समाचारं

"त्रिकिलोमीटर्स् टु द एण्ड् आफ् द वर्ल्ड" इत्यनेन साराजेवो-चलच्चित्रमहोत्सवे सर्वोत्तम-फीचर-चलच्चित्रपुरस्कारः प्राप्तः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - सिन्हुआ न्यूज एजेन्सी
सिन्हुआ न्यूज एजेन्सी, साराजेवो, २४ अगस्त(रिपोर्टरः यिन क्षियाओशेङ्गः) बोस्निया-हर्जेगोविना-राजधानी साराजेवो-नगरे २३ तमे दिनाङ्के सायं साराजेवो-चलच्चित्रमहोत्सवस्य समाप्तिः अभवत्, यत्र ७० देशेभ्यः क्षेत्रेभ्यः च २४० तः अधिकाः चलच्चित्राः भागं गृहीतवन्तः इमैनुएल पेर्वु इत्यनेन निर्देशितं रोमानियादेशस्य "थ्री किलोमीटर् टु द एण्ड् आफ् द वर्ल्ड" इति चलच्चित्रं सर्वोत्तमफीचरचलच्चित्रस्य "हार्ट आफ् साराजेवो" इति पुरस्कारं प्राप्तवान् ।
तस्मिन् एव दिने चलच्चित्रमहोत्सवस्य "हृदयस्य साराजेवो" इति पुरस्कारसमारोहः स्थानीयस्थलेषु अन्यतमस्य "शाश्वतज्वाला" इत्यत्र आयोजितः चलचित्रमहोत्सवस्य । अमेरिकन-अभिनेत्री मेग् रायन्, अमेरिकन-अभिनेता निर्देशकः च जॉन् तुर्तुर्रो इत्यादयः चलच्चित्रकलायां उत्कृष्टयोगदानस्य स्वीकारार्थं "हार्ट आफ् साराजेवो-सम्मानपुरस्कारं" प्राप्तवन्तः तदतिरिक्तं बोस्नियादेशस्य निर्देशकस्य डेनिस् तानोविच् इत्यस्य अन्येषां च बहूनां निर्देशकानां नूतनानां चलच्चित्राणां प्रीमियरं साराजेवो-नगरे अभवत् ।
अस्मिन् वर्षे बोस्निया-हर्जेगोविना-देशेषु संयुक्तराष्ट्रसङ्घस्य विकासकार्यक्रमस्य सहकारेण चलच्चित्रमहोत्सवे पर्यावरणसंरक्षणस्य जलवायुपरिवर्तनस्य च विषये जनानां चिन्तनं उत्तेजितुं "पर्यावरणजागरूकतायाः विशेषपुरस्कारः" इति नूतनं पुरस्कारं स्थापितवान्
साराजेवो-चलच्चित्रमहोत्सवस्य स्थापना १९९५ तमे वर्षे अभवत्, अधुना दक्षिणपूर्व-यूरोपे एकः प्रमुखः सांस्कृतिकः कार्यक्रमः इति विकसितः । अयं चलच्चित्रमहोत्सवः ८ दिवसान् यावत् भवति, तत्र फीचरचलच्चित्रं, वृत्तचित्रं, लघुचलच्चित्रं, छात्रचलच्चित्रं च इत्यादयः बहुविधाः प्रतियोगितावर्गाः सन्ति ।
प्रतिवेदन/प्रतिक्रिया