समाचारं

"ब्लैक् मिथ्" एर्लाङ्गशेन् मॉडल् अभिनेता झाङ्ग हानस्य मुखं प्रति प्रतिक्रियां दत्तवान् यत् अहं यः अस्मि सः अस्मि

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव चीनस्य प्रथमः एएए-एकान्तः क्रीडा "ब्लैक् मिथ्: वूकोङ्ग" इति प्रक्षेपणं जातम्, तत्क्षणमेव प्रमुखसामाजिकमञ्चेषु प्रहारं कृतवान्, सर्वेषु मञ्चेषु सञ्चितविक्रयः ४५ लक्षप्रतियाः अतिक्रान्तवान्, कुलविक्रयः १.५ अरब युआन् अधिकः अभवत् .

क्रीडायाः प्रथमे दृश्ये, यतः "एर् लैङ्ग शेन्" याङ्ग जियान् इत्यस्य भूमिका चलच्चित्र-इतिहासस्य अनेकैः प्रसिद्धैः अभिनेतृभिः गभीररूपेण चित्रिता अस्ति, यः याङ्ग जियानस्य "मुखः" तत्क्षणमेव सर्वेषां चर्चां उत्तेजितवान् जिउपाई न्यूज इत्यनेन ९० तमस्य दशकस्य अनन्तरं वाङ्ग गुओजी इत्यनेन सह सम्पर्कः कृतः यः याङ्ग जियान इत्यस्य मॉडलिंग् इत्यस्मिन् भागं गृहीतवान् ।

"काला मिथक: वुकोङ्ग" इत्यस्मिन् याङ्ग जियान। चित्र/खेलपर्दे

अनेके जनाः अवदन् यत् तस्य मुखं अन्येषां अभिनेतृणां सदृशं दृश्यते इति ।

नेटिजनानाम् केषाञ्चन चर्चानां प्रतिक्रियारूपेण सः अवदत् यत् एतेन तस्य उपरि किञ्चित् दबावः आनयिष्यति, परन्तु एतत् प्रेरणा अपि अस्ति यत् सर्वे क्रीडायाः विषये एव अधिकं ध्यानं दास्यन्ति, अस्य क्रीडायाः आकर्षणं च अनुभविष्यन्ति इति।

राज्यस्य नायकः । चित्र/साक्षात्कारकर्ता द्वारा प्रदत्त