समाचारं

ओलम्पिक-क्रीडायां रजतपदकं प्राप्तुं आरभ्य विदेशे अध्ययनं यावत् सा तरणकुण्डे "मत्स्यकन्या" भवितुम् इच्छति या कदापि न त्यजति ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०१६ तमे वर्षे रियो-पैरालिम्पिकक्रीडायां चेङ्गडु-नगरस्य तैरकः डेङ्ग-यू-इत्यनेन ओलम्पिक-रजतपदकं प्राप्तम् । यदा सः प्रथमवारं २०१३ तमे वर्षे तैरणस्य सम्पर्कं प्राप्तवान् तदा आरभ्य डेङ्ग यू कदापि एतत् क्रीडां न त्यक्तवान् । अस्य तरणकुण्डस्य कारणेन तस्याः जीवनं अधिकं रोमाञ्चकं जातम्!
यदा प्रथमवारं प्रशिक्षणं आरब्धवान् तदा डेङ्ग युए इत्यस्य शारीरिकस्थितिः दुर्बलः आसीत्, सः केवलं बलं प्रयोक्तुं स्वहस्तयोः उपरि अवलम्बितुं न शक्नोति स्म, केवलं S2 स्तरीयस्पर्धासु भागं ग्रहीतुं शक्नोति स्म निरन्तरप्रशिक्षणानन्तरं स्पर्धायाः स्तरः पदे पदे वर्धमानः, S2 तः S5 यावत् ।
शारीरिकरूपेण विकलाङ्गानाम् कृते तैरणकार्यक्रमे "S" इति तरणस्य आङ्ग्लसंक्षेपः, १ तः १० पर्यन्तं सङ्ख्याः विकलाङ्गतायाः प्रमाणं यावत् लघुः भवति तावत् अधिका विकलाङ्गतायाः प्रमाणं प्रतिनिधियति २ सर्वाङ्गानि असुविधानि विशेषतः कनिष्ठाङ्गमित्यर्थः ।
वर्षेषु डेङ्ग युए इत्यनेन लघु-लघु-बहुषु स्पर्धासु भागं गृहीतम् । ९ तमे चेङ्गडुनगरस्य पैरालिम्पिकक्रीडायाः ५ तमे विशेषओलम्पिकक्रीडायाः च तैरणप्रतियोगितायां महिलाविकलाङ्गसमूहस्य S5 तथा SB4 स्तरीयतैरणप्रतियोगितासु डेङ्ग यू भागं गृहीतवती, सर्वेषु ४ क्रीडासु प्रथमस्थानं प्राप्तवान् अस्मिन् वर्षे संयोगेन डेङ्ग युए उच्चविद्यालयात् स्नातकपदवीं प्राप्तवान् ।
जीवने एकस्य चौराहस्य सम्मुखीभूय डेङ्ग यू संकोचम् अकरोत् किं सः प्रशिक्षणं निरन्तरं कर्तव्यः वा अधिकं अध्ययनं कर्तव्यम्?
तैरकरूपेण वर्षाणां करियरेन डेङ्ग यू इत्यस्याः आकारः एतादृशी बालिकारूपेण कृता, या कदापि न त्यजति, आत्मविश्वासयुक्ता, दृढनिश्चया च भवति । सा विस्तृततरं जगत् द्रष्टुं बहिः जगत् गन्तुं चितवती ।
२०२१ तमे वर्षे डेङ्ग युए स्वपुटं समायोजयित्वा पोलैण्ड्देशे अध्ययनार्थं मार्गे प्रस्थितवान् । पोज्नान्-नगरस्य मिज्कीविच्-विश्वविद्यालये चीन-यूरोपीय-सांस्कृतिक-आदान-प्रदानस्य अध्ययनम् । एषः एव मैरी क्यूरी इत्यस्याः अल्मा मेटरः अस्ति, यत् डेङ्ग यू इत्यनेन अत्र अध्ययनं कर्तुं चयनस्य कारणेषु अन्यतमम् अस्ति । तेषां स्वस्वक्षेत्रेषु कदापि न त्यक्त्वा जीवनमार्गे आरोहणं कुर्वन्तः एव गुणाः दृश्यन्ते।
विकलाङ्गजनानाम् कृते १० तमः चेङ्गडुक्रीडाः, षष्ठः विशेषओलम्पिकक्रीडा च २०२४ तमे वर्षे भवितुं प्रवृत्तः अस्ति ।प्रतियोगितायाः सज्जतायै डेङ्ग यूए पोलैण्ड्देशात् पुनः चेङ्गडुनगरं प्रति विशेषयात्राम् अकरोत् डेङ्ग युए इत्यनेन उक्तं यत् सः विगतकेषु वर्षेषु अध्ययनं प्रति ध्यानं ददाति, यस्य परिणामेण बाहुबलं अपर्याप्तं भवति, पूर्वपरिणामानां किञ्चित् अन्तरं च भवति, परन्तु अद्यापि सः तरणं त्यक्तुं न शक्नोति।
प्रतियोगितायाः सज्जतायाः दिवसेषु डेङ्ग युए अधिकांशं दिवसं तरणकुण्डे एव यापयति स्म शारीरिकप्रशिक्षणस्य अतिरिक्तं प्रतिदिनं न्यूनातिन्यूनं १०,००० मीटर् तरति स्म ।
डेङ्ग युए इत्यस्य लक्ष्यं स्वर्णपदकं प्राप्तुं "अहं कतिपयान् मासान् यावत् पुनः आगतः, अहं च पूर्वफलं पूर्णतया न प्राप्तवान्। अहम् अद्यापि लक्ष्यात् किञ्चित् दूरः अस्मि, परन्तु अहं विश्वसिमि युए उक्तवान् यत् ये बालिकाः परिश्रमं कुर्वन्ति, शूराः, धैर्यपूर्णाः च सन्ति, ते अन्ते दैवदेव्याः आशीर्वादं प्राप्नुयुः।
डेङ्ग युए इत्यस्य स्वं अतिक्रम्य महत् परिणामं प्राप्तुं प्रतीक्षामहे!
सम्पादक ली युयी
(Red Star News डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया