समाचारं

द्रुतगतिना धावन् रोबोट् "असंभवम्" "संभवम्" इति परिणतम् अस्ति ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

CCTV Beijing News on August 25 (Reporter Tang Jing) चीन केन्द्रीयरेडियो दूरदर्शनस्थानकस्य आर्थिकस्वरस्य "विश्ववित्तस्य" अनुसारं विशेषप्रतिवेदनेन "Accelerating Robots" इत्यनेन 25 तमे दिनाङ्के चतुर्थः लेखः प्रारब्धः: "असंभवम्" "Maybe" इति परिणमयति। , रोबोट्-उद्योगे कल्पनायाः कियत् स्थानं वर्तते ?
अद्यत्वे विज्ञानस्य प्रौद्योगिक्याः च तीव्रविकासेन रोबोट्-उद्योगः अपूर्ववेगेन प्रौद्योगिक्याः सीमां भङ्गयन् यत् कदाचित् "असंभवम्" आसीत् तत् "संभवम्" इति परिणमयति यथा यथा कृत्रिमबुद्धिप्रौद्योगिकी निरन्तरं उन्नतिं प्राप्नोति तथा तथा रोबोट्-इत्यस्य "मस्तिष्कशक्तिः" निरन्तरं उन्नयनं प्राप्नोति, अधिकं "स्मार्ट" भवति, मानवस्य आवश्यकतां अधिकतया अवगन्तुं प्रतिक्रियां च दातुं समर्थः भवति २०२४ तमे वर्षे विश्वरोबोट् सम्मेलने एक्स्पो-क्रीडायां रोबोट्-इत्यनेन मालविक्रयणं, नृत्यं, शतरंजक्रीडा, सुलेखलेखनं, जलकपं वहनं, वस्त्राणि तन्तुं, शल्यक्रियाः च इत्यादीनि कौशल्यं प्रदर्शितम्
झेजिआङ्ग मानवरूपी रोबोट् नवीनताकेन्द्रस्य कर्मचारी हान फुचाङ्गः पत्रकारैः अवदत् यत् तेषां विकसितस्य नेविगेटर् २ मानवरूपस्य रोबोट् इत्यस्य बुद्धिमान् "मस्तिष्कं" अस्ति, प्रणाल्याः प्रतिक्रियावेगः द्रुततरं द्रुततरं च भवति, तथा च सः सटीककौशलसञ्चालनानि अपि कर्तुं शक्नोति।
हान फुचाङ्गः अवदत् यत् - "अस्य एकं मुख्यं विशेषता अस्ति यत् इदं द्रुतशिक्षणं परिनियोजनं च प्राप्तुं शक्नोति। उदाहरणार्थं, सुपरमार्केट्-मध्ये, इदं प्रारम्भिक-द्रुत-सामाजिक-शिक्षणस्य माध्यमेन सम्पूर्णे दृश्ये किं किं क्रियाः कर्तव्यानि, तदनुरूपं च अन्तरक्रियाशील-सम्बन्धं च ज्ञातुं शक्नोति human.
बुद्धिमान् "मस्तिष्कं" सह मानवरूपी रोबोट् (चित्रं संवाददाता ताङ्ग जिंग्)
"मस्तिष्कशक्तिः" इत्यस्य दृष्ट्या उत्तमं उत्तमं भवति इति अतिरिक्तं, रोबोट्-इत्यस्य उपयोगः विस्तृत-अनुप्रयोगेषु अपि भवति, ये बहवः परिदृश्याः पूर्वं अकल्पनीयाः आसन्, ते भविष्ये वास्तविकतां प्राप्नुवन्ति २०२४ तमे वर्षे विश्वरोबोट्-सम्मेलनेन प्रकाशितस्य "मानवरूपस्य रोबोट्-प्रवृत्तेः शीर्ष-दशप्रवृत्तयः" भविष्यवाणीं करोति यत् भविष्ये मानवरूपी-रोबोट्-इत्यस्य अनुप्रयोग-परिदृश्याः निरन्तरं विस्तारं गभीरं च भविष्यन्ति, येन मानव-उत्पादनं जीवनशैलीं च गहनतया परिवर्तनं भविष्यति, तथा च विभिन्नेषु उद्योगेषु विघटनकारी परिवर्तनं भविष्यति औद्योगिकक्षेत्रे खतरनाकसञ्चालनेषु उत्पादनसम्बद्धेषु च व्यापकरूपेण भागं गृह्णीयात्, विशेषक्षेत्रेषु वैज्ञानिकसंशोधनं अन्वेषणं च, उद्धारं आपदाराहतं च, सुरक्षानिरीक्षणं च अन्यकार्यं च कर्तुं महत्त्वपूर्णं बलं भविष्यति चरमवातावरणेषु जनानां आजीविकायाः ​​क्षेत्रे अपि एतत् जनानां जीवने पूर्णतया एकीकृतं भविष्यति, घरेलुसेवाप्रदानात् चिकित्सासहायतायां भागग्रहणपर्यन्तं अनिवार्यं भविष्यति।
चीन इलेक्ट्रॉनिक्स रोबोटिक्स कम्पनी लिमिटेडस्य रोबोट् अभियांत्रिकी केन्द्रस्य उपनिदेशकः फैन् चुनहुई इत्यनेन उक्तं यत् रोबोट् अधिकदैनिकजीवनस्य दृश्येषु "धावनं" कर्तुं त्वरितवान् भविष्यति तथा च जीवनस्य सर्वेषु क्षेत्रेषु "उत्तमसहायकाः" भविष्यन्ति।
फैन् चुन्हुई अवदत् यत् "उदाहरणार्थं अस्माकं दैनन्दिनजीवनसेवासु चतुष्पदः रोबोट् 'अन्तिममाइल'-प्रसवं पूर्णं कर्तुं टेकअवे-बालकरूपेण कार्यं कर्तुं शक्नोति। चालकरहितस्य कारस्य समुदायस्य द्वारे वितरितस्य अनन्तरं चतुः- समुदायस्य द्वारे स्थितः पादयुक्तः रोबोट् प्रत्येकं भोजनस्य वितरणं सम्पूर्णं कर्तुं शक्नोति।" एकस्य यूनिट् भवनस्य वितरणम्।”
अन्तर्राष्ट्रीयरोबोटिक्ससङ्घस्य भविष्यवाणीनुसारं रोबोटक्रान्तिः खरब-डॉलर्-मूल्यकं विपण्यं निर्मास्यति तथा च आर्थिकसामाजिकविकासस्य स्तरस्य जनानां आजीविकायाः ​​कल्याणस्य च प्रभावीरूपेण सुधारं करिष्यति। मानवरूपिणः रोबोट्, तेषां विस्तृतपरिधिः अनुप्रयोगपरिदृश्याः, विशालविकासक्षमता च, सङ्गणकस्य, स्मार्टफोनस्य, नूतन ऊर्जावाहनानां च अनन्तरं अन्यत् विघटनकारी उत्पादं भवितुम् अपि अपेक्षा अस्ति अतः, रोबोट् कदा स्वस्य “हाइलाइट् मोमेंट्” इत्यस्य आरम्भं करिष्यन्ति, विस्फोटकं बृहत्-परिमाणे कार्यान्वयनम् अपि प्रविशन्ति?
बीजिंग ज़िंगडोङ्ग एरा टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य सहसंस्थापकः शी यू इत्यस्य मतं यत् प्रौद्योगिकीप्रगतेः वर्धमानमागधस्य च कारणेन रोबोट्-व्ययस्य महती न्यूनता भविष्यति इति अपेक्षा अस्ति , रोबोट् अनुप्रयोगाः सामूहिकरूपेण उत्पादिताः भविष्यन्ति अनुप्रयोगः भङ्गबिन्दुः।
शी युए उक्तवान् यत् - "विगतवर्षद्वये मानवरूपिणां रोबोट्-विकासः अस्माकं अपेक्षाभ्यः दूरम् अतिक्रान्तवान् । एषः विकासस्य ऊर्ध्वाधरवक्रः अस्ति । अहं मन्ये यत् ३-५ वर्षाणाम् अधिकं समयः भवितुं शक्नोति । कदाचित् प्रौद्योगिक्याः द्रुतविकासेन सह it अस्माभिः चिन्तितात् अपेक्षया द्रुततरं भवेत्” इति ।
मानवरूपिणः रोबोट् “तारक” प्रदर्शनीः भवन्ति (चित्रं संवाददाता ताङ्ग जिंग्)
भविष्ये रोबोट् अस्माकं जीवने "दक्षिणहस्तसहायकाः" भविष्यन्ति, यत् प्रतीक्षितुम् अर्हति । Fuxi Jiuzhen Intelligent Technology (Beijing) Co., Ltd. इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी Geng Zhanxiao इत्यनेन उक्तं यत् रोबोट् इत्यस्य व्यापकप्रयोगः मनुष्याणां स्थाने यथा केचन जनाः कल्पयन्ति तथा न, अपितु मनुष्याणां उत्तमसहायतां कर्तुं भवति।
गेङ्ग झान्क्सियाओ अवदत् यत् "अधुना वयं यत् पंचर-उपकरणं निर्मामः तत् परिचारिकाणां स्थाने न भवति। वयं परिचारिकाणां कार्यं सुलभं कुर्मः, येन ते स्वस्य अन्यमूल्यानां अधिकं प्रतिबिम्बं कर्तुं शक्नुवन्ति, स्वहस्तं च मुक्तं कर्तुं शक्नुवन्ति।
अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "Yangguang.com" क्लायन्ट् डाउनलोड् कुर्वन्तु। समाचारसूचनानां स्वागतं भवति, तथा च २४ घण्टानां समाचारसमाचारहॉटलाइनः ४००-८००-००८८ इति भवति, उपभोक्तारः CCTV.com इत्यस्य "Woodpecker Consumer Complaint Platform" इत्यस्य माध्यमेन अपि ऑनलाइन शिकायतां कर्तुं शक्नुवन्ति प्रतिलिपिधर्मकथनम् : अस्य लेखस्य प्रतिलिपिधर्मः CCTV इत्यस्य अस्ति, प्राधिकरणं विना पुनः प्रदर्शितुं न शक्यते । पुनर्मुद्रणार्थं कृपया सम्पर्कं कुर्वन्तु: [email protected] इत्यत्र वयं भवन्तं कस्यापि अनादरपूर्णव्यवहारस्य उत्तरदायी भविष्यामः।
प्रतिवेदन/प्रतिक्रिया