य दिशा परिवर्तिता, युद्धस्य चरणः अपि परिवर्तितः । एते निर्णायकपरिवर्तनानि सन्ति।

रूस-युक्रेन युद्ध मानचित्र

चीन न्यूज नेटवर्क लेख "को विजयते?" "युक्रेनस्य "ब्लिट्जयुद्धस्य" विषये षट् प्रश्नाः" इत्यस्य अन्तिमवाक्यं भविष्ये युद्धस्य स्थितिः कथं विकसिता भविष्यति इति पृच्छितुं वर्तते?

लेखे उक्तं यत् दीर्घकालं यावत् तदनन्तरं युद्धस्थितेः विकासः यथा युक्रेन इच्छति तथा न भवेत् । उज्बेकिस्तानस्य “रूसदेशं वार्तामेजं प्रति प्रत्यागन्तुं बाध्यं कर्तुं” प्रयत्नस्य विषये रूसस्य विदेशमन्त्री लावरोवः स्पष्टं कृतवान् यत् वर्तमानकाले उज्बेकिस्तानस्य सेनायाः व्याघ्रं पर्वतात् दूरं प्रेषयितुं प्रयत्नः असम्भवः अस्ति पूर्वी उज्बेकिस्तानस्य युद्धक्षेत्रात् न संयोजितम् मुख्यबलं कुर्स्कस्य समर्थनार्थं प्रत्यागतवती, परन्तु तस्य स्थाने पूर्वीयमोर्चायां भयंकरं आक्रमणं निरन्तरं कृतवती, युद्धक्षेत्रे पुनः उपक्रमं प्राप्तवान् "तस्मिन् एव काले युक्रेन-सेना स्वस्य बहुमूल्यं रिजर्व-सैनिकं कुर्स्क-नगरे आक्रमणं कर्तुं प्रयुक्तवती, "यत् अन्ततः जाले पतितुं शक्नोति " " .

यदि प्रोफेसर जिन यिनान् युक्रेन-सेनायाः कुर्स्क-युद्धस्य आरम्भस्य महत्त्वं न्यूनीकृतवान् तर्हि चीन-समाचार-जालपुटे टिप्पण्याः कुर्स्क-नगरे युक्रेन-सेनायाः ब्लिट्जक्रिग्-इत्यस्य भविष्यस्य निराशाजनकं उत्तरं दत्तवन्तः एतादृशं विश्लेषणं टिप्पण्यानि च मुख्यविषयस्य अनुरूपाः सन्ति।

अस्य लेखस्य लेखकः किं मन्यते ?

व्यक्तिगतरूपेण अहं मन्ये यत् यतः रूसस्य राष्ट्रपतिः पुटिन् रूसस्य मुख्यभूमिं प्रति युक्रेन-सेनायाः आक्रमणस्य लक्षणं “आतङ्कवादी-आक्रमणम्” इति कृतवान्, तस्मात् रूस-अधिकारिणः दक्षिण-सीमा-राज्येषु त्रयेषु आतङ्कवाद-विरोधी आपत्कालस्य घोषणां कृतवन्तः, रूस-रक्षा-मन्त्रालयेन च... दक्षिणरूसीराज्यत्रयस्य नामधेयेन त्रयाणां राज्यानां स्थापनां दीर्घकालीनक्षयपद्धत्या उज्बेकसेनायाः आक्रमणस्य प्रतिरोधाय रूसस्य सज्जता इति गणयितुं शक्यते।

एतस्य न केवलं कुर्स्क-प्रान्तस्य विषये रूस-युक्रेनयोः मध्ये दीर्घकालं यावत् युद्धम् इति अर्थः, अपितु अस्य अर्थः अपि अस्ति यत् -रूसस्य भूमौ युद्धं भविष्यति इति कठोरवास्तविकताम् पुटिन् स्वीकृतवान्

वस्तुतः एषा एव सर्वाधिकं युक्तियुक्ता प्रतिक्रिया यत् रूसः स्वीकुर्वितुं शक्नोति यत् जादूसैनिकाः आकाशात् अवतरन्ति, द्वारं पिधाय श्वानान् ताडयिष्यन्ति, युक्रेन-सेनाम् एकस्मिन् एव क्षणे रूसदेशात् बहिः निष्कासयिष्यन्ति इति अपेक्षा अवास्तविकम्।

रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् रूसीनिर्णयकाः च अस्य युद्धस्य अविचलतया युद्धं कर्तुं, जनयुद्धं कर्तुं, राष्ट्रिययुद्धं कर्तुं, उपभोगस्य समयस्य च कृते युक्रेन-देशस्य पृष्ठतः युक्रेन-पश्चिमयोः विरुद्धं युद्धं कर्तुं, युक्रेन-देशेन सह युद्धं कर्तुं बाध्यं कर्तुं च सज्जाः सन्ति वा पूर्वमेव निर्णयं कृतवन्तः | अमेरिकादेशः अन्ततः रूसदेशेन सह वार्तायां युद्धविरामस्य च अन्तिमपरिणामं स्वीकृतवान् ।

अन्ते पुटिन् विजयं प्राप्तुं शक्नोति वा ?

अग्रे पठनीयम् : १.

अग्रे पठनीयम् : १.