समाचारं

आकस्मिक! गहनं वायुरक्षासायरनं ध्वनित! इजरायल् घोषयति : आगामिषु ४८ घण्टेषु आपत्कालः!

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २५ तमे दिनाङ्के .लेबनानदेशस्य हिजबुल-सङ्घः इजरायल्-देशं प्रति बहूनां ड्रोन्-रॉकेट्-प्रक्षेपणस्य घोषणां कृत्वा वक्तव्यं प्रकाशितवान्, गतमासे लेबनानराजधानी बेरूतस्य दक्षिणपार्श्वे इजरायलस्य वायुप्रहारस्य प्रतिकारं कृत्वा इजरायलस्य सैन्यनेता शुकुर् इत्यस्य मृत्युः अभवत्।

लेबनानदेशस्य हिजबुल-सङ्घटनेन उक्तं यत् सम्प्रति एषा संस्था सर्वोच्चसजगतायां वर्तते, दृढतया च तिष्ठति।यदि इजरायल्-देशः नागरिकानां हानिकारकं आक्रमणं करोति तर्हि हिज्बुल-सङ्घः कठोरदण्डं गृह्णीयात्

△उत्तर इजरायल

स्थानीयसमये २५ तमे दिनाङ्के प्रातः २.उत्तरे इजरायले तीव्रवायुरक्षासायरनस्य ध्वनिः भवति, इजरायलस्य रक्षामन्त्री गलान्ट् घोषितवान्,इजरायल् आगामि ४८ घण्टानां कृते आपत्कालस्य घोषणां करोति. रक्षामन्त्रालयेन उक्तं यत् एषः निर्णयः "अग्रपङ्क्तौ विशेषपरिस्थितिषु" आधारितः अस्ति । इजरायलस्य प्रधानमन्त्री बेन्जामिन नेतन्याहू इत्यस्य कार्यालयस्य अनुसारं नेतन्याहू २५ दिनाङ्के ७:०० वादने सुरक्षामन्त्रिमण्डलस्य बैठकं करिष्यति।

इजरायलसैनिकाः लेबनानदेशे हिजबुल-सङ्घस्य लक्ष्यं लक्ष्यं कृतवन्तः इति वदति

"पूर्व-निवारक" हड़तालं कृतवान्

२५ तमे स्थानीयसमये प्रातःकाले इजरायलसैन्येन घोषितं यत् लेबनानदेशे हिजबुल "बृहत्परिमाणस्य" आक्रमणस्य सज्जतां कुर्वन् अस्ति इति ज्ञात्वा हिजबुल-लक्ष्याणां विरुद्धं "पूर्व-प्रहार-प्रहारः" कृतः

इजरायल रक्षासेना सामाजिकमाध्यमेषु एकं वक्तव्यं प्रकाशितवती यत् इजरायलसेना ज्ञातवती यत् लेबनानदेशस्य हिजबुलसशस्त्रसेना इजरायलदेशे क्षेपणास्त्रं रॉकेट् च प्रक्षेपणं कर्तुं इजरायले व्यापकं आक्रमणं कर्तुं च सज्जाः सन्ति। अतः इजरायलदेशः लेबनानदेशस्य हिज्बुल-उग्रवादिनः लक्ष्येषु आक्रमणं कुर्वन् अस्ति । वक्तव्ये इजरायलसेना दक्षिणलेबनानदेशस्य हिजबुलसशस्त्रक्रियाकलापक्षेत्रे निवासिनः अपि चेतावनीम् अयच्छत् यत् तेभ्यः शीघ्रमेव निष्कासनं कर्तुं आह।

स्रोतः - सीसीटीवी वित्त

प्रतिवेदन/प्रतिक्रिया