समाचारं

सूर्य याङ्ग पुनः आगतः! अद्य रात्रौ अन्तिमपक्षे ३:५४.९८ इति समयेन योग्यतां प्राप्तवान्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगितायाः प्रारम्भिकक्रीडा अगस्तमासस्य २५ दिनाङ्के प्रातःकाले आरभ्यते। ४०० मीटर् फ्रीस्टाइल् स्पर्धायाः ११ तमे समूहे सन याङ्गः ३ मिनिट् ५४.९८ सेकेण्ड् इति समयेन प्रथमस्थानं प्राप्तवान्, प्रारम्भिकक्रीडायां द्वितीयस्थानं प्राप्य अन्तिमपर्यन्तं गतः
एतत् अवगम्यते यत् राष्ट्रियग्रीष्मकालीनतैरणप्रतियोगिता राष्ट्रिय-ख-वर्गस्य तैरण-कार्यक्रमः अस्ति, तस्य विनिर्देशाः, स्तरः च राष्ट्रियतैरणप्रतियोगितायाः पश्चात् द्वितीयः अस्ति
सर्वेषु क्रीडकेषु सर्वोत्तमपञ्जीकरणपरिणामेन सह पुनरागमनस्य प्रथमक्रीडायां भागं गृह्णन्तु
कालः (अगस्त-मासस्य २४) अपराह्णे हेफेई-क्रीडाकेन्द्रस्य तरणकुण्डस्य बहिः वातावरणं स्थापितं आसीत् विशालः मुख्य-इवेण्ट्-स्क्रीन्-ट्रस्, कार्यक्रमः, ध्वजाः च सर्वेषां भूखं प्रज्वलितवन्तः |.
निलम्बनात् प्रत्यागत्य प्रथमवारं दृश्यमानः सन याङ्गस्य सहभागिता देशे सर्वत्र मीडिया-तैरण-प्रशंसकानां च ध्यानं हेफेइ-नगरं प्रति आकर्षितवान्
हेफेई-क्रीडाकेन्द्रस्य तरणकुण्डस्य समीपे स्थितानां होटेलानां बुकिंग्-सङ्ख्या विगतदिनद्वये महतीं वर्धिता अस्ति । सन याङ्ग् स्पर्धां द्रष्टुं आगताः तैरणप्रशंसकाः अपि समर्थनबैनराणि सज्जीकृत्य स्टैण्ड्-मध्ये सन याङ्गस्य कृते जयजयकारं कर्तुम् इच्छन्ति स्म इति कथ्यते
प्रतियोगितायाः कार्यक्रमे प्रत्येकस्य दलस्य पञ्जीकरणसूच्यानुसारं १९९१ तमे वर्षे जन्म प्राप्य सन याङ्गः सर्वाधिकः प्राचीनः अस्ति । तस्य पञ्जीकरणसमयः ३ निमेषाः ४५ सेकेण्ड् च सर्वेषां क्रीडकानां पञ्जीकरणसमयेषु सर्वोत्तमः अस्ति ।
२०१२ तमे वर्षे लण्डन् ओलम्पिकक्रीडायां सन याङ्गः ४०० मीटर् फ्रीस्टाइल् अन्तिमस्पर्धायां ३ मिनिट्, ४० सेकेण्ड्, १४ सेकेण्ड् च समयेन ओलम्पिक-अभिलेखं भङ्गं कृत्वा स्वर्णपदकं प्राप्तवान् अस्मिन् समये सन याङ्ग इत्यस्य समानसमूहस्य क्रीडकाः १९९८ तमे वर्षे किउ जिओ इत्यस्य व्यतिरिक्ताः सर्वे सन याङ्ग इत्यस्य अपेक्षया न्यूनातिन्यूनं १२ वर्षाणि कनिष्ठाः सन्ति ।
अहं पुनरागमने स्वयमेव व्याख्यानं दातुम् इच्छामि मम पत्नी झाङ्ग डौडौ प्रोत्साहनस्य सन्देशं प्रेषितवती।
पूर्वं यदा सन याङ्गः घरेलुमाध्यमानां साक्षात्कारे स्वस्य पुनरागमनस्य उल्लेखं कृतवान् तदा सः अवदत् यत् - "२०२० तमे वर्षे यदा मया मध्यस्थतायाः अन्तिमपरिणामः प्राप्तः तदा अहं मनः कृतवान् यत् अहं चतुर्वर्षेभ्यः परं निश्चितरूपेण पुनः आगमिष्यामि, न च चयनं करिष्यामि" इति to retire." Sun Yang said , तरणक्रीडायाः प्रेम्णा अहम् अपि तस्मिन् लम्बितुं इच्छामि। यद्यपि सः युवा नास्ति तथापि सः तरणकरूपेण स्पर्धां कर्तुम् इच्छति, तस्य पुनरागमनस्य निर्णयः अपि स्वस्य व्याख्यानम् अस्ति
२५ अगस्तदिनाङ्के प्रातः ९ वादने सन याङ्गस्य पत्नी चीनीयतालव्यायामशालादलस्य सदस्या च झाङ्ग डौडौ सामाजिकमञ्चे पोस्ट् कृत्वा लिखितवती यत् “याङ्गभ्राता, अहं भवतः कृते प्रसन्नः अस्मि, यतः भवान् अन्ततः अस्य क्षणस्य प्रतीक्षां कृतवान्, तरणकार्यं कर्तुं च शक्नोति pool you love;अहम् अपि भवतः विषये गर्वितः अस्मि, यतः भवतः हृदये पुनः आरम्भस्य साहसं, दृढता च कदापि न क्षीणम् इति आशासे यत् भवान् एतस्याः स्पर्धायाः आनन्दं लब्धुं शक्नोति, सर्वान् दबावान् त्यक्त्वा, स्वस्य इच्छां पूरयितुं शक्नोति त्वां समर्थयति, पुनरागमनं च प्रतीक्षते।"
(यांग्चेंग इवनिंग न्यूज·यांग्चेंग स्कूल व्यापक अनहुई न्यूज, चेंगशी इंटरएक्टिव, पार्टी खाता, चीन ब्लू न्यूज, द पेपर न्यूज, आदि)
प्रतिवेदन/प्रतिक्रिया