समाचारं

विश्वस्तरीयं प्रमुखं सम्मेलनं आरब्धम्, तस्य प्रतिक्रियारूपेण रोबोट् अवधारणायाः स्टॉक्स् वर्धिताः, क्षेत्रस्य विपण्यदृष्टिकोणः च आशाजनकः आसीत् ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बुधवासरे मानवरूपी रोबोट्-अवधारणा विस्फोटिता तेषु लिक्सिङ्ग्-शेयराः २०से.मी.-इत्यस्य दैनिक-सीमाम् आहतवन्तः, जिकाई-शेयराः, ऐस्तार्, लिंग्इझी-इत्येतयोः च दैनिक-सीमाम् आहतवन्तः, चाङ्गशेङ्ग-बेयरिंग्, हैनेङ्ग्-इण्डस्ट्रियल्, शुआङ्ग्फेइ-समूहः इत्यादयः च शीर्षस्थानेषु आसन् लाभार्थिनः ।वार्तायां बहुविधमाध्यमानां समाचारानुसारं २०२४ तमस्य वर्षस्य विश्वरोबोट् सम्मेलनस्य आरम्भः अगस्तमासस्य २१ दिनाङ्के बीजिंगनगरे अभवत् । अस्मिन् सम्मेलने ३ दिवसीयं मुख्यमञ्चं २५ विशेषमञ्चाः च भविष्यन्ति, पूर्वेषु रोबोट् सम्मेलनेषु आगन्तुकानां मध्ये सर्वाधिकं लोकप्रियं रोबोट् एक्स्पो अपि तस्मिन् एव काले भविष्यति तावत्पर्यन्तं १६९ कम्पनयः ६०० तः अधिकाः नवीनाः उत्पादाः प्रदर्शयिष्यन्ति, येषु प्रथमवारं नूतनानि उत्पादनानि ६० तः अधिकाः सन्ति ।अधुना मानवरूपे रोबोट्-उद्योगे बहु वार्ताः अभवन् । १८ अगस्त दिनाङ्के Zhiyuan Robot इत्यनेन "Yuanzheng" तथा "Lingxi" इति द्वयोः श्रृङ्खलयोः कुल पञ्च नवीनव्यापारिकमानवरूपिणः रोबोट् उत्पादाः विमोचिताः, तथा च रोबोट् शक्तिः, धारणा, संचारः, तथा च चतुर्णां प्रमुखक्षेत्रेषु स्वस्य स्वतन्त्रं शोधविकासपरिणामान् प्रदर्शितवान् नियंत्रणं। तस्मिन् एव काले अस्मिन् वर्षे अक्टोबर् मासे सामूहिकं उत्पादनं आरभ्यते इति घोषितम् ।गुओहाई सिक्योरिटीज इत्यनेन उक्तं यत् वर्तमानपदे रोबोट् उत्पादनस्य निरपेक्षमात्रा महत्त्वपूर्णा नास्ति तथा च अनुप्रयोगपरिदृश्यानां कार्यान्वयनम् वर्तमानपदे मूलचिन्ता अस्ति। क्षमतायाः दृष्ट्या वयं द्रष्टुं शक्नुमः यत् टेस्ला-रोबोट्-इत्यस्य पुनरावृत्ति-विकासः निरन्तरं भवति व्यापारः क्रमेण उद्भवितुं आरभतुं प्रवृत्तः अस्ति। (अयं लेखः China Business News इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया