समाचारं

चाङ्गचुन् चलच्चित्रमहोत्सवः丨एकः दिग्गजः चलच्चित्रनिर्माता कथयति यत् "Gunshots from the Security Bureau" इति चलच्चित्रं ६० कोटिजनैः कथं दृष्टम्?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मूल शीर्षक : १.
चाङ्गचुन् चलच्चित्रमहोत्सवः丨एकः दिग्गजः चलच्चित्रनिर्माता कथयति यत् "Gunshots from the Security Bureau" इति चलच्चित्रं ६० कोटिजनैः कथं दृष्टम्?
सिन्हुआ न्यूज एजेन्सी, चाङ्गचुन्, २४ अगस्त (रिपोर्टर् झाओ डण्डन्, ली डायन् च) १९७९ तमे वर्षे जूनमासे चाङ्गचुन् चलच्चित्रस्टूडियोद्वारा निर्मितं "द गनशॉट्स् आफ् द सिक्योरिटी ब्यूरो" इति चलच्चित्रं राष्ट्रव्यापिरूपेण प्रदर्शितम् तस्मिन् समये चलचित्रस्य टिकटस्य मूल्यं केवलं ३ सेण्ट् एव आसीत् । तदपि अस्मिन् चलच्चित्रे १८ कोटियुआन्-रूप्यकाणां बक्स्-ऑफिस- "मिथ्या" निर्मितवती, कुलम् ६० कोटि-जनाः च चलच्चित्रं दृष्टवन्तः । १९ तमे चीनचाङ्गचुन् चलच्चित्रमहोत्सवस्य उद्घाटनस्य पूर्वसंध्यायां संवाददाता "गुनशॉट्स् फ्रॉम् द सिक्योरिटी ब्यूरो" इति चलच्चित्रस्य पटकथालेखकानां मध्ये एकस्य जिन् देशुन् इत्यस्य साक्षात्कारं कृत्वा दिग्गजेन चलच्चित्रनिर्मातृणा कथितस्य चलच्चित्रस्य कथां श्रुतवान्
02:29
८० वर्षीयः जिन् देशुनः १९७० तमे वर्षे आधिकारिकतया चाङ्गिंग्-संस्थायां सम्मिलितः अभवत्, सः ५४ वर्षाणि यावत् चलच्चित्र-दूरदर्शन-नाटक-उद्योगे कार्यं कृतवान् सः "गुनशॉट्स् आफ् द सीक्रेसी ब्यूरो", "स्टोरीज दैट् शूड् नॉट हप्पेन्", "मूनलाइट्" इति चलच्चित्रेषु भागं गृहीतवान् Speechless" तथा "Moonlight Speechless" इति पटकथालेखकाः निर्देशकाः च इति रूपेण पुरस्कारः, गोल्डन् रुस्टर विशेषपुरस्कारः, फेइटियनपुरस्कारः च ।
परिवर्तनशीलचलच्चित्रचलच्चित्रस्य "द गन्स् आफ् द ब्यूरो आफ् सीक्रेसी" इत्यस्य पोस्टरम् ।
"गुनशॉट्स् आफ् द सिक्योरिटी ब्यूरो" इत्यस्य विषये वदन् जिन् देशुनः स्मरणं कृतवान् यत् चलच्चित्रस्य प्रदर्शनानन्तरं प्रतिदिनं प्रातः ४ वादने अनेके सिनेमागृहाणि चलच्चित्रं दर्शयितुं आरब्धवन्तः, अर्धरात्रे १२ वादनपर्यन्तं च सिनेमागृहाणि पूर्णानि आसन्, केचन जनाः च बहुवारं चलच्चित्रं दृष्टवन्तः .
जिन् देशुनस्य मतं यत् उत्तमस्य चलच्चित्रस्य प्रस्तुतिः निर्देशकः, अभिनेता, कॅमेरा, सेवाकर्मचारिणः इत्यादीनां विभिन्नविभागानाम् निकटसहकार्यात् पृथक् कर्तुं न शक्यते, परन्तु उत्तमः पटकथा भवितुं मुख्या पूर्वापेक्षा अस्ति। "पटकथा, पटकथा, नाटकस्य आधारः। आधाररूपेण उत्तमं पटकथां विना, निर्देशकः कियत् अपि उत्तमः भवेत्, शास्त्रीयं चलच्चित्रं निर्मातुं कठिनं भविष्यति तथा च उत्तमं पटकथां कथं निर्मातुं शक्यते इति परिश्रमस्य वास्तविकस्य च आवश्यकता वर्तते प्रयासः।
जिन् देशुनः स्मरणं कृतवान् यत् यद्यपि "गुनशॉट्स् फ्रॉम द सिक्योरिटी ब्यूरो" इत्यस्य पटकथानिर्माणं उपन्यासस्य आधारेण आसीत् तथापि तत् केवलं एकः रूपरेखा एव आसीत् तस्मिन् समये अधिकव्यापकविस्तृतसूचनाः संग्रहीतुं सः अन्येन पटकथालेखकेन सह झेङ्ग् क्वान् इत्यनेन सह चोङ्गकिंग्-नगरं गतः । बीजिंग, वुहान, नानजिङ्ग्, शाङ्घाई इत्यादिषु अनेकेषु नगरेषु । चोङ्गकिङ्ग्-नगरे ते झाङ्ग-रुइफाङ्ग-इत्यस्याः साक्षात्कारं कृतवन्तः, यः वास्तवतः भूमिगत-पक्षे कार्यं कृतवान् आसीत् । शङ्घाई अभिलेखागारे एकस्य भूमिगतपक्षस्य सदस्यस्य वास्तविककर्मणां कारणात् तेषां पटकथायां सहायकं पात्रं योजयितुं निर्णयः अभवत् यत् प्रेक्षकाणां उपरि गहनं प्रभावं त्यक्तवान्-लाओ सैन् चाङ्ग लिआङ्गः।
पर्याप्तं विस्तृतां च सूचनां आधाररूपेण गृहीत्वा झेङ्ग् क्वान्, जिन् देशुन् च किङ्ग्डाओ-नगरे सृष्टौ विसर्जितुं आरब्धवन्तौ "तदा वयं समुद्रतटस्य एतावन्तः समीपे आस्मः यत् गन्तुं समयः नासीत्" इति पश्य च" इति जिन देशुनः अवदत्।
चलचित्रपटलेखने भवता किं कर्तव्यम् ? जिन् देशुनः षट् बिन्दवः सारांशतः अवदत्, ये "सत्यम्", "गहनम्", "सुन्दरं", "भावना", "नवीनम्" "विषम" च सन्ति । जिन देशुनस्य मतं यत् उत्तमं पटकथां लिखितुं सर्वप्रथमं विषयः सकारात्मकः स्वस्थश्च भवितुमर्हति, द्वितीयं भावाः सम्यक् लिखिताः भवेयुः, अन्ते च पटकथालेखकस्य जीवनस्य अद्वितीयदृष्टिः भवितुमर्हति तथा जीवनस्य अवलोकने, अवगमने, अवगमने च कुशलाः भवन्तु जीवनं परिष्कृत्य, यतः जीवनं सृष्टेः स्रोतः अस्ति।
अधुना एव चङ्गिंग् इत्यनेन "चाङ्गिंग् इत्यस्य १०० रेड क्लासिक मूवीज एण्ड् रेडियो ड्रामा" इति निर्माणं कृतम् अस्ति
स्रोतः - सिन्हुआनेट्
प्रतिवेदन/प्रतिक्रिया