समाचारं

महान् ३-० ! चीनदेशस्य महिलानां वॉलीबॉलदलेन क्रमशः ७ विजयैः चॅम्पियनशिपं प्राप्तम्, कप्तानः २४ अंकं प्राप्तवान्, सम्पूर्णं दलं च उत्सवं कृतवान् ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २५ दिनाङ्के महिलानां वॉलीबॉल-अण्डर-१७ विश्वप्रतियोगितायाः समाप्तिः अभवत् । चीन-जापानयोः मध्ये सद्यः एव समाप्ते निर्णायकयुद्धे चीनीयमहिला-वॉलीबॉल-दलेन जापानं ३-० इति स्कोरेन ऋजुतया त्रीणि क्रीडासु रक्तं न हारयित्वा ७ क्रमशः विजयाः प्राप्ताः, बृहत्तमः विजेता च अभवत् कप्तानः याङ्ग शुमिङ्ग् २४ अंकैः स्कोरिंग्-नेता अभवत् ।

चीनदेशस्य महिलानां वॉलीबॉलदलस्य प्रशिक्षकः झाओ योङ्गः अस्ति, तस्य एकमात्रं बलं वर्तते, समूहपदे तुर्कीविरुद्धं १ क्रीडां हारितुम् विहाय अन्ये पञ्च क्रीडाः ३-० इति स्कोरेन पारिताः। सेमीफाइनल्-क्रीडायां चीन-महिला-वॉलीबॉल-दलेन चीनीय-ताइपे-दलं ३-० इति स्कोरेन पराजितम्, जापानी-महिला-वॉलीबॉल-दलेन इटली-देशं ३-१ इति स्कोरेन पराजितम्, चीन-जापान-सङ्घस्य च द्वन्द्वः आरब्धः

चीनदेशस्य महिलानां वॉलीबॉलदलः प्रथमक्रीडायां आरम्भात् अन्ते यावत् अग्रतां निर्वाहितवान्, परन्तु जापानीदलः ईंधनबचने दीपः नासीत् क्रीडायाः अन्ते ते उन्मत्ततया अंकानाम् अनुसरणं कृतवन्तः, १८-२१ इति स्कोरेन केवलं ३ अंकैः पृष्ठतः आसन् एकः बिन्दुः । अस्मिन् महत्त्वपूर्णे क्षणे चीनीयदलः समयसमाप्तिम् आहूय पुनः नियोजितवान्, ततः सन होङ्ग्युन् इत्यनेन अन्तिमनिर्णयः कृतः, चीनीयदलः २५-१९ इति स्कोरेन अग्रतां प्राप्तवान् । द्वितीयक्रीडायां चीनीयदलः बहु प्रगतिम् अकरोत्, सर्व्-ब्लॉक्-इत्येतयोः मध्ये अपि तस्य उपरिभागः आसीत्, एकस्मिन् समये २०-१३ अग्रणी आसीत्, परन्तु जापानेन २१-२३ इति स्कोरेन अनुसृतः अस्मिन् महत्त्वपूर्णे क्षणे याङ्ग शुमिङ्ग् अग्रे गत्वा स्वस्य व्यक्तिगतक्षमतायाः उपयोगेन द्वौ गुण्डौ सीमातः बहिः गन्तुं प्रेरितवान् चीनीयदलः पुनः २५-२२ इति स्कोरेन विजयं प्राप्तवान् । तृतीये क्रीडायां चीनदेशस्य महिलानां वॉलीबॉलदलेन विजयः अनुसृत्य २०-१४ इति स्कोरेन विजयः मुद्रितः, अन्ततः २५-१८ इति स्कोरः निर्धारितः, अन्तिमपक्षे एकस्मिन् क्रीडने बृहत्तमः अंकान्तरः सृजति, जापानं ३-०, ९. तथा चॅम्पियनशिपं जित्वा!

चीनदेशस्य महिलानां वॉलीबॉलदलस्य कृते एषा महती विजयः अस्ति! यदा ते चॅम्पियनशिपं जित्वा बालिकाः सम्पूर्णतया मुक्ताः अभवन्, अतीव सुखेन गायन्ति, नृत्यन्ति च । कप्तानः याङ्ग शुमिङ्ग् २४ अंकं प्राप्य दलस्य विजये मुख्यं योगदानं दत्तवान् हुआङ्ग युएक्सिन् ११ अंकं प्राप्तवान्, सन होङ्ग्युन् १० अंकं च प्राप्तवान् । चीनीयमहिलावॉलीबॉलदलस्य पुनः अभिनन्दनम्, एतेषां उत्तमानाम् U17-क्रीडकानां भविष्यं आशाजनकम् अस्ति!