समाचारं

गाजा-युद्धविराम-वार्ता-दलाः कैरो-नगरे आगच्छन्ति, हमास-सङ्घः शान्तिवार्तायां प्रत्यक्षतया भागं न गृह्णीयात् इति वदति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अयं लेखः [CCTV News Client] इत्यस्मात् पुनः प्रदर्शितः अस्ति;
गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः अस्मिन् सप्ताहान्ते मिस्रस्य राजधानी कैरोनगरे निरन्तरं प्रचलति।इजरायल, अमेरिका, कतार, मिस्रदेशेभ्यः वार्ताकाराः अस्मिन् सत्रे भागं गृह्णन्ति।
हमास पोलिट्ब्यूरो सदस्य इज्जत रिश्क् २४ दिनाङ्के विज्ञप्तौ उक्तवान् यत् हमासः युद्धविरामवार्तालापस्य प्रगतिम्, मध्यस्थानां मतं च श्रोष्यति।
हमास-पोलिट्ब्यूरो-सदस्यः इज्जत-रिश्क् २४ दिनाङ्के अवदत् यत् मिस्र-कतारयोः मध्यस्थदलयोः आमन्त्रणेन हमासस्य वरिष्ठसदस्यस्य खलीलहया-नेतृत्वेन प्रतिनिधिमण्डलं तस्मिन् एव दिने मिस्र-राजधानी-काहिरो-नगरम् आगत्य चर्चां कृतवान् matter.युद्धविरामवार्तायाः नवीनतमः प्रस्तावः मिस्रस्य मध्यस्थैः सह मिलति।हमासः अवदत् यत् सः प्रत्यक्षतया वार्तायां भागं न गृह्णीयात्, परन्तु वार्तायां प्रगतिम्, मध्यस्थानां मतं च श्रोष्यति।रिश्के इत्यनेन पुष्टिः कृता यत् हमासः संयुक्तराष्ट्रसङ्घस्य सुरक्षापरिषदः संकल्पे जुलै-मासस्य द्वितीये दिने प्राप्तस्य सम्झौतेः अनुपालनाय कार्यान्वितुं च प्रतिबद्धः अस्ति, अन्तर्राष्ट्रीयसमुदायः च आग्रहं कृतवान् यत् इजरायल्-देशे सम्झौतेः पालनम् कर्तुं दबावं स्थापयितुं गाजा-देशे युद्धविरामस्य साकारीकरणे बाधां त्यजतु इति च . २३ तमे दिनाङ्के इजिप्ट्-देशेन "फिलाडेल्फिया-गलियारस्य" संशोधिताः शर्ताः, गाजा-पट्टिकायाः ​​मिस्र-देशस्य च सीमायां स्थितस्य राफाह-बन्दरस्य च हमास-देशाय समर्पिताःहमासः पूर्वं वक्तव्यं प्रकाशितवान् यत् इजरायलेन कब्जितः "फिलाडेल्फिया गलियारा" मध्यगाजा च "आन्तरिकनिरीक्षणम्"रिम् कॉरिडोर" इति वार्तायां चिपचिपा बिन्दुः अस्ति, इजरायलस्य प्रधानमन्त्री नेतन्याहू अद्यापि मध्यस्थानां प्रयत्नानाम् अवनतिं कर्तुं अभिप्रायं कृत्वा युद्धविरामसम्झौतां प्राप्तुं बाधाः स्थापयति।
द टाइम्स् आफ् इजरायल्-पत्रिकायाः ​​प्रतिवेदनानुसारं २४ तमे वर्षे १९८६ तमे वर्षे ।इजरायल-प्रतिनिधिमण्डलस्य आग्रहः अस्ति यत् गाजा-पट्ट्यां प्रथमे षड्-सप्ताहात्मके युद्धविरामस्य मध्ये प्रतिसप्ताहं मुक्ताः इजरायल-देशस्य जनाः ३ तः ५ यावत् वर्धिताः भवेयुः, हमासः अद्यापि प्रतिक्रियां न दत्तवान्। केचन मीडियाः अवदन् यत् इजरायलस्य प्रधानमन्त्री नेतन्याहू "फिलाडेल्फिया गलियारे" सैनिकानाम् आश्रयस्य विषये इजरायलस्य वार्ताकारप्रतिनिधिमण्डलेन सह असहमतिः आसीत् negotiations प्रतिनिधिः अस्मिन् विषये काश्चन रियायताः दातुं आशास्ति।
गाजापट्टिकायां युद्धविरामवार्तालापस्य नूतनः दौरः अस्मिन् मासे १५, १६ दिनाङ्केषु कतारराजधानी दोहानगरे भविष्यति।, इजरायल्, अमेरिका, कतार, मिस्रदेशयोः वार्ताकाराः समागमे उपस्थिताः आसन्, परन्तु हमास-सङ्घः भागं ग्रहीतुं प्रतिनिधिं न प्रेषितवान् । यतः वार्तायां सफलतां प्राप्तुं असफलता अभवत्, अतः अस्मिन् सप्ताहे कैरोनगरे दलानाम् वार्ता निरन्तरं कर्तुं निश्चितम् अस्ति। केचन माध्यमाः सूत्रानाम् उद्धृत्य वदन्ति यत् कतारस्य प्रधानमन्त्री विदेशमन्त्री च मोहम्मदः तस्मिन् दिने मिस्रस्य राजधानी कैरोनगरे गाजापट्टे युद्धविरामवार्तायां भागं गृह्णीयात्।
प्रतिवेदन/प्रतिक्रिया