“आफ्रिका-चीन-औद्योगीकरण-सहकार्यं निरन्तरं नूतन-स्तरं प्राप्नोति” (China-Africa Cooperation in the New Era)
2024-08-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मूलचित्रं द्रष्टुं क्लिक् कुर्वन्तु
चीन-मिस्रस्य TEDA Suez आर्थिकव्यापारसहकारक्षेत्रस्य मुख्यद्वारम् ।
फोटो काओ ज़ुए द्वारा
जाम्बियादेशस्य चम्बिशी ताम्रखाने जाम्बियादेशस्य कर्मचारी दूरनियन्त्रितभूमिगतखननसाधनानाम् उपरि कार्यं कुर्वन्ति ।
CNMC Africa Mining Co., Ltd. (सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित) द्वारा प्रदत्तं चित्रम्
चीनदेशः आफ्रिकादेशस्य आधुनिकीकरणमार्गे सदैव दृढतया समर्थनं कृतवान्, सहचरः भवितुम् इच्छति च। हरितं, समन्वितं, स्थायित्वं च औद्योगीकरणं आर्थिकविकासस्य, दरिद्रतानिवारणस्य च महत्त्वपूर्णः मार्गः अस्ति, तथा च आधुनिकीकरणं, स्थायिविकासं च प्राप्तुं देशानाम् एकः प्रमुखः चालकशक्तिः अस्ति २०१५ तमस्य वर्षस्य चीन-आफ्रिका-सहकार्यस्य मञ्चात् जोहान्सबर्ग्-शिखरसम्मेलनात् आरभ्य २०१८ तमस्य वर्षस्य चीन-आफ्रिका-सहकार्यस्य मञ्चस्य बीजिंग-शिखरसम्मेलनपर्यन्तं, २०२१ तमे वर्षे चीन-आफ्रिका-सहकार्यस्य मञ्चस्य अष्टम-मन्त्रि-सम्मेलनात् आरभ्य २०२३ तमे वर्षे चीन-आफ्रिका-नेतृणां संवादपर्यन्तं वयं करिष्यामः | आफ्रिका-देशस्य औद्योगीकरणस्य समर्थनं कुर्वन्ति तथा च आधुनिकीकरणे हस्तं सम्मिलितं कुर्वन्ति एषः मार्गः चीन-आफ्रिका-सहकार्यस्य महत्त्वपूर्णं लक्ष्यं दिशा च अस्ति ।
औद्योगिक उन्नयनं प्रवर्धयितुं आधारभूतसंरचनासुधारः
नीलसमुद्रे सूर्यः प्रकाशते, आधुनिकगोदीयां बहवः पात्राणि सन्ति । अटलाण्टिकतटे स्थितं कैमरून-देशस्य क्रिबी-गहनजल-बन्दरगाहं चीन-कैमरून-सहकार्यस्य महत्त्वपूर्णासु उपलब्धिषु, महत्त्वपूर्णेषु परियोजनासु च अन्यतमम् अस्ति बन्दरगाहस्य परितः क्षेत्रं दृष्ट्वा चीन-हार्बर-इञ्जिनीयरिङ्ग-कम्पनी लिमिटेड्-द्वारा निर्मितः क्रिबी-रोलाबे-द्रुतमार्गः क्रिबी-गहनजल-बन्दरगाहं क्रिबी-नगरीयक्षेत्रेण सह सम्बध्दयति, येन... कैमरूनस्य उत्तरदिशि पूर्वदिशि च बन्दरगाहवस्तूनाम् परिवहनम् , मध्य आफ्रिकादेशे बृहत्पात्रपारगमनबन्दरगाहरूपेण व्यापककेन्द्रबन्दरगाहरूपेण च बन्दरगाहस्य विकिरणप्रभावस्य विस्तारः।
बन्दरगाहः नगरस्य जीवनं जनयति, राजमार्गः च विकासस्य मध्यभागं उद्घाटयति । संयुक्तराष्ट्रस्य औद्योगिकविकाससङ्गठनस्य मध्यआफ्रिकादेशस्य क्षेत्रीयप्रतिनिधिः रेमण्ड् टावरेस् इत्यस्य मतं यत् "बेल्ट् एण्ड् रोड्" इत्यस्य उच्चगुणवत्तायुक्तं संयुक्तनिर्माणं आफ्रिकादेशस्य औद्योगीकरणस्य स्थायिविकासस्य च महत्त्वपूर्णः भागः अस्ति क्रिबी गहनजलस्य बन्दरगाहः कैमरूनदेशे आधारभूतसंरचनायाः, रोजगारस्य, व्यापारस्य, निवेशस्य च प्रवर्धनार्थं महत्त्वपूर्णां भूमिकां निर्वहति ।
आधारभूतसंरचनासहकार्यं चीन-आफ्रिका-सहकार्यस्य प्राथमिकताक्षेत्रम् अस्ति तथा च आफ्रिकादेशस्य निवेशवातावरणस्य सुधारणाय, आफ्रिकादेशस्य औद्योगिकमूलस्य सुदृढीकरणाय, औद्योगिक-उन्नयनस्य प्रवर्धनाय च महत्त्वपूर्णं समर्थनं प्रदाति चीन-आफ्रिका-सहकार्यस्य मञ्चस्य स्थापनायाः अनन्तरं चीनीयकम्पनयः आफ्रिकादेशे १०,००० किलोमीटर्-अधिकं रेलमार्गं, प्रायः एकलक्षकिलोमीटर्-अधिकं मार्गं, प्रायः १,००० सेतुः, प्रायः १०० बन्दरगाहाः, ६६,००० किलोमीटर्-पर्यन्तं विद्युत्-सञ्चार-रूपान्तरण-रेखाः, तथा च १२ कोटिः स्थापिता विद्युत्क्षमता अस्य १५०,००० किलोवाट् १५०,००० किलोमीटर् संचारमेरुदण्डजालं च अस्ति, जालसेवाः च प्रायः ७० कोटि उपयोक्तारः आच्छादयन्ति चीनी उद्यमाः परिवहनं, ऊर्जा, विद्युत्, आवासः, जनानां आजीविका इत्यादिषु क्षेत्रेषु अनेकाः महत्त्वपूर्णाः परियोजनाः "लघु किन्तु सुन्दराः" परियोजनाः च कार्यान्विताः, येन आफ्रिकादेशानां आर्थिकसामाजिकविकासः प्रभावीरूपेण प्रवर्धितः
गतवर्षस्य अगस्तमासे आयोजिते चीन-आफ्रिका-नेतृ-संवादे दक्षिण-आफ्रिका-राष्ट्रपतिः सिरिल् रामाफोसा आफ्रिका-देशे आधारभूत-संरचनायाः ऊर्जा-निर्माणे च चीन-निवेशस्य विषये उच्चैः उक्तवान्, तस्य विश्वासः अस्ति यत् एतेन न केवलं आर्थिक-विविधीकरणं प्रवर्तते, रोजगार-अवकाशाः वर्धिताः, अपितु स्तरस्य उन्नतिः अपि अभवत् | आफ्रिका एकीकरण।
बहुकालपूर्वं अल्जीरियादेशे प्रकाशविद्युत्स्थानकपरियोजना, काङ्गोगणराज्यस्य राजधानी किन्शासानगरे रिंगरोड्परियोजना, कोटेडीआइवरदेशे प्रथमा द्रुतगतिबसदृढपारगमनपरियोजना च, एतानि सर्वाणि चीनीयकम्पनीभिः कृतानि... एकस्य पश्चात् अन्यस्य आरब्धः अस्ति। ब्रिटिश- "आफ्रिका-नेतृत्व-पत्रिका" इत्यस्य मतं यत् आफ्रिका-देशे चीनस्य निवेश-परियोजनासु मार्गाः, बन्दरगाहाः, विद्युत्-संस्थानानि च इत्यादीनि बृहत्-परिमाणस्य आधारभूतसंरचनाम् अन्तर्भवन्ति, आफ्रिका-देशस्य आधारभूत-संरचना-समस्यानां समाधानं कृत्वा आफ्रिका-देशस्य आर्थिक-वृद्धेः क्षेत्रीय-एकीकरण-विकासस्य च समर्थनं कुर्वन्ति
निर्माणक्षमतां वर्धयितुं औद्योगिकनिकुञ्जानां निर्माणं कुर्वन्तु
लालसागरस्य तटे स्वेजनहरस्य दक्षिणदिशि च चीन-मिस्र-टेडा-सुएज्-आर्थिकव्यापारसहकार्यक्षेत्रं जीवन्ततायाः पूर्णम् अस्ति । इदं मिस्रदेशस्य औद्योगिकनिकुञ्जं यत्र सर्वोत्तमव्यापकवातावरणं, सर्वाधिकं निवेशघनत्वं, सर्वाधिकं यूनिट् उत्पादनं, चीनीयवित्तपोषितानाम् उद्यमानाम् उच्चतमसान्द्रता च अस्ति अत्र १४० तः अधिकाः कम्पनयः मूलं स्थापितवन्तः, यत्र सञ्चितविक्रयः ३.७ अर्ब अमेरिकीडॉलर् अधिकं, करशुल्कं च २० कोटि अमेरिकीडॉलर् अधिकं, प्रायः ६,००० जनानां कृते प्रत्यक्षतया रोजगारं प्रदत्तं, प्रायः ५०,००० जनानां कृते रोजगारस्य सृजनं च अभवत्
सहकारक्षेत्रं चीनीयकम्पनी जुशीनिगमेन स्थापितेन जुशी इजिप्ट् फाइबरग्लास् कम्पनी लिमिटेड् इत्यनेन सह सम्बद्धं भवति, तथा च मिस्रदेशे स्वतन्त्रबौद्धिकसम्पत्त्याधिकारयुक्तानां काचतन्तुनिर्माणप्रौद्योगिकीनां सम्पूर्णसमूहं प्रवर्तयति, येन स्थानीयनिर्माणक्षमतासु सुधारः भवति, येन मिस्रदेशस्य फाइबरग्लास-उद्योगः भवति from scratch, and Egypt becoming a global player in one fall swoop.
चीन-मिस्रस्य TEDA Suez आर्थिकव्यापारसहकारक्षेत्रस्य जूशी मिस्रस्य फाइबरग्लासकम्पनी लिमिटेडस्य च मध्ये परस्परं लाभप्रदं विजय-विजय-कथा चीन-आफ्रिका आर्थिक-व्यापार-उद्यानानां तथा विविध-औद्योगिक-उद्यानानां च स्तरस्य उन्नयनार्थं महत्त्वपूर्णां भूमिकां सजीवरूपेण दर्शयति आफ्रिकादेशे औद्योगीकरणम्।
आँकडा दर्शयति यत् २०२३ तमस्य वर्षस्य अन्ते चीनस्य प्रत्यक्षनिवेशस्य स्टॉकः आफ्रिकादेशे ४० अरब अमेरिकीडॉलर् अतिक्रान्तवान्, अतः आफ्रिकादेशस्य विदेशीयनिवेशस्य प्रमुखस्रोतेषु अन्यतमः अभवत् विगतत्रिषु वर्षेषु चीनीयकम्पनीभिः ११ लक्षं तः अधिकाः स्थानीयरोजगाराः सृज्यन्ते येषु तेषां निवेशः निर्मितः च आर्थिकव्यापारसहकार्यक्षेत्रेषु कृषिः, प्रसंस्करणं, निर्माणं च, व्यापाररसदं च अन्ये उद्योगाः सन्ति, येन सहस्राधिकाः कम्पनयः आकृष्टाः सन्ति क्षेत्रेषु, स्थानीयकरराजस्वं वर्धयितुं निर्यातात् विदेशीयविनिमयं च अर्जयितुं महत्त्वपूर्णं योगदानं ददाति .
दक्षिण आफ्रिकादेशे हिसेन्से दक्षिण आफ्रिका औद्योगिकनिकुञ्जेन उत्पादिताः उत्पादाः न केवलं दक्षिण आफ्रिका उपभोक्तृणां सेवां कुर्वन्ति, अपितु युगाण्डादेशे चीन-युगाण्डा म्बाले औद्योगिकनिकुञ्जेन क number of TV and Local employees of the local smartphone branded lamented that "चीनी औद्योगिक उद्याने कार्यं करणं किञ्चित् अभवत् यस्य विषये स्थानीययुवकाः गर्वं कुर्वन्ति" सेनेगलदेशे Diamniyaju Industrial Park परियोजनायाः द्वितीयः चरणः 1990 तमस्य वर्षस्य अन्ते सम्पन्नः अभवत्; गतवर्षे। परियोजनायाः समाप्तेः अनन्तरं सेनेगल-देशेषु ६ समीपस्थेषु देशेषु च विकिरणं करिष्यति, बहूनां रोजगारस्य सृजनं करिष्यति, सेनेगलस्य उत्पादकतायां औद्योगिकीकरणस्तरं च सुधारयितुम् अपि साहाय्यं करिष्यति इति अपेक्षा अस्ति.
चीनदेशेन १५ आफ्रिकादेशैः सह उत्पादनक्षमतासहकार्यतन्त्राणि स्थापितानि, आफ्रिकादेशैः सह २० अधिकानि औद्योगिक औद्योगिकनिकुञ्जानि निर्मातुं च सहकार्यं कृतम् अस्ति चीनदेशः निवेशे भागं गृह्णाति यत्र चीनदेशः "फीनिक्स-आकर्षणार्थं नीडं निर्माति", औद्योगिकसमूहान् शीघ्रं आकर्षयति, स्केल-लाभान् च निर्माति, तस्मात् आफ्रिकादेशेषु विनिर्माण-उद्योगस्य विकासं चालयति, स्थानीय-औद्योगीकरण-प्रक्रियायाः त्वरिततां च करोति
युगाण्डायाः व्यापार-उद्योग-सहकार-मन्त्रालयस्य उद्योग-राज्यमन्त्री डेविड् बहती अवदत् यत्, “चीनी-कम्पनीभिः निवेशकैः च चालिताः औद्योगिक-उद्यानाः आफ्रिका-देशस्य विनिर्माण-विकासाय सहायतार्थं स्थानीय-संसाधनानाम् उपयोगं कुर्वन्ति, आफ्रिका-चीन-औद्योगीकरण-सहकार्यं नूतन-स्तरं प्राप्तुं निरन्तरं वर्तते | , यत् आफ्रिकादेशेन सह सङ्गतम् अस्ति ।
डिजिटलरूपान्तरणं प्रवर्धयन्तु, नूतनक्षेत्रेषु सहकार्यस्य विस्तारं कुर्वन्तु
जाम्बियादेशस्य चम्बिशी-ताम्रखानस्य दक्षिणपूर्वीय-अयस्क-शरीरस्य उत्पादन-अङ्कीय-नियन्त्रण-केन्द्रे खदान-खननम्, उत्खननम्, यन्त्राणि, परिवहनं च इत्यादीनां विविध-उत्पादन-सम्बद्धानां संचालन-स्थितिः विशाल-पर्दे अधः गत्वा अपि स्पष्टतया दृश्यते खानिः, भू-कर्मचारिणः भूमिगतगतिशीलतायाः विषये सुविदिताः सन्ति । चीनीय-उद्यमानां साहाय्येन एषा "डिजिटल-खानः" नियन्त्रणीय-उत्पादन-प्रक्रियाः, डिजिटल-माध्यमेन परिष्कृत-व्यापार-प्रबन्धनं च प्राप्तवान्, अग्रपङ्क्ति-उत्पादन-सुरक्षा-समस्यानां समाधानं कृतवान्
चम्बिशी ताम्रखानस्य डिजिटलरूपान्तरणं चीन-आफ्रिका-देशयोः कृते सहकार्यस्य क्षमताम् उपयुज्य औद्योगिकीकरणस्य सशक्तिकरणाय सजीवः पादटिप्पणी अस्ति अन्तिमेषु वर्षेषु चीन-आफ्रिका-देशयोः सहकार्यं डिजिटल, हरित, एयरोस्पेस्, वित्त इत्यादिषु उदयमानक्षेत्रेषु विस्तृतं भवति, येन आफ्रिकादेशस्य औद्योगीकरणप्रक्रियायां आर्थिकविविधतायां च नूतनं गतिं प्रविशति
नवीनप्रौद्योगिकीक्षेत्रेषु सहकार्यं आरोहणे अस्ति। चीन-सहायकेन मिस्र-2 उपग्रहस्य प्रक्षेपणं कृतम्;चीन-आफ्रिका उपग्रहस्य दूरसंवेदन-अनुप्रयोग-केन्द्रस्य उद्घाटनं बीजिंग-नगरे अभवत्; तथा पारिस्थितिकीकृषिम् अन्येषु क्षेत्रेषु संयुक्तं शोधं कुर्वन्तु...
नवीन ऊर्जाक्षेत्रे सहकार्यस्य फलप्रदं परिणामः अभवत् । गिनीदेशे सुआपिटी जलसंरक्षणपरियोजना, मध्यआफ्रिकागणराज्ये सकाई प्रकाशविद्युत्विद्युत्स्थानकं, बुरुण्डीदेशस्य रुजिबाजीजलविद्युत्स्थानकं, दक्षिणाफ्रिकादेशस्य डीआपवनविद्युत्स्थानकं... चीनीयकम्पनीभिः आफ्रिकादेशे शतशः स्वच्छऊर्जापरियोजनानि कार्यान्विताः, प्रभावीरूपेण आर्थिकबाधां न्यूनीकर्तुं विकासस्य ऊर्जा-अड़चनेन स्थानीयजनानाम् जीवने सुधारः कृतः, आफ्रिकादेशानां औद्योगीकरणविकासः च प्रवर्धितः।
सम्प्रति चीनदेशः नूतनानां उत्पादकशक्तीनां विकासं त्वरयति तथा च आफ्रिकादेशस्य विकासरणनीतिभिः सह तान् गभीररूपेण एकीकृत्य नूतनं स्थानं उद्घाटयति, चीन-आफ्रिका-सहकार्ये नूतनं गतिं च प्रविशति। दक्षिण आफ्रिकादेशस्य स्वतन्त्रा ऑनलाइनसमाचारजालस्थलेन उक्तं यत् चीनस्य नूतनानां उत्पादकशक्तीनां विकासस्य लाभार्थी आफ्रिका भविष्यति "अधिकं नवीनं आफ्रिका नूतनावकाशान् गृहीत्वा स्वस्य आर्थिकसंभावनासु सुधारं कर्तुं शक्नोति" इति।
सियरा-लियोन्-देशस्य मार्कोनी-विश्वविद्यालये चीन-आफ्रिका-संशोधन-संस्थायाः डीनः आल्फा-मोहम्मद-जालो-इत्यनेन उक्तं यत्, यथा यथा चीन-शैल्याः आधुनिकीकरणं निरन्तरं प्रचलति, आफ्रिका-देशः च विकासं त्वरयति, तथैव आफ्रिका-चीन-सहकार्यं अत्यावश्यकम्। आफ्रिका-चीन-साझेदारी आर्थिकवृद्धिं प्रवर्धयितुं, दरिद्रतां न्यूनीकर्तुं, आफ्रिका-देशस्य जनानां जीवनस्तरं च सुधारयितुं शक्नोति ।
स्रोतः - जनदैनिकः