समाचारं

याली विदेशीयभाषाविद्यालयस्य अण्डर-१३ फुटबॉल-दलः राष्ट्रिय-विजेतृत्वात् महता गौरवेण गृहं प्रत्यागच्छति: “अस्माभिः हुनान् परिसर-फुटबॉल-क्रीडायाः नाम सम्यक् कृतम्” इति ।

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाङ्गशा सायं समाचारः, चाङ्गशा, २४ अगस्तः (सर्वः मीडिया रिपोर्टरः झाओ ज़िमिंग्, संवाददाता झाङ्ग मोयु) २३ अगस्त दिनाङ्के २०२४ तमे वर्षे तृतीयचाइनायुवाफुटबॉललीगः (अतः परं "चाइनायुवालीगः" इति उच्यते) पुरुषाणां अण्डर-१३ राष्ट्रिय-अन्तिम-क्रीडा शेन्याङ्ग-नगरे आयोजिता पर्दा समाप्तम् अभवत् national championship, विद्यालयस्य स्थापनायाः अनन्तरं सर्वोत्तमः अभिलेखः निर्मितः । २४ तमे दिनाङ्के अपराह्णे अयं गर्वितानां फुटबॉल-किशोराणां समूहः चॅम्पियनशिप-ट्रॉफी-सहितं चाङ्गशा-नगरं प्रत्यागतवान् ।
यदि त्वं प्रयत्नं करोषि तर्हि त्वं फलं प्राप्स्यसि, त्वं च चॅम्पियनः भवितुम् अर्हसि ।
अपराह्णे प्रायः २ वादने यवाई-नगरस्य युवानः फुटबॉलक्रीडकाः आगमनभवनात् बहिः गतवन्तः तेषां परिवारः मित्राणि च, विद्यालयस्य नेतारः, प्रान्तीय-नगरपालिका-फुटबॉल-सङ्घस्य कर्मचारी च ये चिरकालात् प्रतीक्षन्ते स्म, ते पुष्पाणि प्रेषयित्वा जयजयकारं कृतवन्तः युवानां क्रीडकानां कृते।
"अस्मिन् क्रीडने आश्चर्यं आश्चर्यं च आसीत्, परन्तु वयं सर्वेषु पक्षेषु सर्वोत्तमं कृतवन्तः, इष्टं परिणामं च प्राप्तवन्तः।" तथा वैज्ञानिकप्रशिक्षणं धारयन्ति, अन्ते च भवन्तः चॅम्पियनशिपं जितुम् अर्हन्ति।
अस्मिन् वर्षे चीनयुवाचैम्पियनशिप-अण्डर-१३ राष्ट्रिय-अन्तिम-क्रीडायां ७२ दलाः भागं गृह्णन्ति, येषु व्यावसायिक-स्तराः, परिसर-फुटबॉल-सामाजिक-युवा-प्रशिक्षण-संस्थाः च सन्ति, ये चीनस्य फुटबॉल-युवा-प्रशिक्षण-अण्डर-१३ आयुवर्गस्य उच्चतम-स्तरस्य प्रतिनिधित्वं कुर्वन्ति गतवर्षे यावाई-अण्डर-१३-फुटबॉल-दलः प्रथमवारं चीनीय-युवा-चैम्पियनशिप-क्रीडायां भागं गृहीतवान्, शीर्ष-१२-परिणामान् च प्राप्तवान् “यदा वयं शीर्ष-१२-स्थानेषु अगच्छाम तदा अतीव कठिनं अनुभूतम्, अनेन अस्माभिः अवगतम् यत् वयं पारम्परिक-परिसर-फुटबॉल-दलेभ्यः भिन्नाः स्मः | तथा देशे सर्वत्र शीर्षव्यावसायिकपदकक्रीडादलानां कृते क्लबस्य युवाप्रशिक्षणपदे एकः निश्चितः अन्तरः अस्ति, दलस्य अधिकं शिक्षणं वर्धनं च आवश्यकम्” इति ।
ज्ञायते यत् चाङ्गशा-परिसरस्य फुटबॉल-दलेन सर्वदा अध्ययनं प्रशिक्षणं च आग्रहः कृतः यत् यवाई-इत्येतत् उदाहरणरूपेण गृहीत्वा क्रीडकाः स्वस्य दैनन्दिन-अध्ययन-कार्यं सम्पन्नं कृत्वा सप्ताहे षड्दिनानि यावत् प्रशिक्षणं करिष्यन्ति |. "ते साधारणबालानां अपेक्षया अधिकं परिश्रमं कुर्वन्ति। शिशिर-ग्रीष्म-अवकाशेषु तेषां विश्रामः नास्ति। ते स्पर्धां कुर्वन्ति वा प्रशिक्षणं वा कुर्वन्ति।"
कठिनप्रशिक्षणानन्तरं यवाई-अण्डर-१३-फुटबॉल-दलस्य प्रदर्शनम् अस्मिन् वर्षे उच्चस्तरं प्राप्तवान् अस्ति: ते समूह-चरणस्य द्वितीयस्थानं प्राप्तवन्तः, ते प्रथमवारं शाण्डोङ्ग-तैशान्-इत्यस्य अण्डर-१३-स्तरस्य "बेन्चमार्क-" इति चीनी-फुटबॉल-युवानां प्रशिक्षणम्" । नियमितसमये १-१ इति बराबरी-क्रीडायाः अनन्तरं यावाई-अण्डर-१३ इत्यनेन तनावपूर्ण-पेनाल्टी-शूटआउट्-क्रीडायां शेन्झेन्-२-क्लबं ५-४ इति स्कोरेन संकीर्णतया पराजितं कृत्वा सेमीफाइनल्-क्रीडायां सफलतया प्रवेशः कृतः । २० अगस्त-दिनाङ्के सेमीफाइनल्-क्रीडायां यवाई-अण्डर-१३-पक्षः पराजितः शेन्झेन् २ १-० इति स्कोरेन ०२८ युकाई प्रयोगः अण्डर १३ अन्तिमपक्षे नानचाङ्ग होङ्गचेङ्ग् अण्डर १३ इत्यनेन सह मिलितवान्, प्रथमं एकं गोलं हारयित्वा प्रतियुद्धं कृत्वा त्रीणि गोलानि कृत्वा नानचाङ्ग होङ्गचेङ्ग् अण्डर १३ इत्येव पराजितवती, चॅम्पियनशिपं च जित्वा ट्राफी।
"चैम्पियनशिपं जित्वा सर्वेषां संयुक्तप्रयत्नस्य परिणामः अस्ति। यद्यपि वयं विद्यालयरूपेण स्पर्धां कुर्मः तथापि वयं हुनान् परिसरस्य फुटबॉलस्य प्रतिनिधित्वं कुर्मः तथा च परिसरस्य फुटबॉलस्य नाम सम्यक् कर्तुं दायित्वं स्कन्धे धारयामः।
चॅम्पियनक्रीडकानां विकासः अपि च चॅम्पियनप्रशिक्षकाणां विकासः
पुनरागमनदलस्य मध्ये चाङ्गशा परिसरस्य फुटबॉलस्य पुरातनं मुखम् अपि अस्ति - याली विदेशीयभाषाविद्यालयस्य फुटबॉलदलस्य मुख्यप्रशिक्षकः जेङ्ग हू १९९४ तमे वर्षे महाविद्यालयात् स्नातकपदवीं प्राप्त्वा ज़ेङ्ग हू याली-मध्यविद्यालये प्रवेशं कृतवान् ।याली-मुख्यालयात् नान्या-पर्यन्तं, याली-युहुआ-पर्यन्तं, अधुना च याली-विदेशीयभाषापर्यन्तं, ज़ेङ्ग-हू-विद्यालयस्य कनिष्ठ-उच्चविद्यालयस्य फुटबॉल-दलस्य प्रशिक्षणस्य दायित्वं स्वीकृतवान् अस्ति ज़ेङ्ग हू ३० वर्षाणि यावत् अस्मिन् साधारणपदे कार्यं कुर्वन् ३० वर्षाणि यावत् फुटबॉलक्रीडायाः कृते समर्पितः अस्ति ।
२०१७ तमे वर्षे जेङ्ग हू आदानप्रदानार्थं अध्ययनार्थं च फ्रान्सदेशं गन्तुं चयनितः अभवत् चीनदेशं प्रत्यागत्य विद्यालये उत्तीर्णतां नियन्त्रणं च केन्द्रीकृत्य वैज्ञानिकसमग्रक्रीडाशैलीं आरब्धवान् । "अहं सर्वेभ्यः अस्मिन् आधारे सुधारं कर्तुं सुदृढं च कर्तुं ददामि, तत्सहकालं च स्वकीयानि वस्तूनि एकीकृत्य, न केवलं क्रीडकाः, अपितु युवानः प्रशिक्षकाः अपि जेङ्ग हू इत्यनेन उक्तं यत् दलं परिश्रमं कुर्वन् अस्ति, अधः-पर्यन्तं च अभवत्।" सर्वं सम्यक् कर्तुं पृथिवी।
नवम्बर् २०२० तमे वर्षे ज़ेङ्ग हू इत्यनेन याली विदेशीयभाषामध्यविद्यालयस्य फुटबॉलदलस्य नेतृत्वं कृत्वा राष्ट्रियकनिष्ठ उच्चविद्यालयस्य फुटबॉलचैम्पियनशिपं १८ तमे विश्व उच्चविद्यालयक्रीडाफुटबॉलपरीक्षणप्रतियोगिता च विजयी अभवत्, तथा च सः व्यक्तिगतरूपेण सर्वोत्तमप्रशिक्षकं प्राप्तवान्
अस्मिन् समये चीनयुवाप्रतियोगितायां ज़ेङ्ग हू दलनायकरूपेण कार्यं कृतवान् । "वेन् फैन् मम छात्रः युवा प्रशिक्षकः च अस्ति। एतादृशे विशाले राष्ट्रियस्पर्धायां तस्य प्रथमवारं दलस्य नेतृत्वं कृतवान्। यदा वयं काश्चन समस्याः सम्मुखीभवामः तदा वयं मिलित्वा संवादं करिष्यामः, चर्चां च करिष्यामः, अहं च तस्मै अपि प्रदास्यामि केचन सुझावाः ” इति ।
चतुर्वर्षपूर्वं सः राष्ट्रियविजेता प्रशिक्षकः आसीत् चतुर्वर्षेभ्यः अनन्तरं सः यः प्रशिक्षकः बहिः आनयत् सः अपि अस्य विषये अतीव प्रसन्नः अभवत् यत् "विद्यालये बालकाः प्रगतिम् अकुर्वन्, अस्माकं च स्तरः" इति प्रशिक्षकाणां कृते अपि निरन्तरं सुधारः अभवत् ।
अग्रिमपदस्य विषये ज़ेङ्ग हू इत्यनेन उक्तं यत् सः अधिकान् चॅम्पियनशिप-प्रशिक्षकान् अपि बहिः आनेतुं इच्छति - "मया बहवः चॅम्पियनशिप-क्रीडकाः बहिः आनिताः, अधुना मम चॅम्पियनशिप-प्रशिक्षकाः अपि सन्ति, परन्तु एकः एव पर्याप्तः नास्ति
प्रतिवेदन/प्रतिक्रिया