समाचारं

"अनन्य" IBM China R&D कर्मचारिणां प्रवेशाधिकारः पुनः गृहीतः अस्ति, अथवा कार्मिकसमायोजनस्य नूतनः दौरः भवितुम् अर्हति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तरफलक समाचार संवाददाता | सा क्षियाओचेन्

अन्तरफलक समाचार सम्पादक | वेन शुकी

अगस्तमासस्य २४ दिनाङ्के जिमियन न्यूज इत्यनेन बहुभ्यः IBM China कर्मचारिभ्यः ज्ञातं यत् कम्पनी शुक्रवासरे रात्रौ IBM China इत्यस्य R&D इत्यस्य R&D तथा परीक्षणस्थानेषु कार्यं कुर्वतां कर्मचारिणां प्रवेशं बन्दं कृतवती अस्ति। प्रयोगशालायाः एकः तकनीकीकर्मचारिणः अवदत् यत् प्राधिकरणस्य बन्दीकरणात् पूर्वं कम्पनीयाः कर्मचारीः सामान्यतया कार्यात् अवतरितुं गच्छन्ति स्म, विना किमपि चेतावनीम् अथवा "संकेतं", तथा च केचन तकनीकीकर्मचारिणः अद्यापि अतिरिक्तसमयं कार्यं कुर्वन्ति स्म सम्प्रति एते कर्मचारिणः संचारसॉफ्टवेयरस्य उत्पादसमूहात् निष्कासिताः सन्ति, ते VPN मार्गेण कम्पनीयाः इन्ट्रानेट् मध्ये प्रवेशं कर्तुं न शक्नुवन्ति, परन्तु ते अद्यापि ईमेल-पत्राणि प्राप्तुं शक्नुवन्ति

IBM China इत्यस्य अनेकाः शाखाः सन्ति येषां कर्मचारिणां अनुमतिः अस्मिन् समये निवृत्ता अभवत् ते IBMV इत्यस्य सन्ति, यस्मिन् CDL (IBM China Development Center) तथा CSL (IBM China System Center) च सन्ति, ये मुख्यतया अनुसन्धानस्य विकासस्य च परीक्षणस्य च उत्तरदायी सन्ति उपर्युक्ताः कर्मचारिणः अवदन् यत् यथावत् ते जानन्ति, बीजिंग, शङ्घाई, डालियान् इत्यादिषु सहितं देशे सर्वत्र अनुसन्धान-विकास-परीक्षण-पदेषु कर्मचारिणां अधिकाराः निवृत्ताः सन्ति, येषु विक्रय-पश्चात्-परामर्श-कार्यं च प्रायः सहस्रं जनाः सम्मिलिताः सन्ति विभागानां अद्यापि सामान्यप्रवेशाधिकारः अस्ति ।

सम्प्रति कर्मचारिणः न जानन्ति यत् कम्पनी किमर्थम् एतत् निर्णयं कृतवती। नवीनतमवार्ता अस्ति यत् कम्पनी येषां कर्मचारिणां अनुमतिः निरस्तः अस्ति तेषां कृते सोमवासरे वार्तालापं कर्तुं, ऑनलाइन-समागमे भागं ग्रहीतुं च सूचितवती अस्ति।

उपर्युक्तवार्तायाः विषये Jiemian News इत्यनेन IBM China इत्यस्मात् प्रतिक्रियां याचिता, परन्तु प्रेससमयपर्यन्तं प्रतिक्रिया न प्राप्ता ।

एषः परिवर्तनः खलु आकस्मिकः अस्ति।

२०१९ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के ।IBM Greater China इत्यस्य अध्यक्षः महाप्रबन्धकः च Chen Xudong इत्यनेन China Business News इत्यस्य साक्षात्कारे उक्तं यत् चीनदेशे IBM इत्यस्य AI व्यवसायस्य वृद्धिस्थानस्य विषये कम्पनी आशावादी अस्ति। अस्मिन् वर्षे मार्चमासे मीडियासञ्चारसमागमे चेन् ज़ुडोङ्ग् इत्यनेन घोषितं यत् २०२४ तमे वर्षे ग्रेटरचीनदेशे कम्पनीयाः रणनीतिः अतीव स्पष्टा अस्ति, अर्थात् प्रमुखग्राहकानाम् क्षमतायाः उपयोगं कृत्वा, नूतनानां विपण्येषु प्रवेशं कृत्वा, चैनलानां सशक्ततया विस्तारः च।

तस्मिन् समये IBM Greater China इत्यस्य मुख्यप्रौद्योगिकीपदाधिकारी Xie Dong इत्यपि अवदत् यत् अद्यत्वे हाइब्रिड् क्लाउड्, AI च मूलरणनीतिरूपेण चीनीय अनुसंधानविकासदलः IBM इत्यस्य वैश्विक अनुसंधानविकासप्रणाल्याः महत्त्वपूर्णः भागः अस्ति गतवर्षस्य अगस्तमासे IBM इत्यनेन ग्रेटर चीनस्य कृते जननात्मकं AI तथा data platform Watsonx इति प्रक्षेपणं कृतम् ।

परन्तु विगतवर्षद्वये IBM-संस्थायाः विश्वे बहुविधं परिच्छेदं कृतम् अस्ति ।२०२३ तमस्य वर्षस्य जनवरीमासे IBM-संस्थायाः ३,९०० परिच्छेदनस्य घोषणा अभवत्;२०२३ तमस्य वर्षस्य उत्तरार्धे IBM इत्यनेन नियुक्तिः स्थगयिष्यति इति घोषितं, प्रायः ८,००० कार्याणि कृत्रिमबुद्ध्या प्रतिस्थापयितुं योजना कृता ।अस्मिन् वर्षे मार्चमासे विदेशीयमाध्यमानां समाचारानुसारं अहं...बीएम-संस्थायाः केषाञ्चन विभागानां न्यूनीकरणलक्ष्य-अनुपातः ८०% यावत् अधिकः अस्ति ।

गतवर्षे IBM चीनदेशः अपि प्रभावितः अस्ति । एकः आन्तरिकः कर्मचारी अवदत् यत् गतवर्षे CDL इत्यस्य उत्पादपङ्क्तौ एकस्याः परिच्छेदः अभवत्, कम्पनीयाः क्षतिपूर्तिः च N+3 आसीत्, यस्य बफर अवधिः एकवर्षस्य आसीत् । सामाजिकमाध्यमेषु केचन कर्मचारीः अवदन् यत् अस्मिन् वर्षे मार्चमासे तेषां परिच्छेदसूचनाः प्राप्ताः, ते जुलैमासस्य अन्ते यावत् कम्पनीं त्यक्तवन्तः।

नवीनतमवित्तीयप्रतिवेदने दर्शितं यत् IBM...२०२४ तमस्य वर्षस्य द्वितीया त्रैमासिकःकुलराजस्वं प्रायः १५.८ अब्ज अमेरिकीडॉलर् आसीत्, २% वृद्धिः, शुद्धलाभः च १.८३४ अब्ज अमेरिकीडॉलर् आसीत्, यदा गतवर्षस्य समानकालस्य १.५८३ अमेरिकीडॉलर् आसीत् तेषु कम्पनीसॉफ्टवेयरव्यापारस्य (संकरक्लाउड् मञ्चः समाधानं च, लेनदेनप्रक्रियाकरणमञ्चः च समाविष्टः) राजस्वं प्रायः ६.७ अरब अमेरिकीडॉलर् आसीत्, यत् द्वितीयत्रिमासे परामर्शव्यापारिक-एककस्य (व्यापारपरिवर्तनं, प्रौद्योगिकीपरामर्शं, अनुप्रयोगव्यापारं च सहितम्) राजस्वं अमेरिकी-डॉलर् आसीत् $5.179 billion , वर्षे वर्षे 0.9% न्यूनता ।

प्रतिवेदन/प्रतिक्रिया