समाचारं

नीतयः गजेल्-कम्पनीनां कार्यप्रदर्शनस्य त्वरिततायै सहायकाः भवन्ति

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सीसीटीवी न्यूज (समाचारजालम्): गज़ेल उद्यमाः उच्चवृद्धिप्रौद्योगिकी-आधारित-लघु-मध्यम-आकारस्य उद्यमानाम् उल्लेखं कुर्वन्ति येषां सशक्तनवाचारक्षमता, नवीनव्यावसायिकक्षेत्राणि, महती विकासक्षमता च सन्ति अस्मिन् वर्षे आरम्भात् एव मम देशे नीतिसमर्थनात् वित्तीयसशक्तिकरणपर्यन्तं ढालसंवर्धनव्यवस्थायाः स्थापना त्वरिता अभवत्, येन गजलकम्पनीनां त्वरिततायां सहायता भवति।

जुरोङ्ग, जियाङ्गसु इत्यस्मिन् अस्य गजलकम्पनीद्वारा स्वतन्त्रतया विकसितानां उत्पादितानां च नवीन ऊर्जावाहनमोटरानाम् मूलघटकाः न केवलं घरेलुप्रतिस्थापनं प्राप्तवन्तः, अपितु अस्मिन् वर्षे प्रथमार्धे निर्यातं ३०% अधिकं वर्धितवन्तः सम्प्रति, हस्ते आदेशाः सन्ति २०३३ पर्यन्तं निर्धारितम् अस्ति, तथा च उत्पादनक्षमतायाः विस्तारस्य तत्कालीन आवश्यकता अस्ति परन्तु अधिकांशप्रौद्योगिकी-आधारित-लघु-व्यापाराणां इव वित्तपोषणस्य विषये अपि कतिपयानि कष्टानि सन्ति ।

स्थानीयसरकाराः प्राधान्यऋणव्याजदराणि प्रदातुं अतिरिक्तं गजलकम्पनीभ्यः वास्तविकवित्तीयसमर्थनं अपि प्रदास्यन्ति ये क्षेत्रीयआर्थिकविकासं चालयितुं शक्नुवन्ति।

सम्प्रति मम देशे नूतना ऊर्जा, जैवप्रौद्योगिकी, सॉफ्टवेयरसेवा, स्वास्थ्यप्रौद्योगिकी, कृत्रिमबुद्धिः इत्यादीनां क्षेत्रेषु बहवः गजलकम्पनयः जातः।एताः कम्पनयः वैज्ञानिकप्रौद्योगिक्याः उपलब्धीनां उत्पादकतायां परिवर्तनं त्वरयन्ति। गजलकम्पनीनां द्रुततरं धावनं उच्चतरं कूर्दनं च कर्तुं अस्मिन् वर्षे उत्तमनवाचारपारिस्थितिकीतन्त्रस्य निर्माणार्थं राष्ट्रियस्तरात् स्थानीयस्तरपर्यन्तं नीतिपरिपाटानां श्रृङ्खला प्रवर्तिता अस्ति

चीनस्य जनबैङ्केन विज्ञानप्रौद्योगिकीमन्त्रालयेन अन्यविभागैः च सह मिलित्वा प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीरूपान्तरणस्य च कृते ५०० अरब युआन् पुनः ऋणं स्थापितं, यस्मिन् १०० अरब युआन् विशेषतया प्रथमवारं ऋणस्य समर्थनार्थं उपयुज्यते स्टार्टअप-वृद्धि-चरणयोः लघु-मध्यम-आकारस्य प्रौद्योगिकी-उद्यमानां। केन्द्रीयवित्तनिधिः विशेषस्य, विशेषस्य, नवीनस्य च लघुमध्यम-आकारस्य उद्यमानाम् उच्चगुणवत्तायुक्तविकासाय अधिकं समर्थनं करोति । तस्मिन् एव काले लियाओनिङ्ग्, शाण्डोङ्ग्, जियांग्क्सी, जियाङ्गसु, हुबेई च सहितं बहवः प्रान्ताः नगराणि च "गजेल् टु यूनिकॉर्न्" इति उद्यमवृद्धिश्रृङ्खलासंवर्धनं प्रारब्धवन्तः, तथा च गजल उद्यमसमूहस्य उपयोगेन वित्तीयसमर्थनादिनीतीः स्पष्टीकृतवन्तः प्रचारक्षेत्ररूपेण आर्थिकजीवन्ततायाः महत्त्वपूर्णः आरम्भबिन्दुः।

अग्रिमे चरणे अस्माकं देशः एकं उत्तमं विकासवातावरणं निरन्तरं निर्मास्यति यत् नवीनतां प्रोत्साहयति, गजेल-उद्यमान् प्रमुख-कोर-प्रौद्योगिकीषु स्व-प्रयत्नाः वर्धयितुं, नूतन-प्रौद्योगिकीभिः आनयितानां नूतनानां अवसरानां ग्रहणं कर्तुं, मूल-प्रतिस्पर्धां वर्धयितुं, नूतन-ऊर्जायाः प्रविष्टुं च प्रोत्साहयति | उच्चगुणवत्तायुक्ता आर्थिकसामाजिकविकासः।

स्रोतः सीसीटीवी डॉट कॉम

प्रतिवेदन/प्रतिक्रिया