समाचारं

जनानां आजीविकासेवापरिदृश्येषु केन्द्रीकृत्य रोबोट् जनानां जीवने “धावन्ति”

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ते तलम् पाकं कृत्वा झाडयितुं, पेनकेक्सं प्रसारयितुं, कॉफीं च परोक्षितुं शक्नुवन्ति... २०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य एक्स्पो इत्यस्मिन् जनानां जीवनस्य सेवां कुर्वन्तः जनानां आजीविकायाः ​​क्षेत्रैः सह सम्बद्धाः रोबोट्-इत्येतत् अत्यन्तं प्रार्थिताः सन्ति। प्रेक्षकाणां साक्षात्कारे संवाददाता ज्ञातवान् यत् सर्वेषां घरेलुसेवारोबोट्-इत्यस्य विषये विशेषतया उत्साहपूर्णाः अपेक्षाः सन्ति ये दैनन्दिनजीवने सुविधां आनेतुं शक्नुवन्ति

(२०२४ तमे वर्षे विश्वरोबोट् सम्मेलनस्य एक्स्पो इत्यस्य दृश्यम्। सीसीटीवी रिपोर्टरस्य वान युहाङ्गस्य छायाचित्रम्)

गतवर्षस्य नवम्बरमासे उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "मानवरूप-रोबोट्-इत्यस्य नवीनतायाः विकासस्य च मार्गदर्शक-मताः" (अतः परं "मार्गदर्शक-मताः" इति उच्यन्ते) जारीकृताः "मार्गदर्शकमताः" प्रस्तावन्ति यत् २०२५ तमे वर्षे मानवरूपी रोबोट् नवीनताप्रणाली प्रारम्भे स्थापिता भविष्यति, तथा च "मस्तिष्कं, मस्तिष्कं, अङ्गं च" इत्यादीनां प्रमुखप्रौद्योगिकीनां संख्या मूलघटकानाम् सुरक्षितं प्रभावी च आपूर्तिं सुनिश्चित्य सफलतां प्राप्स्यति सम्पूर्णं यन्त्र-उत्पादं अन्तर्राष्ट्रीय-उन्नत-स्तरं प्राप्तवान् अस्ति तथा च तस्य सामूहिक-उत्पादनं कृतम् अस्ति तथा च विशेषेषु, निर्माणे, जनानां आजीविका-सेवासु अन्येषु परिदृश्येषु च प्रदर्शितं प्रयुक्तं च कृतम् अस्ति, तथा च प्रभावी शासन-तन्त्राणि साधनानि च अन्वेषितानि, निर्मिताः च सन्ति

अस्मिन् वर्षे विश्वरोबोट् सम्मेलने नवीनतमानां मानवरूपी रोबोट्-इत्यस्य २७ अनावरणं कृतम्, येन पूर्वसर्वसम्मेलनेषु "अधिकतमस्य" अभिलेखः स्थापितः ।साक्षात्कारस्य समये संवाददाता गभीरं अनुभवति स्म यत् एते मानवरूपिणः रोबोट् क्रमेण "कलशस्य" अथवा "शुभकरस्य" लेबल्-तः मुक्ताः भूत्वा बहुषु दृश्य-अनुप्रयोगेषु "स्व-प्रतिभां प्रदर्शयितुं" आरब्धाः सन्ति

दृश्ये जनाः सहजतया अनुभवितुं शक्नुवन्ति यत् "कृत्रिमबुद्धिः +" मानवरूपेषु रोबोट्-मध्ये चतुरतरं "मस्तिष्कं" आनयति । बृहत् आदर्शानां समर्थनेन मानवरूपिणः रोबोट् अधिकानि निर्देशानि अवगन्तुं, अधिकजटिलकार्यं सम्पादयितुं, पर्यावरणस्य हस्तक्षेपं च ज्ञातुं प्रतिक्रियां च दातुं शक्नुवन्ति । तदतिरिक्तं चपलः "मस्तिष्ककोशः" लचीलाः "अङ्गाः" च प्रमुखाः कारकाः सन्ति ये सार्वत्रिकमानवरूपिणः रोबोट् अधिकं मानवसदृशाः भवन्ति । मानवरूपेषु रोबोट्-इत्यस्य बहुविध-प्रौद्योगिक्याः प्रगतेः कारणात् रोबोट्-इत्यस्य जनानां जीवने प्रवेशाय "त्वरण-बटनम्" दबाधितम् अस्ति ।

(उरिच् टेक्नोलॉजी कम्पनी इत्यस्य उपभोक्तृ-श्रेणीयाः पूर्ण-आकारस्य सार्वभौमिकः चल-मानवरूपः रोबोट् वाण्डा। CCTV रिपोर्टरस्य वान युहाङ्गस्य छायाचित्रम्)

"प्रतिदिनं १० वादने बर्गरं कुर्वन्तु; ११ वादने वस्त्राणि तन्तुं कुर्वन्तु; १३ वादने वस्त्राणि प्रक्षालन्तु..." यूनिकी टेक्नोलॉजी कम्पनीयाः बूथे "कार्यं अन्तरक्रिया च समयसूची" इति। उपभोक्तृ-श्रेणी पूर्ण-आकारस्य सार्वभौमिक-मोबाईल-मानवरूप-रोबोट् वाण्डा 》 गृहपालन-सेवासु सार्वभौमिक-मानवरूप-रोबोट्-इत्यस्य महतीं क्षमतां प्रदर्शयति स्टारडस्ट् इंटेलिजेन्स् इत्यस्य नूतनपीढीयाः एआइ रोबोट् एस्ट्रिबोट् एस१ इत्यनेन अपि वस्त्राणां स्तम्भनं, वस्तूनि क्रमेण क्रमणं, पाककला, कुङ्गफू-चायस्य निर्माणम् इत्यादीनि कौशलानि अपि प्रदर्शितानि

स्टारडस्ट् इंटेलिजेण्ट् प्रोडक्ट्स् इत्यस्य प्रभारी व्यक्तिः सीसीटीवी इत्यस्मात् संवाददातारं अवदत् यत् उपर्युक्तानि कार्याणि रोबोट् इत्यनेन "शिक्षितानि" सन्ति, अतः पृष्ठतः दूरतः कस्यचित् कार्यं कर्तुं आवश्यकता नास्ति। अपि च, तस्य संचालनवेगः अपि महत्त्वपूर्णतया सुधारितः अस्ति, यत् मनुष्याणां वा विशेषज्ञानां वा तुलनीयं चपलतां, लचीलतां, सुस्पष्टतां च दर्शयति । "यतो हि पारिवारिकदृश्यम् अतीव जटिलं भवति, तस्मात् एस१ इत्यस्य चयनं तस्य क्षमतां प्रदर्शयितुं कृतम्। तथापि एस१ मूलतः सामान्यप्रयोजनीयः मानवरूपः रोबोट् अस्ति तथा च वैज्ञानिकसंशोधनेषु, वाणिज्यिकं, गृहस्थदृश्येषु च समृद्धाः सम्भावनाः सन्ति।

(दर्शकाः Daai exoskeleton robot इत्यस्य अनुभवं कुर्वन्ति। CCTV रिपोर्टरस्य Wan Yuhang इत्यस्य छायाचित्रम्)

सामान्य-उद्देश्य-मानवरूप-रोबोट्-इत्यस्य अतिरिक्तं ये "कौशलं दर्शयितुं" केन्द्रीभवन्ति, तथैव रोबोट्-इत्येतत् अपि सन्ति ये चिकित्सा-सेवा, वृद्धानां परिचर्या, अन्ध-मार्गदर्शनम् इत्यादिषु ऊर्ध्वाधरक्षेत्रेषु केन्द्रीभूताः सन्ति, ये जनानां आजीविकायाः ​​परिदृश्यं सशक्तं कर्तुं शक्नुवन्ति सम्मेलनस्य एक्स्पो च "रोबोटिक्स + मेडिकल हेल्थ" इति विभागे साक्षात्कारस्य समये व्हीलचेयरेन भ्रमणार्थम् आगतः विकलाङ्गः जिया महोदयः सीसीटीवी-सम्वादकस्य ध्यानं आकर्षितवान् जियामहोदयः पत्रकारैः सह उक्तवान् यत् मेरुदण्डस्य चोटकारणात् पुनर्वासप्रशिक्षणे सहायतार्थं बहिःकंकालस्य रोबोट् आवश्यकम्।

दाई रोबोट् इत्यस्य प्रदर्शनीक्षेत्रे जिया महोदयः दाई इत्यस्य बहिःकंकालस्य रोबोट् इत्यस्य अनुभवं कृतवान् । स्थलस्थकर्मचारिणां मते एते रोबोट् विभिन्नप्रकारस्य निम्नअङ्गविकारस्य रोगिणां कृते प्रारम्भिकमध्यकालीनपुनर्वासप्रशिक्षणाय उपयुक्ताः सन्ति यावत् कार्यक्रमः सेट् भवति तावत् रोबोट् स्वयमेव रोगिणः प्राकृतिकचरणेन सह चलितुं नेष्यन्ति . जियामहोदयः पत्रकारैः उक्तवान् यत् एतेषां रोबोट्-उत्पादानाम् अधिकलघु-बुद्धिमान् दिशि विकासः भविष्यति इति सः अपेक्षते। "अहं आशासे यत् पुनर्वासार्थं बुद्धिमान् संवेदी-सञ्चार-प्रशिक्षणयुक्तानि उत्पादानि उपयोक्तुं शक्नुवन्ति, ते च यथासम्भवं लघु, यथाशक्ति लघु, यथाशक्ति सस्ता च भवेयुः, येन ते मम सदृशानां अधिकानां जनानां साहाय्यं कर्तुं शक्नुवन्ति" इति श्री . जिया ।

("हुइबन्" भ्रमणं कर्तुं आगतानां बालकानां कृते स्वस्य बाधापरिहारकार्यं प्रदर्शयति। सीसीटीवी-सम्वादकस्य वान युहाङ्गस्य छायाचित्रम्)

शङ्घाई जियाओ टोङ्ग विश्वविद्यालयस्य प्रदर्शनीक्षेत्रे संवाददाता अन्धानाम् एकं मूर्तं बुद्धिमान् सहायकं षड्पादयुक्तं रोबोट् "हुइबन्" इति दृष्टवान् प्रदर्शनीभवनस्य कर्मचारिणः अवदन् यत् एतादृशस्य षड्पादयुक्तस्य मार्गदर्शकस्य रोबोट् इत्यस्य तुल्यकालिकरूपेण पूर्णा दृष्टिः बलबोधप्रणाली च अस्ति यत् एतत् न केवलं अन्धवेष्टनद्वारा दृष्टिबाधितानां रोबोटस्य च मध्ये बलनियन्त्रितपरस्परक्रियायाः साक्षात्कारं कर्तुं शक्नोति, अपितु रोबोट् इत्यस्य अपि साक्षात्कारं कर्तुं शक्नोति रोबोटस्य दृश्यप्रणाल्याः माध्यमेन अन्तरक्रियाः पर्यावरणसूचनायाः धारणा तथा मानव-कम्प्यूटर-बहुविध-अन्तर्क्रिया। अतः अयं मार्गदर्शकः रोबोट् यातायातप्रकाशान् ज्ञातुं, मार्गस्य स्थितिं स्पष्टतया द्रष्टुं, दृष्टिबाधितजनानाम् स्वर-आदेशान् प्राप्तुं, परितः पदयात्रिकाणां कृते स्मारकं दातुं च शक्नोति

"सम्प्रति अस्माकं मार्गदर्शक-रोबोट् शङ्घाई-नगरे आन्तरिक-बहिः-प्रदर्शन-परीक्षणाय उपयुज्यते। सम्भवतः निकटभविष्यत्काले, एतत् विमानस्थानकेषु, रेलस्थानकेषु अन्येषु स्थानेषु च दृष्टिबाधितानां कृते बृहत्-परिमाणेन सेवां प्रदातुं शक्नोति शङ्घाई जिओ टोङ्ग विश्वविद्यालयः सीसीटीवीतः संवाददात्रेण सह साक्षात्कारे उक्तवान्। विश्वासः अस्ति यत् नीतीनां प्रोत्साहनेन मार्गदर्शनेन च, मार्गपरिवहनव्यवस्थायाः परिवर्तनेन उन्नयनेन च, पृष्ठभागदत्तांशस्य प्रबन्धने अन्येषां च सम्बद्धानां सहायकसुविधानां प्रबन्धने ये मार्गदर्शकरोबोट्-इत्यस्य "मार्गाय" अनुकूलाः सन्ति, तेषां क्रमेण सुधारः भविष्यति, तथा दृष्टिबाधकाः सार्वजनिकस्थानेषु अधिकं स्वतन्त्रतया गन्तुं शक्नुवन्ति।

स्रोतः cctv.com

लेखकः वान युहांग

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया