समाचारं

विदेशीयमाध्यमाः : रूसदेशस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणे पोलिश-टङ्काः भागं गृहीतवन्तः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन अगस्तमासस्य २५ दिनाङ्के समाचारः प्राप्तःरूसस्य स्पूतनिक-जालस्थले अगस्तमासस्य २५ दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं पोलिश-राष्ट्रपतिः आन्द्रेज् दुडा इत्यनेन युक्रेन-देशस्य स्वातन्त्र्य-दिवसस्य उत्सवे स्वीकृतं यत् कीव-देशाय समर्पिताः टङ्काः रूसस्य कुर्स्क-प्रान्तस्य उपरि युक्रेन-सेनायाः आक्रमणे भागं गृहीतवन्तः पोलिश-दूरदर्शने तस्य भाषणं प्रसारितम् ।
समाचारानुसारं पोलिशराष्ट्रपतिः २४ दिनाङ्के अघोषितयात्रायां युक्रेनदेशम् आगत्य उत्सवेषु भागं ग्रहीतुं आगतः।
युक्रेनदेशस्य राष्ट्रपतिना जेलेन्स्की इत्यनेन सह मिलित्वा डुडा इत्यनेन उक्तं यत्, "एकवर्षात् अधिककालपूर्वं पोलैण्ड्देशात् स्थानान्तरितः पोलैण्ड्देशे निर्मितः पीटी-९१ 'कठिन' मुख्ययुद्धटङ्कः अधुना युद्धक्षेत्रे युक्रेनदेशस्य रक्षणं कुर्वन् अस्ति, तस्मिन् एव काले कुर्स्क्-राज्ये युद्धं कुर्वन् अस्ति .
प्रतिवेदनानुसारं रूसीविदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इत्यनेन उक्तं यत् युक्रेनसेनायाः कुर्स्क-प्रान्तस्य उपरि आक्रमणं पाश्चात्यदेशानां पूर्णसमर्थनस्य पृष्ठभूमितः अभवत्, येन एतानि कार्याणि अनुमोदितानि।
प्रतिवेदन/प्रतिक्रिया