समाचारं

विद्युत् उपभोगस्य दृष्ट्या चीनस्य अर्थव्यवस्थां “नवीन” शक्तिं प्रति गच्छन्तीं दृष्ट्वा

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दत्तांशस्रोतः : राष्ट्रीय ऊर्जा प्रशासनम्
मानचित्रण : झांग फांगमैन
कोर रीडिंग
अर्थव्यवस्थायाः सुचारुसञ्चालनं विद्युत्समर्थनात् पृथक् कर्तुं न शक्यते, विद्युत्-उपभोगः च प्रायः आर्थिकसञ्चालनस्य "वायु-पटलेषु" अन्यतमः इति गण्यते राष्ट्रीय ऊर्जाप्रशासनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् अस्मिन् वर्षे प्रथमसप्तमासेषु समग्रसमाजस्य कुलविद्युत्-उपभोगः ५.५९ खरबकिलोवाट्-घण्टाः अतिक्रान्तवान्, यत् वर्षे वर्षे ७.७% वृद्धिः अभवत्
पारम्परिकाः उद्योगाः परिवर्तनं कुर्वन्ति, उन्नयनं च कुर्वन्ति, उदयमानाः उद्योगाः प्रफुल्लिताः सन्ति, नूतनाः उत्पादकता च त्वरिता भवति, विभिन्नेषु उद्योगेषु विद्युत्-उपभोगस्य वृद्धिः आर्थिक-सञ्चालने नूतन-गति-नवीन-प्रवृत्तीनां प्रतिबिम्बं करोति
पुष्पग्रीनहाउसेषु नित्यं तापमानं आर्द्रता च भवति, कारखानानां उत्पादनरेखाः शीघ्रं प्रचलन्ति, तथा च दत्तांशकेन्द्राणि गणनासु व्यस्तानि सन्ति... अर्थव्यवस्थायाः सुचारुसञ्चालनं विद्युत्समर्थनात् पृथक् कर्तुं न शक्यते, विद्युत्-उपभोगः च प्रायः एकस्य... आर्थिकसञ्चालनस्य "वायुफलकाः" ।
राष्ट्रीय ऊर्जा प्रशासनेन प्रकाशिताः नवीनतमाः आँकडा: दर्शयन्ति यत् जुलैमासे उच्चप्रौद्योगिकी-उपकरण-निर्माण-उद्योगस्य विद्युत्-उपभोगः वर्षे वर्षे ९% वर्धितः, नूतन-ऊर्जा-वाहन-निर्माण-उद्योगस्य विद्युत्-उपभोगः ४२.८% वर्धितः वर्षे वर्षे थोक-खुदरा-उद्योगः, सूचना-सञ्चारः/सॉफ्टवेयरः तथा च सूचना-प्रौद्योगिकी-सेवा-उद्योगे विद्युत्-उपभोगः द्वि-अङ्कीय-वृद्धिः दर्शिता अस्ति विभिन्नेषु उद्योगेषु विद्युत्-उपभोगस्य वृद्धिः आर्थिकसञ्चालनेषु काः नवीनगतिशीलतां प्रवृत्तयः च प्रतिबिम्बयति? संवाददाता साक्षात्कारं कृतवान्।
उद्योगः "नव" प्रति विकसितः अस्ति तथा च अर्थव्यवस्था "हरित" इति परिणमति।
हुआङ्गशान्-नगरे, अनहुई-नगरे एकस्याः शक्ति-अर्धचालक-चिप्-निर्माण-कम्पन्योः नवनिर्मित-बुद्धिमान्-कार्यशालायां उत्पादनं पूर्ण-उत्पादनं प्राप्तम् अस्ति । "द्वितीयत्रिमासिकात् आरभ्य उद्योगेन द्रुतगतिना विकासस्य गतिः स्थापिता। द्वितीयत्रिमासे अस्माकं विद्युत्-उपभोगः वर्षे वर्षे प्रायः २०%, मास-मासस्य च प्रायः २५% वर्धितः।
शुण्डे मण्डले, फोशान्, गुआङ्गडोङ्ग, हिसेन्स रोङ्गशेङ्ग (गुआंगडोङ्ग) रेफ्रिजरेटर कम्पनी लिमिटेड् इत्यस्य उत्पादनपङ्क्तौ प्रत्येकं पञ्चसेकेण्ड् मध्ये एकः रेफ्रिजरेटरः विधानसभारेखातः बहिः आगच्छति उपमहाप्रबन्धकः झाओ चाओयाङ्गः अवदत् यत् कम्पनी उत्पादनपङ्क्तौ डिजिटलरूपान्तरणे ६० लक्षं युआन् अधिकं निवेशितवती, समग्ररूपेण उत्पादनदक्षता च प्रायः २०% वर्धिता "निर्यात-आदेशाः अस्मिन् वर्षे उत्तमाः अभवन्, येन विद्युत्-उपभोगः अधिकतया वर्धितः वर्षे वर्षे ३०% तः अधिकम्।"
मम देशस्य पारम्परिक-उद्योगाः परिवर्तनं उन्नयनं च कुर्वन्ति, उदयमानाः उद्योगाः प्रफुल्लिताः सन्ति, नूतनाः उत्पादकशक्तयः च त्वरितगत्या निर्मिताः सन्ति |. जुलैमासे उपकरणनिर्माणउद्योगस्य अतिरिक्तमूल्यं ७.३% वर्धितम्, उच्चप्रौद्योगिकीनिर्माणस्य अतिरिक्तमूल्यं च पूर्वमासस्य अपेक्षया क्रमशः १०%, ०.४, १.२ प्रतिशताङ्कं द्रुततरं वर्धितम्, येन 1990 तमे वर्षे विद्युत्-उपभोगस्य तीव्रवृद्धिः अभवत् सम्बन्धित उद्योग।
अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य गौण-उद्योगस्य विद्युत्-उपभोगः ३.६३ खरब-किलोवाट्-घण्टाः अतिक्रान्तवान्, यत् वर्षे वर्षे ६.६% वृद्धिः अभवत् चीनविद्युत्परिषदः प्रभारी सम्बद्धस्य व्यक्तिस्य मते प्रथमसप्तमासेषु उच्चप्रौद्योगिक्याः उपकरणनिर्माणउद्योगानाम् विद्युत्-उपभोगः वर्षे वर्षे १२.४% वर्धितः, वृद्धि-दरः च ५ प्रतिशताधिकः आसीत् अस्मिन् एव काले विनिर्माण-उद्योगस्य औसत-वृद्धि-स्तरात् अधिकानि अंकाः विनिर्माण-उद्योगः परिवर्तनस्य उन्नयनस्य च प्रवृत्तिं निरन्तरं करोति ।
आर्थिकविकासस्य "हरित" इति परिवर्तनेन नवीन ऊर्जावाहनेषु, प्रकाशविद्युत्साधनेषु, घटकनिर्माणउद्योगेषु च विद्युत्-उपभोगस्य तीव्रवृद्धिः प्रवर्धिता अस्ति
मुद्रांकनम्, वेल्डिंग्, चित्रकला, अन्तिमविधानसभा...निङ्गबो, झेजियांग इत्यस्मिन् नूतने ऊर्जावाहनकारखाने गमनम्, उत्पादनं पूर्णरूपेण प्रचलति। जुलैमासे अस्मिन् कारखाने प्रतिदिनं ३०० तः अधिकानि वाहनानि निर्यातितानि, आदेशस्य परिमाणं च मूलवार्षिकं उत्पादनस्य समयसूचनाम् अतिक्रान्तम् । निङ्गबो नूतन ऊर्जावाहनउद्योगस्य पारिस्थितिकीतन्त्रस्य निर्माणं त्वरयति, तथा च प्रायः ५०% वाहनभागकम्पनयः नूतन ऊर्जावाहनानां कृते सहायकसेवाः प्रदास्यन्ति राज्यजालस्य झेजियांगविद्युत्शक्तिकम्पन्योः आँकडानि दर्शयन्ति यत् जुलैमासे झेजियांगस्य वाहननिर्माणउद्योगस्य विद्युत्-उपभोगे वर्षे वर्षे २२.७% वृद्धिः अभवत्, यस्मिन् नूतन-ऊर्जावाहननिर्माण-उद्योगस्य विद्युत्-उपभोगे १११% वृद्धिः अभवत्
"अन्तिमेषु वर्षेषु विनिर्माण-उद्योगस्य विद्युत्-उपभोग-संरचनायाः अनुकूलनं निरन्तरं भवति, उच्च-प्रौद्योगिकी-उपकरण-निर्माण-उद्योगेषु विद्युत्-उपभोगस्य वृद्धिः चतुर्णां प्रमुखानां उच्च-ऊर्जा- carrying industries." इति चीनविद्युत्परिषदः प्रभारी प्रासंगिकः व्यक्तिः अवदत्।
ग्रामीणविद्युत्जालसमेकनस्य उन्नयनपरियोजनायाः च सशक्तकार्यन्वयनेन कृषिउत्पादनस्य ग्रामीणोद्योगानाम् च विद्युत्करणपरिवर्तनेन प्राथमिकउद्योगस्य विद्युत्-उपभोगः वृद्धिः निर्वाहयितुम् प्रेरिता अस्ति
जियाङ्गसु-प्रान्तस्य कुन्शान्-नगरस्य एकस्याः पुष्प-कम्पन्योः ग्रीनहाउस्-मध्ये कर्मचारीः फालेनोप्सिस-अङ्कुरस्य व्यवस्थापनं कर्तुं व्यस्ताः सन्ति । स्वस्य उत्पादनमूल्यं विस्तारयितुं कम्पनी गतवर्षे स्वस्य ग्रीनहाउसस्य विस्तारं कृत्वा स्वचालितविद्युत्साधनानाम् एकं समुच्चयं क्रीतवती । "फालेनोप्सिसस्य वृद्ध्यर्थं नित्यं तापमानस्य आवश्यकता वर्तते। वयं कम्पनीयाः कृते ५०० केवीए ट्रांसफार्मरं स्थापितवन्तः यत् राज्यस्य ग्रिड् कुन्शान् विद्युत् आपूर्तिकम्पन्योः झाङ्गपुविद्युत् आपूर्तिस्थानकस्य निदेशकः यान ज़िगाङ्गः अवदत् यत् 1990 तमे वर्षे वर्षस्य प्रथमार्धे कम्पनी ६००,००० तः अधिकानि Phalaenopsis प्लाण्ट् विक्रीतवती, विद्युत् उपभोगः वर्षे वर्षे २००% अधिकं वर्धितः ।
अस्मिन् वर्षे प्रथमसप्तमासेषु मम देशस्य प्राथमिक-उद्योगस्य विद्युत्-उपभोगः ७६.४ अरब-किलोवाट्-घण्टाः यावत् अभवत्, यत् वर्षे वर्षे ७.५% वृद्धिः अभवत् तेषु पशुपालनेषु, मत्स्यपालने, कृषिक्षेत्रे च विद्युत्-उपभोगः वर्षे वर्षे क्रमशः ९.४%, ८.१%, ६.१% च वर्धितः
नूतनं उपभोगजीवनशक्तिः मुक्तं भवति, नूतनानि आधारभूतसंरचनानि च त्वरितानि भवन्ति
अस्मिन् वर्षे आरम्भात् मम देशस्य सेवा-उद्योगः निरन्तरं पुनः पुनः आगतः, विकासस्य अन्तःजातीय-चालकशक्तिः च निरन्तरं वर्धते |. तेषु सांस्कृतिकमनोरञ्जनं, पर्यटनं, क्रीडाकार्यक्रमाः इत्यादयः नवीनाः उपभोगवृद्धिबिन्दवः उपभोगक्षमताम् उत्तेजितवन्तः, सम्बन्धित-उद्योगेषु विद्युत्-उपभोगस्य तुल्यकालिकरूपेण तीव्रवृद्धिं च प्रेरितवन्तः
हेबेई-प्रान्तस्य झाङ्गजियाकोउ-नगरस्य चोङ्गली-मण्डले प्रमुखाः स्की-स्थलानि "उष्णतायाः" पूर्णानि सन्ति, पादचारेण, पर्वतारोहणम्, अभिमुखीकरणम् इत्यादीनां क्रियाकलापानाम् आकर्षणं च अनेके पर्यटकाः आकर्षयन्ति "अस्मिन् ग्रीष्मकालीनावकाशे अस्माकं ग्रीष्मकालीनकार्यक्रमेषु सर्वाधिकं यात्रिकाणां प्रवाहः भवति। सप्ताहदिनेषु औसतेन १०,००० तः अधिकाः पर्यटकाः, सप्ताहान्ते च २०,००० तः ३०,००० पर्यटकाः प्राप्नुमः। अस्मिन् वर्षे प्रथमार्धे चोङ्गलीमण्डले सांस्कृतिकपर्यटन-उद्योगस्य विद्युत्-उपभोगः वर्षे वर्षे १९.२% वर्धितः ।
अनेकस्थानेषु सांस्कृतिकप्रदर्शनानां विपण्यप्रदायस्य विस्तारः, अधिकाधिकगुणवत्तायुक्तानां प्रदर्शनकलापरियोजनानां प्रारम्भः, अमूर्तसांस्कृतिकविरासतां रक्षणं, उत्तराधिकारं च सुदृढं करणं, क्षेत्रीय-राष्ट्रीय-लक्षणैः सह सांस्कृतिक-रचनात्मक-परियोजनानां विकासः च विद्युत् उपभोगः । जियांग्सु-नगरे वर्षस्य प्रथमार्धे सांस्कृतिक-अमूर्त-सांस्कृतिक-विरासत-दृश्यस्थानानां संग्रहालयानाञ्च विद्युत्-उपभोगः क्रमशः २५.१%, १८.३% च वर्षे वर्षे वर्धितः; , वर्षे वर्षे १६.८% वृद्धिः अभवत् ।
नवीन उपभोगप्रतिमानाः उद्भवन्ति, नूतनाः आधारभूतसंरचनाप्रयोगाः च तीव्रगत्या विकसिताः सन्ति । चार्जिंगसुविधाः, बृहत्दत्तांशकेन्द्राणि, 5G इत्यादीनां नूतनानां आधारभूतसंरचनानां निर्माणस्य विस्तारितायाः माङ्गल्याः कारणात् एतेषु क्षेत्रेषु विद्युत्-उपभोगस्य तीव्रवृद्धिः अभवत्
"गुइयाङ्ग-नगरे अवतरितमात्रेण वयं एतत् विद्युत्-कारं भाडेन स्वीकृत्य गुइयाङ्ग-नगरात् किआन्डोङ्गनान्-नगरं यावत् मार्गं गतवन्तः । वयं प्रायः १० दर्शनीयस्थलानि गतवन्तः, महाविद्यालयस्य छात्रः काओ यू-इत्यनेन पत्रकारैः उक्तम्। "भवता ग्राम्यक्षेत्रेषु गच्छन् चार्जिंगस्य चिन्ता न कर्तव्या।"चीन साउथर्न पावर ग्रिड् गुइझोउ इलेक्ट्रिक व्हीकल कंपनी लिमिटेड् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् गुइझोउ सर्वेषु नगरेषु चार्जिंग ढेरस्य पूर्णं कवरेजं प्राप्तवान् अस्ति तथा च ग्रामेषु, पर्वतीयक्षेत्रेषु यात्रायां नूतनशक्तिवाहनस्वामिनः बैटरीजीवनचिन्तानिवारणे साहाय्यं कुर्वन्ति ।
अस्मिन् वर्षे जूनमासस्य अन्ते राष्ट्रव्यापिरूपेण चार्जिंग्-पिल्-सङ्ख्यायाः कुलसंख्या १०.२४४ मिलियन-यूनिट्-पर्यन्तं अभवत्, यत् वर्षे वर्षे ५४% वृद्धिः अभवत् । राजमार्गसेवाक्षेत्रेषु (पार्किङ्गक्षेत्रेषु च) कुलम् २७,२०० चार्जिंग-ढेराः निर्मिताः सन्ति, ये मूलतः सर्वान् प्रान्तान् आच्छादयन्ति । वर्षस्य प्रथमार्धे राष्ट्रव्यापिरूपेण नूतनानां ऊर्जावाहनानां चार्जिंगक्षमता प्रायः ५१.३ अरब किलोवाट्-घण्टाः आसीत्, यत् वर्षे वर्षे ४०% वृद्धिः अभवत्
मुख्य ट्रांसफार्मरस्य विस्ताराय निर्माणस्य आरम्भात् कार्यानुष्ठानपर्यन्तं केवलं २८ दिवसाः एव अभवन् । "हुआवे क्लाउड् शाङ्गतुन् डाटा सेण्टर इत्यनेन अस्मिन् वर्षे स्वस्य व्यवसायस्य विस्तारः कृतः। मूल मुख्य ट्रांसफार्मर नम्बर १, २ च अधुना तस्य विद्युत् माङ्गं पूरयितुं न शक्नुवन्ति। मुख्य ट्रांसफार्मरस्य विस्तारः विद्युत् आपूर्तिस्य स्थिरतायां सुधारं कर्तुं शक्नोति the Marketing Department of China Southern Power Grid Guizhou Gui'an Power Supply Bureau इत्यनेन उक्तं यत् अस्मिन् वर्षे प्रथमसप्तमासेषु Gui'an New District इत्यस्मिन् data center cluster इत्यस्य विद्युत् उपभोगे 43.96% वृद्धिः अभवत्।
चीनविद्युत्परिषद्द्वारा प्रदत्तानि आँकडानि दर्शयन्ति यत् २०१८ तः २०२३ पर्यन्तं अन्तर्जालप्रौद्योगिक्याः आधारेण बृहत् आँकडासंसाधनम्, क्लाउड् भण्डारणं, क्लाउड् कम्प्यूटिङ्ग् इत्यादीनां अन्तर्जालदत्तांशसेवानां औसतवार्षिकवृद्धिः प्रायः २८% भविष्यति वर्षे वर्षे ।
विश्वसनीयविद्युत्प्रदायं सुनिश्चित्य बहुविधं उपायं कुर्वन्तु
अन्तिमेषु वर्षेषु मम देशस्य विद्युत्भारस्य "शीतकालस्य ग्रीष्मकालस्य च" द्विगुणशिखरस्य लक्षणं अधिकाधिकं स्पष्टं जातम् अस्ति विद्युत् उपभोगे तापमानस्य प्रभावः अधिकाधिकं प्रमुखः अभवत् । २४ जुलै दिनाङ्के देशस्य अधिकतमं विद्युत्भारं १.४५१ अरब किलोवाट् यावत् अभवत्, यत् गतवर्षस्य अधिकतमभारस्य तुलने, यत् १० कोटिकिलोवाट् अतिक्रान्तवान्, स्थानीयविद्युत्विभागैः विश्वसनीयविद्युत्प्रदायं सुनिश्चित्य बहुविधाः उपायाः कृताः
अन्तर-प्रान्तीय-विद्युत्-सञ्चारः अतिरिक्त-अभावयोः परस्परं साहाय्यं करिष्यति । जुलैमासे प्रान्ते झेजियाङ्गस्य "पीक आवर" वातानुकूलनभारः ४४ मिलियन किलोवाट् अतिक्रान्तवान्, यत् एकस्मिन् समये ४ कोटिभ्यः अधिकेभ्यः गृहेषु वातानुकूलनयन्त्राणां आरम्भस्य बराबरम् विद्युत्शक्तिविभागः शिखरशिफ्टिंग्, प्रतिस्थापनम्, परस्परसहायतां च इत्यादिभिः विविधैः उपायैः बाह्यशक्तिं प्राप्तुं सक्रियरूपेण प्रयतते । त्रयः प्रमुखाः "पश्चिमीशक्तिः झेजियांगपर्यन्तं" अति-उच्चवोल्टेजसंचरणचैनलाः बैहेटान्तः झेजियांगनगरस्य हाङ्गझौपर्यन्तं, निङ्गक्सियातः लिङ्गझौतः झेजियांगनगरस्य शाओक्सिङ्गपर्यन्तं, ज़िलुओडुलेफ्टबैङ्कतः झेजियांगनगरस्य जिन्हुआपर्यन्तं कुलम् १३.४ अरबकिलोवाट्-घण्टाभ्यः अधिकं वितरणं कृतवन्तः of electricity to Zhejiang in July, a year-on-yeur increase of 38%, प्रभावी विद्युत्दाबं निवारयन्तु। चीनदक्षिणविद्युत्जालस्य “पश्चिमतः पूर्वपर्यन्तं विद्युत्सञ्चारस्य” विद्युत्सञ्चारस्य मात्रा अपि जुलैमासे अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत्र वर्षे वर्षे २९% वृद्धिः अभवत्, यस्मिन् स्वच्छ ऊर्जायाः ८५% अधिकं भागः अभवत्
स्मार्ट-सञ्चालनेन, अनुरक्षणेन च दक्षतायां सुधारः भवति । उपकेन्द्रसाधनानाम् ध्वनिचिह्नानां दूरस्थवास्तविकसमयनिरीक्षणं, बुद्धिमान् पहिचानः असामान्यस्थितीनां अलार्मं च... लिओनिङ्ग, अनहुई इत्यादिषु स्थानेषु उपकेन्द्रेषु राज्यग्रिड् सूचनासञ्चारउद्योगसमूहेन विकसितं सिजिझी ध्वनिमुद्रण ऑनलाइननिरीक्षणयन्त्रं सफलतया प्रयुक्तम् अस्ति | "पूर्वं वयं मानवकर्णैः श्रुत्वा निर्णयं कर्तुं अनुभवस्य उपरि अवलम्बन्ते स्म। अधुना उपकेन्द्रसाधनानाम् स्वरचिह्नलक्षणस्य वास्तविकसमयविश्लेषणं कर्तुं शक्नुमः, तथा च पारम्परिकपद्धत्याः अपेक्षया ३०% अधिका परिचयस्य सटीकता वर्तते राज्य ग्रिड सूचना तथा संचार उद्योग समूह शोध संस्थान विभाग के निदेशक किउ जेन के विद्युत शक्ति कृत्रिम बुद्धि के विकास।
वर्षस्य उत्तरार्धे विद्युत्-आपूर्ति-माङ्ग-स्थितिः का भविष्यति ? चीनविद्युत्परिषदः विश्लेषणस्य अनुसारं यथा यथा स्थूलनीतयः वर्धन्ते तथा च माङ्गलिका निरन्तरं पुनः पुनरुत्थानं भवति तथा तथा वर्षस्य उत्तरार्धे विद्युत्-उपभोगस्य निरन्तरं द्रुतगतिना च वृद्धिः विविधाः कारकाः समर्थयिष्यन्ति |. परन्तु २०२३ तमस्य वर्षस्य उत्तरार्धे उच्चाधारकारकं गृहीत्वा अस्य वर्षस्य उत्तरार्धे समग्रसमाजस्य विद्युत्-उपभोगस्य वृद्धि-दरः प्रायः ५% स्थिरः भविष्यति, वार्षिकवृद्धि-दरः च इति अपेक्षा अस्ति "प्रथमं उच्चं ततः स्थिरं" प्रवृत्तिं दर्शयिष्यति ।
(स्रोतः - जनदैनिकः - जनदैनिकः)
प्रतिवेदन/प्रतिक्रिया