समाचारं

रूसस्य बृहत्तमस्य सामाजिकमञ्चस्य संस्थापकः फ्रान्सदेशे गृहीतः, यदि दोषी भवति तर्हि २० वर्षाणि यावत् कारावासः भवितुम् अर्हति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के स्थानीयसमये सामाजिकमाध्यमस्य टेलिग्रामस्य संस्थापकः पावेल् दुरोवः फ्रांसदेशस्य विमानस्थानके गृहीतः ।

सूत्रानुसारं फ्रांसदेशस्य पुलिस "टेलिग्राम" इत्यत्र तथाकथितानां समीक्षकाणां अभावस्य प्रारम्भिकं अन्वेषणं कुर्वन् अस्ति अतः दुरोवस्य कृते गिरफ्तारीपत्रं जारीकृतवान्, यत्र आरोपः अस्ति यत् सः कानूनप्रवर्तनकार्यैः सह सहकार्यं न कृतवान् इति has led to unscrupulous criminal behavior on "टेलिग्राम" स्थानीयतया संचालितं दुरोवस्य विरुद्धं "आतङ्कवादः, मादकद्रव्यस्य व्यापारः, धोखाधड़ी, धनशोधनम्" इत्यादिषु अपराधेषु आरोपः कृतः यदि दोषी भवति तर्हि अधिकतमं २० वर्षाणां कारावासस्य दण्डः भवितुम् अर्हति दुरोवः स्थानीयसमये २५ तमे दिनाङ्के न्यायालये उपस्थितः भविष्यति इति अपेक्षा अस्ति।

२५ तमे दिनाङ्के प्रातःकाले रूसीराज्यस्य ड्यूमा-उपाध्यक्षः दवान्कोवः रूसीविदेशमन्त्रालयं दुरोवस्य उद्धारस्य प्रयासं कर्तुं आह्वानं कृतवान् सः अवदत् यत् सः रूसीविदेशमन्त्री लाव्रोव इत्यस्मै तदनुरूपं अनुरोधं प्रेषितवान्। रूसस्य विदेशमन्त्रालयेन उक्तं यत् फ्रान्सदेशे रूसीदूतावासेन दुरोवस्य स्थितिं ज्ञातुं आवश्यकाः उपायाः कृताः।

ज्ञातव्यं यत् "टेलिग्राम" रूसदेशे विश्वे अपि महत्त्वपूर्णं सूचनाप्रसारणमञ्चम् अस्ति । गोपनीयतायां सुरक्षायां च प्रबलं बलं दत्त्वा प्रसिद्धम् अस्ति, उपयोक्तृभिः लोकप्रियं भवति चेदपि अनेकेषां सर्वकाराणां आलोचना अपि आकृष्टा अस्ति, ये दावान् कुर्वन्ति यत् एतत् मञ्चं अपराधिनः आतङ्कवादिनः च उपयुज्यन्ते अन्वेषणं विना। अस्मिन् वर्षे जुलैमासपर्यन्तं मञ्चस्य मासिकसक्रियप्रयोक्तृणां संख्या ९५ कोटिः अभवत् ।

डुरोवस्य जन्म १९८४ तमे वर्षे लेनिनग्राड् (अधुना सेण्ट् पीटर्स्बर्ग्)-नगरे अभवत्, तस्य राष्ट्रियता रूस-फ्रांस्, संयुक्त-अरब-अमीरात् इत्यादीनां देशानाम् अस्ति । सः रूसीसामाजिकजालमञ्चस्य VK इति सह-संस्थापकः अभवत्, २०१३ तमे वर्षे च क्रॉस्-प्लेटफॉर्म-तत्काल-सन्देश-प्रसारण-सॉफ्टवेयरं Telegram इति निर्मितवान् । सम्प्रति रूसीमाध्यमेन रूसीभाषिभिः उपयोक्तृभिः च उपयुज्यमानानाम् महत्त्वपूर्णसामाजिकमञ्चेषु अन्यतमम् अस्ति एतत् सॉफ्टवेयरम् ।

२०२४ तमे वर्षे अगस्तमासे डुरोव् प्रथमवारं ब्लूमबर्ग् अरबपतिसूचौ ९.१५ अब्ज अमेरिकीडॉलर् धनेन २७९ तमे स्थाने अभवत् ।

स्रोतः - सीसीटीवी न्यूज, ग्लोबल नेटवर्क