समाचारं

आधिकारिकं उत्तरम् : स्थितिः सत्या अस्ति, त्रयः जनाः पुलिसं प्रति स्थानान्तरिताः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिचुआन्-नगरस्य आबा-प्रान्तस्य जिउझाइगौ-उपत्यकायां यात्रायां "औषध-न्यासस्य" सामनां कृत्वा उच्चमूल्यानां औषधसामग्रीक्रयणार्थं २२०० युआन्-रूप्यकाणि व्ययितवन्तः पर्यटकाः इति प्रतिवेदनानां प्रतिक्रियारूपेण अगस्त-मासस्य २२ दिनाङ्के जिउझैगौ-दृश्यक्षेत्रप्रशासनब्यूरो-संस्थायाः "नेता" इति उत्तरं दत्तम् Message Board" of People's Daily Online इति यत् पर्यटकाः औषधसामग्रीक्रयणस्य सूचनां दत्तवन्तः। एकं वस्तु सत्यम्। तत्र सम्बद्धस्य स्तम्भस्वामिनः भृशं आलोचना कृता, शिक्षितः च अभवत्, तस्य स्तम्भः सुधारणार्थं १५ दिवसान् यावत् बन्दः अभवत् । "मेडिसिन् ट्रस्टी" तस्य सहकारिणः च सहितं कुलत्रयजनाः पर्यटकानाम् धोखाधड़ीं कृतवन्तः इति शङ्का वर्तते, तथा च प्रकरणं प्रसंस्करणार्थं सार्वजनिकसुरक्षाअङ्गानाम् स्थानान्तरितम् अस्ति

२०२३ तमस्य वर्षस्य नवम्बरमासे एकः पर्यटकः पीपुल्स डेली ऑनलाइन इत्यस्य "नेतृत्वसन्देशमण्डले" निवेदितवान् यत् सः आबा-प्रान्तस्य यात्रायां उच्चमूल्येन सिचुआन्-क्लैम्स्, नासिकाशोथ-पुष्पाणि च क्रीतवान् इति वञ्चितः पर्यटकः गुआङ्गडोङ्गनगरस्य इति दावान् अकरोत् यत् सः जिउझाइगौ-नगरे यात्रां कुर्वन् नुओरिलाङ्ग-पर्यटन-क्षेत्रस्य केन्द्रे विश्रामं कुर्वन् एकं मध्यमवयस्कं दृष्टवान् यः हुनान-नगरस्य इति दावान् करोति स्म यत् सः सिचुआन्-नगरस्य क्लैम्स्-इत्येतत् कथं क्रीणाति स्म much it cost ग्रामः । ततः, अहं च मध्यमवयस्कः च केचन उद्धृतवन्तौ। मध्यमवयस्कः अतीव क्रुद्धः प्रकारेण बहु याचितवान्। यदा वणिक् मत्स्यस्य तौलनं कर्तुम् इच्छति स्म तदा मध्यमवयस्कः तस्य छिलनं प्रस्तावितवान्, हानिः भविष्यति इति चिन्तयन् । तस्मिन् समये अहं मध्यमवयस्कस्य कृते अतीव कृतज्ञः आसम् । पश्चात् मध्यमवयस्कः ३५०० युआन् औषधसामग्री, २२०० युआन् च स्वस्य कृते क्रीतवन् । चिन्तयित्वा अहं वञ्चितः इति अनुभूतवान्, औषधसामग्री च नकली भवेत्, मम धनं पुनः प्राप्तुं आशासे ।

अस्मिन् विषये २०२४ तमस्य वर्षस्य अगस्तमासस्य २२ दिनाङ्के जिउझाइगौ-दृश्य-ऐतिहासिक-क्षेत्र-प्रशासनेन प्रतिक्रिया दत्ता यत् पर्यटकैः ज्ञापितानां समस्यानां आधारेण जिउझैगौ-दृश्य-ऐतिहासिक-क्षेत्र-प्रशासनस्य सम्बन्धितविभागाः, जिउझैगौ-जनसुरक्षा-ब्यूरो-इत्यस्य नुओरिलाङ्ग-पुलिस-स्थानकं च गतवन्तः नुओरिलाङ्ग पर्यटनकेन्द्रस्य उत्पादविक्रयक्षेत्रं प्रति अन्वेषणं सत्यापनञ्च कुर्वन्तु। अन्वेषणानन्तरं ज्ञातं यत् एतत् सत्यं यत् पर्यटकाः जिउझाइगौ दर्शनीयक्षेत्रे नुओरिलाङ्ग पर्यटनसेवाकेन्द्रस्य वस्तुविक्रयक्षेत्रे २२०० युआन् मूल्यस्य औषधसामग्री क्रीतवन्तः।