समाचारं

डेङ्ग क्षियाओपिङ्ग् तथा गुप्त मोर्चा

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सहचरः डेङ्ग क्षियाओपिङ्गस्य जीवनं गौरवपूर्णं जीवनं, युद्धजीवनं, महान् जीवनं च आसीत् । सः दलस्य नेतृत्वे राष्ट्रियस्वतन्त्रतायाः, जनमुक्तिकार्यस्य च कार्ये तथा नवचीनस्य स्थापनायां उत्कृष्टं योगदानं दत्तवान्, समाजवादीव्यवस्थायाः स्थापनायै समाजवादीनिर्माणाय च फलप्रदं कार्यं कृतवान् सः दलस्य गुप्त-अग्रभागे अपि गभीराः पदचिह्नानि त्यक्तवान् ।

हुआङ्गपु नदीद्वारा केन्द्रीयतटस्य रक्षणं कुर्वन्तु

१९२७ तमे वर्षे महाक्रान्तिस्य असफलतायाः अनन्तरं चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः महासचिवरूपेण डेङ्ग् क्षियाओपिङ्ग् इत्यस्य स्थानान्तरणं शाङ्घाई-नगरं कृतम् । भूमिगतकार्यस्य आवश्यकतानुसारं अनुकूलतायै सः स्वनाम "Xixian" इत्यस्मात् "Xiaoping" इति परिवर्तयति स्म । केन्द्रीयसमितेः दैनन्दिनकार्याणि सम्पादयितुं सहचरः झोउ एन्लाइ इत्यस्य सहायतायाः अतिरिक्तं केन्द्रीयसमितेः लिपिकीय-गोपनीय-परिवहन-वित्तीय-विविध-समागम-व्यवस्थाः अपि प्रबन्धयति स्म सः न केवलं केन्द्रीय-अङ्गानाम् "बृहत् भण्डारी" आसीत्, अपितु अपि च गुप्तसङ्घर्षस्य महत्त्वपूर्णः नेता संगठनश्च यः।

केन्द्रीयनेतृणां केन्द्रीयसंस्थानां च सुरक्षां सुनिश्चित्य डेङ्ग क्षियाओपिङ्ग् इत्यनेन केन्द्रीयसंस्थानां कार्यालयानि क्रियाकलापाः च तुल्यकालिकरूपेण गुप्तरियायतीषु व्यवस्थापिताः केन्द्रीयसमितेः राजनीतिकब्यूरो इत्यस्य सभास्थानं सार्वजनिकरियायतस्य चतुर्थे एवेन्यू इत्यत्र तियानचान् मञ्चस्य पृष्ठतः ४४७ क्रमाङ्के उपरि स्थितम् अस्ति, एतत् "फक्सिंग ज़ी झुआङ्ग" इत्यस्य चिह्नफलकेन आच्छादितम् अस्ति, तस्य संचालनं च क्षियोङ्ग जिन्जिंग् इत्यनेन कृतम् अस्ति पत्नी, निष्ठावान् विश्वसनीयः च साम्यवादी दलस्य सदस्यः। केन्द्रसर्वकारस्य अन्ये महत्त्वपूर्णदुर्गाः अपि डेङ्ग् क्षियाओपिङ्ग् इत्यनेन एव सम्पर्कः कृतः, परस्परं न ज्ञातम् । एकदा आपत्कालः जातः तदा डेङ्ग क्षियाओपिङ्ग् इत्यनेन शीघ्रं निर्णयः कृतः, तत्क्षणमेव हानिः न्यूनीकर्तुं भविष्यस्य कष्टानां निवारणाय च प्रासंगिककर्मचारिणां स्थानान्तरणस्य व्यवस्था कृता अस्मिन् क्षेत्रे उत्तमं कार्यं कर्तुं सः शङ्घाई-नगरस्य वातावरणं अवगन्तुं बहु परिश्रमं कृत्वा सच्चा "शङ्गाई-विशेषज्ञः" अभवत् ।

डेङ्ग क्षियाओपिङ्ग् इत्यनेन किङ्ग्हेफाङ्ग्, झेजियांग् रोड् इत्यत्र किराणां भण्डारः उद्घाटितः सः शीर्षटोपीं, वस्त्रं च धारयन् "लघुः मालिकः" इव आसीत् । सः अन्यत् गृहम् अपि भाडेन स्वीकृत्य प्राचीनवस्तूनाम् एकं दुकानं उद्घाटितवान्, यत् चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्याः कोमिन्टरन्-प्रतिनिधिनां च सम्पर्कबिन्दुरूपेण कार्यं करोति स्म तस्मिन् समये चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या अद्यापि विशेषगुप्तपरिवहननेतृत्वसंस्था न स्थापिता आसीत् डेङ्ग जिओपिङ्गः शङ्घाईनगरे केन्द्रितस्य राष्ट्रियगुप्तपरिवहनजालस्य प्रबन्धनस्य अपि उत्तरदायी आसीत्, येन गुप्तचरानाम् दस्तावेजानां च समये संचरणं सुनिश्चितं भवति स्म, द सुरक्षितः कार्मिकविनिमयः, रक्तस्य "रक्तस्य" निर्बाधः प्रवाहः च ।

श्वेतवर्णीयानाम् आतङ्कस्य अधीनं सर्वत्र खतरा आसीत् मुखद्वारेण अन्तः प्रविष्टः, लुओ यिनोङ्गः च गृहीतः । यदा डेङ्ग क्षियाओपिङ्ग् द्वारे जूताप्रकाशकवेषं धारयन् एकं सहचरं टेको इशारं कुर्वन् दृष्टवान् तदा सः तत्क्षणमेव किमपि दोषं ज्ञात्वा त्वरितरूपेण गतः अन्तरं एकनिमेषात् न्यूनम् अस्ति! पश्चात् सः स्मरणं कृतवान् यत् "तदा अतीव भयङ्करम् आसीत्! वयं शाङ्घाईनगरे गुप्तकार्यं कुर्वन्तः आसन्, यत् अतीव कठिनम् आसीत्। वयं शिरः लम्बयित्वा क्रान्तिकार्यं कुर्वन्तः आसन्, अर्धनिमेषं यावत् अपि तत् त्यक्तुं न शक्तवन्तः !"

बैसे तूफान चमत्कारं निर्माति

१९२९ तमे वर्षे अगस्तमासे तप्तस्य रक्तसूर्यस्य अधः व्यापारीरूपेण परिणतः डेङ्ग् जिओपिङ्ग् दक्षिणदिशि ग्वाङ्ग्क्सी-नगरं गतः clique, सैन्य-आन्दोलनानि च कर्तुं च ।

तस्मिन् समये गुआङ्ग्क्सी-नगरस्य प्रभारी यु ज़ुओबै-ली-मङ्गरुई-योः चियाङ्ग्-काइ-शेक्-इत्यस्य गुआङ्ग्सी-गुटस्य नेतारैः ली-जोङ्ग्रेन्-बाई-चोङ्गक्सी-इत्यनेन च सह द्वन्द्वः आसीत्, ते च साम्यवादी-दलस्य शक्तिं उपयुज्य एकस्मिन् वर्चस्वं कर्तुम् इच्छन्ति स्म पृष्ठभाग। नानिङ्ग्-नगरम् आगत्य डेङ्ग् क्षियाओपिङ्ग् इत्यनेन स्वनाम परिवर्त्य डेङ्ग बिन् इति कृत्वा यू-ली-योः सम्पर्कं कृत्वा औपचारिकरूपेण सहकारीसम्बन्धः स्थापितः । तस्य सार्वजनिकपरिचयः गुआङ्ग्क्सी-प्रान्तीयसर्वकारस्य सचिवः अस्ति, परन्तु सः वस्तुतः चीनस्य साम्यवादीदलस्य केन्द्रीयसमितेः प्रतिनिधिः अस्ति, यस्याः उत्तरदायित्वं सम्पूर्णस्य गुआङ्गसीपक्षस्य कार्यस्य नेतृत्वं भवति सः नूतनस्य गुआङ्ग्क्सी-विशेषसमितेः स्थापनायाः अध्यक्षतां कृतवान्, गुआङ्ग्क्सी-नगरस्य क्रान्तिकारीसङ्घर्षस्य मुख्यकार्यं रणनीतयश्च निर्धारितवान् । सः यु-ली-योः कृते राजनैतिकबन्दीनां मुक्तिं क्रान्तिकारीबलानाम् संरक्षणाय च दृढतया आग्रहं कृतवान् । चीनस्य साम्यवादीदलस्य सदस्यस्य यू ज़ुओयू इत्यस्य माध्यमेन यू ज़ुओबाई इत्यस्य भ्रातुः च माध्यमेन सः यू-ली-योः उपरि प्रभावं कृतवान्, येन ते एकं अधिकारीप्रशिक्षणदलं स्थापयितुं सहमताः अभवन् तथा च सीसीपी-कार्यकर्तृणां समूहं प्रेषयितुं यत् ते सीसीपी-कार्यकर्तृणां समूहं प्रेषयितुं शक्नुवन्ति यत् तेषां विभिन्नेषु अङ्गेषु महत्त्वपूर्णपदेषु घुसपैठं कर्तुं शक्यते गुआङ्ग्क्सीनगरे दलं, सर्वकारं, सैन्यं च ।

१९२९ तमे वर्षे अक्टोबर्-मासस्य १३ दिनाङ्के दक्षिणस्य युद्धनायकानां मध्ये कृतस्य मेलस्य अनुकूलावसरस्य लाभं गृहीत्वा डेङ्ग क्षियाओपिङ्ग् इत्यस्य एकीकृतनेतृत्वेन झाङ्ग युन्यी, यू ज़ुओयु च शिक्षणदलस्य चतुर्थपञ्चमस्य च सैन्यदलस्य च नेतृत्वं कृत्वा विद्रोहं कृतवन्तः . विद्रोहस्य सफलतायाः अनन्तरं डेङ्ग् क्षियाओपिङ्ग् इत्यनेन निर्णायकरूपेण विद्रोहिणः नानिङ्ग्-नगरं निष्कास्य बैसे-नगरस्य केन्द्रितं यूजियाङ्ग-क्षेत्रं गन्तुं आज्ञां दत्तम्, यत्र ते स्थानीयकृषकैः सेनाभिः च सह मिलित्वा ग्रामीणाधारक्षेत्राणि निर्मितवन्तः तस्मिन् एव वर्षे डिसेम्बरमासे चीनस्य साम्यवादीदलस्य केन्द्रीयसमित्या आधिकारिकतया बैसे-विद्रोह-एककस्य नामकरणं जारीकृतम् - चीनीयश्रमिक-कृषक-लालसेनायाः सप्तम-सेनायाः सचिवः, राजनैतिक-आयुक्तः च चीनस्य साम्यवादीदलस्य मोर्चासमितेः, झाङ्ग युन्यी च सेनासेनापतिः आसीत् । ज़ुओजियाङ्गस्य विद्रोहसैनिकाः अष्टम-लालसेनायां संगठिताः आसन्, यस्य नेतृत्वं डेङ्ग् क्षियाओपिङ्ग् आसीत् यः राजनैतिक-आयुक्तत्वेन अपि कार्यं कृतवान् । पश्चात् १३ काउण्टीभिः सह दशलाखजनसंख्यायुक्तं युजियाङ्ग् क्रान्तिकारी आधारक्षेत्रं उद्घाटितम् ।

बैसे विद्रोहः दलस्य सैन्य-आन्दोलनस्य कार्यस्य प्रमुखा उपलब्धिः आसीत्

ताइहाङ्गतः सम्पूर्णदेशपर्यन्तम्

प्रतिरोधस्य राष्ट्रिययुद्धस्य समये डेङ्ग् जिओपिङ्ग् अष्टममार्गसेनायाः १२९ तमे विभागस्य राजनैतिक आयुक्तः, चीनस्य साम्यवादीदलस्य ताइहाङ्ग् शाखायाः सचिवः, उत्तरब्यूरो इत्यस्य कार्यवाहकसचिवः च आसीत् ताइहाङ्ग-जापानी-विरोधी-आधारक्षेत्रे अपि च उत्तर-चीन-देशे शत्रु-रेखायाः पृष्ठतः अपि दलस्य, सर्वकारस्य, सैन्यस्य च । सः शत्रुविरुद्धं गुप्तसङ्घर्षं प्रबलतया सुदृढं कृत्वा गहनगुप्तचररक्षणकार्यं कृतवान् । १९४३ तमे वर्षे जनवरीमासे सः ताइहाङ्ग-शाखायाः वरिष्ठकार्यकर्तृणां सभायाः अध्यक्षतां कृत्वा शत्रुक्षेत्रेषु नगरेषु च कार्यं "प्रवेशकार्यम्" इति दर्शितवान्, "प्रवेशं विना किमपि चर्चा कर्तुं न शक्यते" इति अस्मिन् काले सः क्रमशः "शत्रु-कब्जितक्षेत्रेषु संगठनात्मकं कार्यं नीति-अनुप्रयोगं च" तथा "बलात्कार-विशेष-विरोधी-एजेण्ट्-विरुद्धं संघर्षस्य सम्यक् प्रारम्भः" इत्यादयः लेखाः प्रकाशितवान्, येषु 1990 तमे वर्षे गुप्तसङ्घर्षस्य सिद्धान्तानां नीतीनां च व्यापकरूपेण विस्तारः कृतः जापानविरोधी युद्धम्। तस्य सम्यक् शक्तिशालिनः नेतृत्वे ताइहाङ्ग-आधारक्षेत्रे अपि च उत्तर-चीने अपि गुप्तचर-संरक्षण-कार्यं उल्लेखनीयं परिणामं प्राप्तवान्, यत् "मोपिंग-अप"-विरोधी-सङ्घर्षस्य विजये, जापान-विरोधी-युद्धस्य विजये च महत्त्वपूर्णां भूमिकां निर्वहति आधारक्षेत्रे सैनिकानाम् नागरिकानां च कृते।

मुक्तियुद्धकाले डेङ्ग् जिओपिङ्ग् इत्यनेन शान्क्सी-हेबेइ-लुयु सैन्यक्षेत्रस्य, केन्द्रीयमैदानीक्षेत्रसेनायाः, द्वितीयक्षेत्रसेनायाः च राजनैतिकआयुक्तः, दलसचिवः च इति क्रमेण कार्यं कृतम् एकतः सः सेनापतिना लियू बोचेङ्ग इत्यनेन सह कार्याणि आज्ञापयितुं निकटतया कार्यं कृतवान् अपरतः सः व्यक्तिगतरूपेण गुप्तमोर्चानां निर्माणे केन्द्रितः, शत्रुमध्ये गभीरं गन्तुं समर्थकार्यकर्तारः विश्वसनीयसम्बन्धाः च संगठितः प्रेषितवान्, संग्रहितवान्, क शत्रुगुप्तचर्यायाः बृहत् परिमाणं, तथा च गाओ शुक्सुनस्य नेतृत्वे प्रेरणायां च भागं गृहीतवान् of Crossing the River, and the liberation of Southwest China, युद्धप्रक्रियायाः त्वरिततां कृत्वा देशस्य मुक्तिं च।

दलस्य प्रथमपीढीयाः केन्द्रीयनेतृत्वस्य महत्त्वपूर्णसदस्यत्वेन सहचरः माओत्सेतुङ्गः यस्य मूलं तथा च दलस्य द्वितीयपीढीयाः केन्द्रीयनेतृत्वस्य मूलं भवति स्म, कामरेड डेङ्ग जिओपिङ्गः दूरदर्शी आसीत् तथा च राष्ट्रियसुरक्षाकार्यं सर्वदा महत्त्वपूर्णे सामरिकस्थाने स्थापयति स्म, “देशस्य सार्वभौमत्वं राष्ट्रियसुरक्षा च सर्वदा प्रथमस्थाने भवितुमर्हति” इति विशेषतया बलं दत्तम् । अस्मिन् वर्षे सहचरः डेङ्ग क्षियाओपिङ्ग् इत्यस्य जन्मनः १२० वर्षाणि पूर्णानि सन्ति । सहचरः डेङ्ग क्षियाओपिङ्गस्य सर्वोत्तमः स्मरणः अस्ति यत् सः अग्रणीः इति चीनीयलक्षणैः सह समाजवादस्य कार्यं निरन्तरं अग्रे सारयितुं शक्नोति। सहकर्मी शी जिनपिङ्ग इत्यस्य मूलरूपेण दलस्य केन्द्रीयसमितेः सशक्तनेतृत्वेन राष्ट्रियसुरक्षाअङ्गाः नूतनयुगस्य कृते चीनीयलक्षणैः सह समाजवादस्य विषये शी जिनपिङ्गस्य विचारस्य मार्गदर्शनस्य पालनं करिष्यन्ति, राष्ट्रियसुरक्षासुधारं अधिकं व्यापकरूपेण गभीरं करिष्यन्ति, राष्ट्रियस्य दृढतया रक्षणं करिष्यन्ति संप्रभुता, सुरक्षा, विकासहितं च, चीनीयशैल्यां च कार्यं करोति आधुनिकीकरणं व्यापकरूपेण एकस्य सशक्तस्य देशस्य निर्माणं तथा च राष्ट्रियकायाकल्पस्य महत्कारणं प्रवर्धयति तथा च ठोससुरक्षाबाधां निर्माति।