समाचारं

थाईलैण्ड्-देशस्य प्रधानमन्त्रीरूपेण पेथोन्थन्-महोदयस्य काः कष्टानि सन्ति ?

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पूर्वप्रधानमन्त्री सैथा ठाकुरस्य निष्कासनात् केवलं द्वयोः दिवसयोः अनन्तरं थाईलैण्डस्य हाउस् आफ् कॉमन्स् इत्यनेन १६ तमे दिनाङ्के नूतनं प्रधानमन्त्री निर्वाचयितुं मतदानं कृतम्, यः फेउ थाई दलस्य सदस्यः अस्ति, दलस्य नेता च अस्ति निर्वाचित।
३७ वर्षीयः पेथोन्थन् थाईलैण्ड्देशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा इत्यस्य कनिष्ठा पुत्री अस्ति । सा किमर्थं नूतनप्रधानमन्त्रीरूपेण निर्वाचिता ? कार्यभारग्रहणानन्तरं भवन्तः केषां राजनैतिकचुनौत्यस्य सामनां करिष्यन्ति? थाईलैण्ड्-देशस्य आर्थिक-पुनरुत्थानं प्रवर्धयितुं शक्नोति वा ? कृपया समाधानं पश्यन्तु——
एतत् पेथोन्थन् चाइनावाट् इत्यस्य सञ्चिकाचित्रं यत् सः १५ अगस्तदिनाङ्के थाईलैण्ड्देशस्य बैंकॉक्-नगरे पत्रकारसम्मेलने भागं गृह्णाति स्म । सिन्हुआ समाचार एजेन्सी
किमर्थं तस्याः ?
पेथोन्थन् सदैव चाइनावाट्-परिवारस्य राजनैतिक-सम्पत्त्याः उत्तराधिकारं प्राप्तुं सम्भाव्य-प्रत्याशी इति गण्यते यस्याः नेतृत्वं तस्याः पित्रा थाक्सिन्-इत्यनेन स्थापिते थाई-राक् थाई-पक्षे अभवत् सैन्य तख्तापलटेन थाई-पक्षेण अधिकांशं बलं अवशोषितं यत् मूलतः थाई-राक् थाई-पक्षस्य समर्थनं कृतवान् ।
गतवर्षस्य मेमासे फेउ थाई पार्टी सामान्यनिर्वाचने हाउस् आफ् कॉमन्स् इत्यस्मिन् द्वितीयः बृहत्तमः दलः अभवत् । यतो हि बृहत्तमः दलः दूरप्रगतिपक्षः प्रधानमन्त्रिणां नामाङ्कनद्वयस्य कृते अनुमोदितः नासीत्, तस्मात् फेउ थाई दलः नूतनसर्वकारस्य निर्माणस्य नेतृत्वं कर्तुं सत्ताधारी गठबन्धनस्य नेतृत्वं कर्तुं च समर्थः अभवत् अस्मिन् मासे थाईलैण्डस्य संवैधानिकन्यायालयेन द्वौ प्रमुखौ निर्णयौ कृतौ - ७ दिनाङ्के सुदूरप्रगतिदलेन असंवैधानिकव्यवहारः कृतः इति निर्णयः कृतः, १४ दिनाङ्के च दलस्य विघटनस्य घोषणा कृता, सेट्टरस्य जनानां नामाङ्कनस्य प्रथा इति निर्णयः कृतः मन्त्रिमण्डलस्य पुनर्गठनस्य समये मन्त्रीरूपेण अवैध-अभिलेखैः सह असंवैधानिकः आसीत् ।
सैता-पक्षस्य निष्कासनानन्तरं फेउ थाई-पक्षः तस्य सत्ताधारी-सहयोगिनः च नूतन-प्रधानमन्त्री-प्रत्याशिनः चयनम् इत्यादिषु विषयेषु तत्कालं चर्चां कृतवन्तः । पेथोन्टन् इत्यस्य समर्थनं विभिन्नदलानां प्रतिनिधिभिः प्राप्तम् अस्ति, यत्र सत्ताधारी गठबन्धनस्य द्वितीयस्य बृहत्तमस्य दलस्य फेउ थाई पार्टी इत्यस्य नेता अनुटिन् अपि अस्ति तेषां बाह्यरूपेण उक्तं यत् प्रधानमन्त्रिणः निर्वाचनं राष्ट्रियशासनस्य निरन्तरतायां सम्बद्धम् अस्ति, वर्तमानस्थित्या च अतिदीर्घकालं यावत् "राजनैतिकशून्यता" न भवति, अन्ये देशाः थाईलैण्डस्य राजनैतिकस्थितौ परिवर्तनं प्रति निकटतया ध्यानं ददति, तथा च नूतनप्रधानमन्त्री "यथाशीघ्रं मुक्तः" भवितुम् आवश्यकः ।
अगस्तमासस्य १६ दिनाङ्के थाईलैण्ड्देशस्य बैंकॉक्-नगरे पेथोन्थन् चिनावाट् (अग्रभागे) थाईलैण्ड्-देशस्य नूतनप्रधानमन्त्रीरूपेण निर्वाचितः सन् फेउ थाई-पक्षस्य मुख्यालये पत्रकारसम्मेलने भागं गृहीतवान् सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो लाचेन्)
पेथोन्टन् २०२३ तमे वर्षे सामान्यनिर्वाचने फेउ थाई-पक्षस्य प्रधानमन्त्रिपदस्य उम्मीदवारानाम् एकः आसीत् । १६ तमे दिनाङ्के हाउस् आफ् कॉमन्स् इत्यस्य विशेषसत्रमतदानेन सा एकमात्रा उम्मीदवारः आसीत् या नामाङ्किता अभवत्, आर्धाधिकसदस्यानां समर्थनं च प्राप्तवती, नूतनप्रधानमन्त्रीरूपेण च निर्वाचिता प्रक्रियानुसारं पेथोण्टनस्य औपचारिकनियुक्त्यर्थं राजा महावाजिरालोन्कोर्न् इत्यस्य अनुमोदनं आवश्यकं भवति । कार्यभारं स्वीकृत्य सा थाक्सिन्-भगिन्याः यिंगलुक् शिनावात्रायाः पश्चात् थाईलैण्ड-इतिहासस्य द्वितीया महिला-प्रधानमन्त्री भविष्यति, थाईलैण्ड्-देशस्य कनिष्ठतम-प्रधानमन्त्री अपि भविष्यति
सर्वेषां पक्षानां हितस्य सन्तुलनं एकं आव्हानं वर्तते
१६ दिनाङ्के निर्वाचितस्य अनन्तरं पेथोन्थन् फेउ थाई पार्टी मुख्यालये आयोजिते संक्षिप्तपत्रकारसम्मेलने अवदत् यत् राजा प्रधानस्य औपचारिकनियुक्तौ हस्ताक्षरं कृत्वा घोषितवान् ततः परं नूतनमन्त्रिमण्डलस्य गठनस्य प्रासंगिकविवरणेषु अद्यापि चर्चायाः आवश्यकता भविष्यति मन्त्री ।
नूतनसर्वकारे मन्त्रिपदवितरणस्य विषये फेउ थाईपक्षस्य नेता अनुटिन् अवदत् यत् सत्ताधारी गठबन्धनस्य सर्वसम्मत्या विश्वासः अस्ति यत् सर्वे वर्तमानभूमिकां निरन्तरं धारयिष्यन्ति इति। जनमतम् अपि सामान्यतया मन्यते यत् यतः राजनैतिकशक्तिः अद्यापि फेउ थाई-पक्षस्य नेतृत्वे सत्ताधारी गठबन्धनस्य हस्ते अस्ति, अतः प्रधानमन्त्रीपरिवर्तनस्य अस्य वर्तमाननीतिषु बहु प्रभावः न भविष्यति
२०२३ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के थाईलैण्डदेशस्य पूर्वप्रधानमन्त्री थाक्सिन् शिनावात्रा (केन्द्रे) बैंकॉक्-नगरस्य डॉन् मुएङ्ग्-विमानस्थानकं प्राप्तवान् । सिन्हुआ न्यूज एजेन्सी द्वारा प्रकाशित (फोटो लाचेन्)
थाक्सिन् सर्वदा थाईलैण्ड्देशस्य प्रभावशालिनः विवादास्पदराजनैतिकव्यक्तिषु अन्यतमः अस्ति सः तस्य भगिन्या यिंगलुक् शिनावात्रा च थाईलैण्डस्य प्रधानमन्त्रिरूपेण अपि कार्यं कृतवन्तौ, तदनन्तरं विदेशेषु दीर्घकालं यावत् निर्वासनेन निवसतः
गतवर्षस्य निर्वाचनानन्तरं फेउ थाई दलं रूढिवादीदलानि च "मेलनं" कृतवन्तः, थाक्सिन् च १५ वर्षाणां निर्वासनस्य अनन्तरं थाईलैण्ड्देशं प्रत्यागतवान् यस्मिन् दिने थाक्सिन् गृहं प्रत्यागतवान् तस्मिन् दिने सैता प्रधानमन्त्री निर्वाचिता । थाईलैण्ड्देशस्य "द नेशन" इत्यस्य मतं यत् सेट्टर् प्रधानमन्त्रिपदं स्वीकृत्य एकवर्षात् न्यूनकालानन्तरं निष्कासितः, संवैधानिकन्यायालयेन निष्कासितः थाक्सिन्-शिबिरे चतुर्थः थाईलैण्ड-प्रधानमन्त्री अभवत् एतेन ज्ञायते यत् थाक्सिन्-शिबिरस्य रूढिवादीनां च मध्ये अद्यापि मतभेदाः सन्ति .
थाक्सिन् इत्यस्य पुत्री इति नाम्ना पेथोन्टन् अनिवार्यतया बहिः जगतः प्रश्नानां सामना करिष्यति यत् थाक्सिन् स्वशासनं कथं प्रभावितं करोति इति। "द नेशन" इत्यस्य मतं यत् पेटुन्टनस्य पूर्वं कोऽपि राजनैतिकः अनुभवः नास्ति, ततः परं सा बहु ध्यानं प्राप्स्यति, सर्वेषां दलानाम् हितस्य सन्तुलनं कथं करणीयम् इति अपि तस्याः सम्मुखीभवति इति प्रमुखा आव्हानम् .
थाईलैण्ड्-देशस्य मीडिया-विश्लेषणस्य अनुसारं यद्यपि फेउ थाई-पक्षः प्रधानमन्त्रीपरिवर्तनं सुरक्षिततया पारितवान् तथापि थाईलैण्ड्-देशस्य राजनैतिकगुटाः दीर्घकालं यावत् विवादं कुर्वन्ति, तेषां द्वन्द्वाः जटिलाः सन्ति इति अपेक्षा अस्ति आगामिषु कतिपयेषु वर्षेषु ।
आर्थिकनीतेः निरन्तरता निर्वाहयितुम् प्रतिज्ञां करोति
सम्प्रति थाईलैण्ड्-देशस्य अर्थव्यवस्थायां गृहऋणस्य उच्चस्तरः, दुर्बलनिर्यातः, मन्दः उपभोगः च आहतः अस्ति, राजनैतिक-अशान्तिः विदेशीयनिवेशकानां विश्वासे अपि आहतः अस्ति जुलैमासे विश्वबैङ्केन २०२४ तमे वर्षे थाईलैण्ड्देशस्य आर्थिकवृद्धेः पूर्वानुमानं २.८% तः २.४% यावत् न्यूनीकृतम् । थाईलैण्ड्देशस्य अद्यतनराजनैतिकअस्थिरतायाः अर्थव्यवस्थायां अपि नकारात्मकः प्रभावः अभवत् सैथायाः निष्कासनानन्तरं थाईलैण्डस्य शेयरबजारस्य तीव्रः पतनम् अभवत् ।
जूनमासस्य २२ दिनाङ्के थाईलैण्ड्देशस्य बैंकॉक्-नगरस्य थोन्बुरी-सीफूड् मार्केट्-इत्यत्र जनाः समुद्रीभोजनं क्रीतवन्तः । सिन्हुआ न्यूज एजेन्सी रिपोर्टर सन वेइटोङ्ग इत्यस्य चित्रम्
विश्लेषकाः मन्यन्ते यत् थाईलैण्ड्देशे राजनैतिक अनिश्चितता व्यापारस्य उपभोक्तृणां च विश्वासं अधिकं मन्दं कर्तुं शक्नोति तथा च थाईलैण्ड्देशस्य आर्थिकपुनरुत्थानस्य विलम्बं कर्तुं शक्नोति। अतः नूतनः प्रधानमन्त्री शीघ्रमेव राजनैतिकस्थितिं स्थिरं कर्तुं प्रभावी आर्थिकनीतीः च कार्यान्वितुं शक्नोति वा इति थाईलैण्डस्य भविष्यस्य आर्थिकदिशा निर्धारयिष्यति।
सत्ताधारी गठबन्धनेन पेथोन्टन् इत्यस्य प्रधानमन्त्रीप्रत्याशीरूपेण नामाङ्कनस्य निर्णयस्य अनन्तरं थाईव्यापारसमुदायः सामान्यतया तस्य स्वागतं कृतवान् ।
पेटुन्टनः १५ दिनाङ्के प्रधानमन्त्रिपदस्य उम्मीदवारस्य घोषणां कुर्वन्ती पत्रकारसम्मेलने अवदत् यत् सा प्रधानमन्त्रीपदं स्वीकुर्वितुं सज्जा अस्ति तथा च आर्थिकचुनौत्यस्य प्रतिक्रियायै देशस्य नेतृत्वं कर्तुं यथाशक्ति प्रयतते इति जनानां कृते देशस्य भविष्यस्य प्रचारार्थं फेउ थाई दलस्य प्रासंगिकनीतयः। सत्तासंक्रमणेन थाईलैण्ड्-देशस्य आर्थिकनीतेः स्थायित्वं प्रभावितं भविष्यति इति चिन्तायाः प्रतिक्रियाम् अददात् ।
प्रतिवेदन/प्रतिक्रिया