समाचारं

झाओटोङ्ग प्रतिष्ठा : उच्चविद्यालयस्य १,७९९ छात्राः "चलन् वैचारिकं राजनैतिकं च वर्गं" गृहीतवन्तः ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

23 अगस्त दिनाङ्के वेक्सिन् काउण्टी, झाओटोङ्ग् नगरे, एकः पुरातनः क्रान्तिकारी आधारः आसीत्, लुझौ तियानली वेक्सिन् नम्बर 1 मध्यविद्यालय सहकारी विद्यालयस्य प्रथमवर्षस्य 1,799 छात्राः स्थले एव शिक्षणक्रियासु भागं गृहीतवन्तः national defense knowledge and revolutionary traditional education , शिक्षकाः छात्राः च त्रयः घण्टेषु १० किलोमीटर् यावत् चलित्वा पादचालनवैचारिकराजनैतिककक्षायां क्रान्तिकारी पारम्परिकशिक्षां प्राप्तवन्तः।
प्रातः ७ वादने आरम्भिक-आह्वानेन सह मार्चिंग्-दलः अग्रे गतः । "कृपया निश्चिन्तः भवन्तु यत् दलं मया सह सशक्तं देशं करिष्यति!" by Tashi Red Army Square, Tashi पुरातनमार्गेषु, ताशीसम्मेलनस्थले, उच्चगतिरेलस्थानकेषु अन्येषु स्थानेषु क्रान्तिकारीपूर्वजैः उत्कीर्णं रक्तस्मृतिं प्रतिष्ठां च पदे पदे अनुभवितुं शक्यते।
प्रायः प्रातः ८ वादने एकघण्टायाः पदयात्रायाः अनन्तरं ताशी रेड आर्मी स्क्वेर् इत्यत्र सफलतया दलम् आगतं । केचन नवीनशिक्षकप्रतिनिधिः शहीदानां कृते माल्यार्पणार्थं ताशीलालसेनाशहीदश्मशानं गतवन्तः। क्रान्तिकारीशहीदानां विषये अतीव दुःखेन सर्वे स्मारकस्य पुरतः स्थित्वा मौनेन शिरः न्यस्य श्रद्धांजलिप्रणामं कृत्वा शहीदानां प्रति स्मृतिः, सम्मानं च गभीरं प्रकटयन्ति स्म ।
अल्पविश्रामानन्तरं दलं स्वस्य क्रान्तिकारीपूर्वजानां पदचिह्नानि अनुसृत्य ताशी पुरातनवीथिं गत्वा ताशीसम्मेलनस्थले प्रविष्टवान्, यत्र ते क्रान्तिकारीसङ्घर्षस्य भव्यं इतिहासं पुनः जीवितवन्तः मार्गे यद्यपि उष्णसूर्यात् छात्राणां मुखं रक्तं स्वेदितं च आसीत् तथापि कोऽपि पृष्ठतः पतित्वा परस्परं उत्साहवर्धनार्थं रक्तानि सांस्कृतिकगीतानि न गायति स्म छात्राणां १० किलोमीटर् अधिकं यावत् गोलयात्रा सफलतया सम्पन्नं कृत्वा विद्यालयं प्रत्यागन्तुं सार्धत्रिघण्टाः यावत् समयः अभवत् ।
"पूर्वं वयं केवलं पाठ्यपुस्तकेषु अस्माकं क्रान्तिकारी पूर्वजानां गौरवपूर्णकर्मणाम् अध्ययनं कुर्मः। अद्य अहं अस्माकं क्रान्तिकारी पूर्वजानां पदचिह्नानि अनुसृत्य लालसेनायाः दीर्घयात्रायाः भावनां गभीरं अवगच्छामि। इतः परं अस्माभिः परिश्रमेण अध्ययनं कृत्वा प्रयत्नः करणीयः।" तत्कालीनः नूतनः युवा भवितुं चीनीयराष्ट्रे योगदानं दातुं च महान् कायाकल्पः अदम्यप्रयत्नाः च" इति उच्चविद्यालये नवीनः छात्रः वाङ्ग हेलिन् अवदत्।
रिपोर्ट्-अनुसारं, एषा स्थलगत-शिक्षण-क्रियाकलापः "चल-चलित-वैचारिक-राजनैतिक-कक्षायाः" वेक्सिन्-मण्डलस्य रक्त-सांस्कृतिक-संसाधनैः सह संयोजितवान्, यत् न केवलं छात्राणां कृते वेक्सिन्-मण्डलस्य लाल-इतिहासस्य, संस्कृतिस्य, नगरीयस्य च गहन-अवगमनं कर्तुं शक्नोति स्म विकासस्य उपलब्धीनां, परन्तु छात्राणां पादयोः अधः मार्गस्य विषये अधिकं ज्ञातुं अपि अनुमतिः अभवत् तथा च तस्मिन् विद्यमानः भावना शक्तिः च एकस्मिन् नूतने पाठ्यक्रमे एकीकृता अस्ति, यत् यथार्थतया रक्तसंस्कृतेः नेत्रेषु, कर्णेषु, मस्तिष्केषु, हृदयेषु च प्रवेशं करोति। तथा रक्तजीनस्य पुस्तिकातः पुस्तिकायाः ​​प्रसारणं कर्तुं शक्नोति।
युन्नान दैनिक-युन समाचार संवाददाता: शेन क्सुन संवाददाता: शेन लिकिन् बाई ज़िन
सम्पादक: झांग जिओचेंग
प्रतिवेदन/प्रतिक्रिया