समाचारं

मञ्चनिरीक्षणविषयेषु फ्रांसदेशस्य पुलिसैः टेलिग्रामस्य मुख्याधिकारी गृहीतः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस न्यूज इत्यनेन २५ अगस्त दिनाङ्के रायटर् इत्यनेन फ्रांसदेशस्य मीडिया टीएफ१ टीवी तथा बीएफएम टीवी इत्येतयोः समाचारयोः उद्धृतं यत् लोकप्रियस्य सन्देशप्रसारण-अनुप्रयोगस्य संस्थापकः मुख्यकार्यकारी च पावेल् दुरोवः शनिवासरे रात्रौ पेरिस्-नगरस्य ले बौर्गेट्-इत्यत्र उपस्थितः इति सूचना अस्ति कि निजीविमानस्य अवरोहणानन्तरं तत्क्षणमेव दुरोवः गृहीतः ।

चित्र स्रोतः Pexels

टेलिग्राम-मञ्चस्य निरीक्षणस्य अभावस्य विषये फ्रांस-पुलिस-संस्थायाः अन्वेषणात् एतानि गिरफ्ताराणि उत्पन्नानि । फ्रांसदेशस्य अधिकारिणः तत् मन्यन्तेटेलिग्राम-मञ्चे प्रभावी नियामकतन्त्रस्य अभावात् मिथ्यासूचनायाः प्रसारः, द्वेषभाषणं च सहितं बहूनां आपराधिकक्रियाकलापानाम् कारणं जातम्

दुरोवः रूसदेशे जन्म प्राप्य अधुना दुबईनगरे निवसति इति अनुमानं यत् तस्य वर्तमानसम्पत्त्याः १५.५ अरब अमेरिकीडॉलर् अस्ति (IT House note: currently about 110.536 billion yuan). रूस, युक्रेन, पूर्वसोवियतदेशेषु टेलिग्रामस्य उपयोक्तृवर्गः विशालः अस्ति, सः महत्त्वपूर्णः संचारमञ्चः अभवत् ।

टेलिग्रामस्य द्रुतगतिना उदयेन विश्वस्य सर्वकारानाम् अपि ध्यानं आकृष्टम् अस्ति । मञ्चे अनिरीक्षितसामग्रीणां विशालमात्रायाः कारणात् आतङ्कवादिनां अपराधिनां च सुरक्षितस्थानं प्रददाति इति टेलिग्रामस्य आरोपः कृतः अस्ति ।

दुरोवः स्वयमेव बहुवारं बोधयति यत् टेलिग्रामः "तटस्थमञ्चः" अस्ति, राजनैतिकसङ्घर्षेषु भागं न लभते । अद्य रात्रौ दुरोवः न्यायालये उपस्थितः भविष्यति, रविवासरे एव आरोपः भवितुं शक्नोति इति कथ्यते।