समाचारं

चीनदेशस्य महिलानां वॉलीबॉलदलः जापानदेशं ३-० इति स्कोरेन पराजयित्वा अण्डर १७ महिलानां वॉलीबॉलविश्वचैम्पियनशिपं जित्वा ७ क्रीडासु केवलं एकं क्रीडां हारितवान् ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्यत् ३-० ! चीनीयमहिलावॉलीबॉलदलेन अण्डर-१७ महिलावॉलीबॉलविश्वचैम्पियनशिपस्य अन्तिमपक्षे स्वस्य पुरातनप्रतिद्वन्द्वी जापानदेशं ३-० इति स्कोरेन पराजित्य चॅम्पियनशिपं प्राप्तम् । ७ क्रीडासु चीनदेशस्य महिलानां वॉलीबॉलदलः समूहपदे तुर्कीदेशेन सह केवलमेकं क्रीडां हारितवान्, अन्येषु सर्वेषु क्रीडासु ३-० इति स्कोरेन विजयं प्राप्तवान् । कप्तानः याङ्ग शुमिङ्ग् २४ अंकं प्राप्य स्कोरिंग् उपाधिं प्राप्तवान् चीनीयमहिलानां वॉलीबॉलदलेन सम्पूर्णे क्रीडने ९ खण्डाः प्राप्ताः, येन तस्य सशक्तं ऑनलाइन-शक्तिं प्रतिबिम्बितम्।

अस्मिन् यात्रायां अण्डर-१७ महिला-वॉलीबॉल-विश्वचैम्पियनशिप-क्रीडायां चीनीयमहिला-वॉलीबॉल-दलः आरम्भात् अन्ते यावत् अतीव उत्तमं क्रीडितवान्, मुख्यप्रशिक्षिका झाओ योङ्गः अपि क्षेत्रे परिवर्तनस्य अनुसारं रणनीतिं, प्रतिस्थापनं च समायोजयितुं समर्थः अभवत् दलस्य त्रयः प्रमुखाः पक्षाक्रमणकारिणः : बैकअप याङ्ग शुमिंग्, मुख्याक्रमणकारिणः हुआङ्ग युएक्सिन्, सन होङ्ग्युन् च, आक्रामकरूपेण रक्षायां च दलस्य कंकालस्य प्रभावीरूपेण समर्थनं कर्तुं शक्नुवन्ति सेटर झाङ्ग जिक्सुआन् इत्यस्य परिपक्वता यौवनात् परं गच्छति तस्य उत्तीर्णतालः अतीव स्थिरः भवति तथा च तस्य मानसिकता आतङ्कितः नास्ति विशेषतः द्वितीयस्थानात् उत्तीर्णतां गच्छन् तस्य मूलभूतकौशलं उत्तमं भवति।

जापानी-महिला-वॉलीबॉल-दलस्य विरुद्धं अस्मिन् अन्तिम-क्रीडायां चीन-महिला-वॉलीबॉल-दलस्य ३-० इति स्कोरेन विजयं प्राप्तुं केवलं ८० निमेषाः एव अभवन् । त्रयः क्रीडासु स्कोराः २५-१९, २५-२२, २५-१८ च आसन् । एतत् चॅम्पियनशिपं जित्वा चीनदेशस्य महिलानां वॉलीबॉलदलेन अपि २०२४ तमे वर्षे अण्डर-श्रृङ्खलास्पर्धायां चतुर्थवारं चॅम्पियनशिपं प्राप्तम् : अण्डर-१८ तथा अण्डर-२० एशिया-चैम्पियनशिप्, एशियाई-पूर्व-चैम्पियनशिप्, अण्डर-१७ विश्वचैम्पियनशिप् च

अस्मिन् क्रीडने कप्तानः याङ्ग शुमिङ्ग् २० डङ्क्स्, १ ब्लॉक्, ३ सर्व्स् च कृत्वा २४ अंकं प्राप्तवान्, सः क्रीडायां प्रमुखः स्कोररः अभवत् । याङ्ग शुमिङ्ग् ३१ डङ्क् मध्ये २० डङ्क् कृत्वा २ त्रुटयः अवरुद्धः अभवत् आक्रामकदक्षता ५८.०६% आसीत् । यदि भविष्ये उछालस्य गतिः उछालस्य ऊर्ध्वता च अधिकं सुधारयितुम् शक्यते तर्हि याङ्ग शुमिंग् प्रथमदले पदोन्नतः गोङ्ग क्षियाङ्ग्यु इत्यस्य विकल्पः भविष्यति इति अपेक्षा अस्ति। मुख्यतया आक्रमणकर्तृद्वयं हुआङ्ग युएक्सिन्, सन होङ्ग्युन् च क्रमशः ११ अंकं १० अंकं च प्राप्तवन्तौ चीनीयमहिलायाः वॉलीबॉलदलस्य त्रयः विङ्ग आक्रमणकारिणः सर्वे द्विगुणरूपेण स्कोरं कृतवन्तौ।

सन होङ्ग्युन् ३ क्रीडासु २१ प्रथमपास् प्राप्तवान्, तेषु ८ परिपूर्णाः आसन्, २ त्रुटयः च अभवन् । हुआङ्ग युएक्सिन् १९ प्रथमपास् कृतवान्, तेषु ८ परिपूर्णाः, २ त्रुटयः च अभवन्, यत्र ३१.५८% परिपूर्णः दरः अभवत् । सेटर झाङ्ग जिक्सुआन् सेवां कृत्वा २ अंकं प्राप्तवान् ।