समाचारं

मेन्टौगौ नान्शियाङ्ग ग्राण्ड कैन्यन् दर्शनीयक्षेत्रं पुनः कार्यं प्रारभते

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कालः नान्शियाङ्ग-ग्राण्ड-कैन्यन् आधिकारिकतया पुनः कार्यं आरब्धवान्, प्राकृतिकः, भूवैज्ञानिकः, सांस्कृतिकः च इति त्रयः विसर्जनशीलाः पादचालनमार्गाः प्रारब्धाः । अस्माकं संवाददाता वाङ्ग हैक्सिन् इत्यस्य छायाचित्रम्

अस्माकं वृत्तपत्रात् (रिपोर्टरः झाङ्ग आओ, संवाददाता झाओ मेङ्गः) प्रतिवेदनं कालः, मेन्टौगौ-मण्डलस्य यान्ची-नगरे २०२४ तमस्य वर्षस्य पर्यटन-संस्कृति-महोत्सवः नान्शियाङ्ग-ग्राण्ड-कैन्यन्-दृश्यक्षेत्रे आयोजितः आसीत् तस्मिन् एव दिने नान्शियाङ्ग-ग्राण्ड-कैन्यन्-इत्यनेन आधिकारिकतया पुनः व्यापारः आरब्धः, प्राकृतिकः, भूवैज्ञानिकः, सांस्कृतिकः च इति त्रयः विसर्जनशीलाः पादचालनमार्गाः आरब्धाः । तस्मिन् एव काले ९ दिवसीयः प्रथमः कैन्यन् जीवनमहोत्सवः अपि आरब्धः आगन्तुकाः अवकाशदिवसः, बहिः दिवसः, पालतूपजीविनां दिवसः, नाटकदिवसः इत्यादिषु विषयदिवसस्य क्रियाकलापयोः भागं ग्रहीतुं शक्नुवन्ति, तथा च सांस्कृतिकपर्यटनपरियोजनाभिः आनयितस्य नूतनस्य अनुभवस्य अनुभवं कर्तुं शक्नुवन्ति हरितजलं हरितपर्वता च .

नान्शियाङ्ग-ग्राण्ड-कैन्यन् प्राकृतिक-दृश्यैः, भूवैज्ञानिक-संसाधनैः, मानव-संसाधनैः च समृद्धः अस्ति, "एकः गॉर्जः, नव-उपत्यकाः, अष्टादश-खाताः, द्वासप्तति-नोड् च" इति प्रसिद्धः अस्ति यिक्सियान्टियन, ब्लैक ड्रैगन पोण्ड्, ऑप्टिमस् पिलर इत्यादयः बिन्दवः सर्वे अत्र प्रतिनिधिदृश्याः सन्ति । गङ्गायां यात्रां कुर्वन् गहनमार्गस्य विवर्तनानि अनुभवितुं शक्यन्ते । अवसादीशिलाभिः, रूपान्तरशिलाभिः, अग्निशिलाभिः च निर्मिताः पर्वताः छूरी इव तीक्ष्णाः सन्ति ।

अस्मिन् समये प्रारब्धस्य प्राकृतिक-अनुभव-मार्गे पर्यटकाः पोस्टकार्ड-चेक-इन-रूपेण "प्रकाश-अन्वेषण-यात्राम्" आरभेत, येन गङ्गायां प्रतिनिधि-परिदृश्यस्य प्रशंसा भवति भूविज्ञानं, यः मार्गे भूविज्ञानस्य व्याख्यां करिष्यति ज्ञानं मानविकी च मार्गः पर्यटकानाम् क्रीडनकाले नान्शियाङ्गस्य ऐतिहासिकविरासतां तथा लिआओ-जिन-वंशयोः सांस्कृतिकतत्त्वानां अनुभवं कर्तुं विमर्शपूर्णस्य अन्तरक्रियाशीलस्य लिपिक्रीडायाः उपयोगं करोति।