समाचारं

हाङ्गझौ-कर्मचारिणां कृते कायाकिंग्-भोजः : क्षियाङ्ग-नद्याः शतशः जनाः स्पर्धां कृतवन्तः, १९९० तमे दशके जन्म प्राप्य शिक्षकानां दलं प्रथमं स्थानं प्राप्तवान्

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता ली वेन्याओ

यदा शिक्षकाः, पुलिसकर्मचारिणः, कार्यालयकर्मचारिणः च प्रायः कायाकपैडलं गृहीत्वा तरङ्गानाम् उपरि सवाराः भवन्ति तदा तत् कीदृशं भविष्यति? अद्यैव गोङ्गशुमण्डलस्य क्षियाङ्गनद्याः एतादृशः दृश्यः मञ्चितः । अगस्तमासस्य २३ दिनाङ्के “अहं प्रथमः सशक्तस्य देशस्य कायाकल्पे अस्माकं स्वप्नान् अनुसृत्य” इति हाङ्गझौ-कर्मचारि-नौकायान-प्रतियोगिता सफलतया समाप्तवती अस्मिन् वर्षे प्रथमवारं प्रतियोगितायाः उन्नयनं नगरपालिकास्तरस्य आयोजने कृतम् अस्ति, यत्र गोङ्गशुमण्डलस्य, ज़िहूमण्डलस्य, बिन्जियाङ्गमण्डलस्य, युहाङ्गमण्डलस्य, लिन्पिङ्गमण्डलस्य, कियानताङ्गमण्डलस्य, फुयाङ्गमण्डलस्य, लिन'आन्मण्डलस्य, चुन'आनमण्डलस्य च प्रतिभागिनः आकर्षिताः सन्ति तथा जियाण्डे सिटी इति १७ दलानाम् १३० तः अधिकाः कर्मचारीक्रीडकाः भागं गृहीतवन्तः ।

प्रतियोगितायां पुरुषाणां महिलानां च एकलस्पर्धा, जलबसबोर्डदलप्रतियोगिता च अन्तर्भवति । सहसा क्षियाङ्गनद्याः उपरि शतशः नौकाः स्पर्धां कृतवन्तः, पालाः उड्डीयन्ते स्म, नदी वायुजलेन च परिपूर्णा आसीत्, रजततरङ्गाः प्रकाशन्ते स्म, दृश्यात् च आनन्दस्य जयजयकारः श्रूयते स्म ताइवानजलसन्धिस्य उभयतः उद्यमानाम् श्रमिकसङ्घस्य श्रमिकाः उत्साहिताः आसन्, नदीयां युद्धस्थितौ निकटतया ध्यानं ददति स्म

एकव्यक्तिपरियोजनायाः तुलने जलबसमण्डलपरियोजना, यस्याः पूर्णतायै ६ जनानां (४ पुरुषाः २ महिलाः च) आवश्यकता भवति, सर्वेषां रुचिं जनयति यतोहि अत्र अधिकं सामूहिककार्यस्य आवश्यकता भवति पादौ आवृत्तिः सुसंगता भवतु, पलटनं च न भवेत् इति कृत्वा प्रत्येकं दलं बहुधा विचित्रयुक्तीनां प्रयोगं करोति स्म : केचन लघु-सीटीः फलकस्य उपरि आनयन्ति स्म, चप्पल-आवृत्तिं एकीकृत्य सीटी-प्रयोगं कुर्वन्ति स्म, अन्ये तु "एकः द्वौ एकः" इति नाराम् उद्घोषयन्ति स्म भयंकरस्पर्धायाः अनन्तरं हाङ्गझौ शिक्षासङ्घस्य दलेन अन्ततः जलबसपैनलपरियोजनायां प्रथमं स्थानं प्राप्तम् ।

"वयं सर्वे शिक्षकाः स्मः, अधिकतया १९९० तमे दशके जन्म प्राप्नुमः, अस्याः स्पर्धायाः कृते अस्थायीरूपेण गठिताः अभवमः" इति दलस्य नेता जू जियान्मिन् चाओ न्यूज-सञ्चारकर्तृभ्यः अवदत् यत् दलस्य विजयस्य रहस्यं पूर्वस्य सङ्गणकस्य सहचरस्य पैडलिंग्-गति-अवलोकने, तस्य प्रयासे च अस्ति achieve synchronization "अपि च, प्रशिक्षणप्रक्रियायाः समये वयं पश्यामः यत् वाराः यथासम्भवं 'स्निग्धाः' भवेयुः। कोणः यथा लघुः भवति, तावत् अधिकं समयः रक्षितुं शक्यते।

यतो हि अस्मिन् वर्षे स्पर्धायाः व्याप्तिः परिमाणं च नूतनं उच्चतमं स्तरं प्राप्तवान्, अतः कायाकिंग् स्पर्धायां भागं गृह्णन्तः जलक्रीडायाः नवीनाः ये कदापि पादौ न स्पृष्टवन्तः, वरिष्ठाः जलक्रीडायाः दिग्गजाः ये बहुषु जलक्षेत्रेषु जाँचं कृतवन्तः, कायाकिंग् विश्वविजेता च सन्ति फुयाङ्ग-जिल्ला-व्यापारसङ्घस्य पक्षतः महिलानां एकल-कयाक्-क्रीडायां प्रथमस्थानं प्राप्तवती वाङ्ग-जिओयन् मूलतः झेजियांग-प्रान्तीय-नौका-दलस्य सदस्या आसीत्, सा एशिया-नौकायान-प्रतियोगितायां विश्वकप-क्रीडायां च प्रथमं स्थानं प्राप्तवती आसीत् ."2013 तमे वर्षे निवृत्तेः अनन्तरं दश वर्षाणि अभवन् It’s been able to kaak properly, and it’s very enjoyable and fun.”

क्षिटाङ्ग-नद्यां कायाक-यानेन पादचारेण गच्छन् वाङ्ग-जिओयन्-इत्ययं जलक्रीडाः प्रतियोगिता-क्रीडा-स्थलात् राष्ट्रिय-सुष्ठुता-मञ्चेषु गता इति दृष्ट्वा अतीव प्रसन्ना अभवत्, तटस्य समीपे बहवः युवानः किशोराः च स्पर्धाः पश्यन्तः, जयजयकारं कुर्वन्तः the athletes. "Kayaking यद्यपि नौकायानप्रकल्पः आलापः अस्ति तथापि वस्तुतः एषा तावत् कठिना नास्ति, तथा च जले क्रीडितुं इच्छन्तीनां जनानां कृते विशेषतया उपयुक्ता अस्ति। अतः अहं आशासे यत् प्रचारार्थं एतादृशाः अधिकाः राष्ट्रियकार्यक्रमाः क्रियन्ते अस्य परियोजनायाः स्वस्थविकासः।”

इयं स्पर्धा हाङ्गझौ श्रमिकसङ्घसङ्घस्य प्रायोजितः अस्ति तथा च गोङ्गशुमण्डलस्य श्रमिकसङ्घसङ्घस्य मेजबानी अस्ति । गोङ्गशु-जिल्ला-श्रमिकसङ्घस्य डोंगी-दलस्य नेता झेङ्ग-डोङ्गशेङ्ग्-इत्यनेन चाओ-न्यूज-सञ्चारमाध्यमेन उक्तं यत्, प्रतियोगितायाः भरणस्य सज्जतायाः च समये सर्वे अतीव उत्साहिताः आसन्, अतीव उत्साहेन च पञ्जीकरणं कृतवन्तः “तत्परतायाः एकमासस्य समये केचन दलाः पुनः पुनः प्रशिक्षकाणां सम्मिलितुं धनं दत्तवन्तः अहं केवलं उत्तमं अभ्यासं कर्तुम् इच्छामि, क्रीडायां च उत्तमं प्रदर्शनं कर्तुम् इच्छामि” इति ।

सः अवदत् यत् एतादृशानि क्रियाकलापाः आयोजयित्वा एकं कर्मचारिणां सांस्कृतिकक्रियाकलापानाम् समृद्धीकरणम्, अपरं च कायाकिंग् परियोजनायाः उपयोगेन जनसमूहं जलक्रीडायाः समीपं आनेतुं। गोङ्गशु-नगरस्य मूलनिवासी इति नाम्ना झेङ्ग डोङ्गशेङ्गः अपि कायाकिंग्-यानस्य उपयोगं कृत्वा यत्र सः दीर्घकालं यावत् निवसति तत्र वीथिः भिन्नदृष्ट्या द्रष्टुं शक्नोति, भिन्नं आकर्षणं च आविष्कृतवान्: नदीयाः उभयतः पदयात्रिकाणां सुन्दरं दृश्यं, तथा च जलस्य माध्यमेन गच्छन् । “अस्मिन् वर्षे वयं कायाकिंग् इत्यस्य उपयोगं अधिकानि जलक्रीडासंभावनानि अन्वेष्टुं कर्तुं गच्छामः” इति सः स्मितं कृतवान् यत्, “गोङ्गशुमण्डले नदीयां जलक्रीडायाः परम्परां वयं निरन्तरं निर्वाहयिष्यामः, भविष्ये च वयं परिश्रमं करिष्यामः। अधिकजटिलानां रोचकानाञ्च जलक्रीडाप्रतियोगितानां आतिथ्यं कर्तुं उन्नयनं कुर्वन्तु” इति ।

(चित्र गोंगशु जिला ट्रेड यूनियन महासंघ द्वारा प्रदत्तम्)

"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।

प्रतिवेदन/प्रतिक्रिया