समाचारं

"हिंसकवार्ता" इत्यनेन परिचितः प्रसिद्धः अभिनेता: अभिनयात् निलम्बितः

2024-08-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासस्य २४ दिनाङ्के सायंकाले
अभिनेता झाङ्ग हाओवेइ इत्यनेन एतां वार्ताम् अन्तर्जालद्वारा भग्नम्
पुनः प्रतिक्रियां ददातु
झाङ्ग हाओवेई इत्यनेन स्वस्य सामाजिकखाते प्रकरणस्य दाखिलीकरणपत्रं, मध्यस्थतापत्रं, गैर-आपराधिक-अभिलेख-प्रमाणपत्रं च प्रकटितम्, यत् यः व्यक्तिः अस्य घटनायाः कारणं कृतवान् सः एव व्यक्तिः यस्य सह सः वृद्धः अभवत्, ते च आर्थिकविवादस्य कारणेन परस्परं विरुद्धाः अभवन्, तथा च अन्ते ते तस्य विरुद्धं मिथ्या आरोपं कृतवन्तः। तस्मिन् एव काले सः स्वस्य अभिनयकार्यं स्थगयित्वा मुकदमस्य समाधानं करिष्यामि, जनसामान्यं प्रति व्याख्यानं दास्यति इति अवदत् ।
स्रोतः : झाङ्ग हाओवेई वेइबो
पूर्वं निवेदितम्
१९ अगस्त दिनाङ्के एकेन स्वमाध्यमेन सामाजिकखाते गपशप-अभिलेखानां बहुविध-स्क्रीनशॉट्-पत्राणि स्थापितानि, येन सूचितं यत् "किङ्ग् यू निआन्" इति टीवी-श्रृङ्खलायाः कृते प्रसिद्धः अभिनेता झाङ्ग-हाओवेइ-इत्यस्य कर-चोरी-शङ्का, वेश्यावृत्तेः आयोजनस्य च शङ्का आसीत् नामकरणनामस्य एतत् बृहत्प्रमाणं प्रकाशनं प्रकाशितस्य अनन्तरं तत्क्षणमेव उष्णसन्धानसूचौ दृश्यते स्म, नेटिजनानाम् मध्ये उष्णविमर्शं च प्रेरितवान्
स्व-माध्यम-रिपोर्ट्-अनुसारं एते गपशप-अभिलेखाः झाङ्ग-हाओवे-इत्यस्य मित्राणां कार्य-सहभागिनां च मध्ये पाठ-वार्तालापः, रिकार्डिङ्ग्-इत्येतत् च इति शङ्का अस्ति, अन्यः भागः च झाङ्ग-हाओवे-इत्यस्य १ भुक्तिं करिष्यति इति शङ्का अस्ति मिलियनं च व्यक्तिगत आयस्य उपरि "करपरिहारः" प्रत्यागच्छति। एतेषां प्रकाशनानां विवरणात् न्याय्यं चेत्, यदि सामग्रीः सर्वाणि सत्यानि सन्ति तर्हि निःसंदेहं तस्य व्यक्तिस्य कृते "वास्तविकमुद्गरः" अस्ति यः उजागरितः आसीत्
Jiangsu Fade Dongheng Law Firm इत्यस्य वरिष्ठः भागीदारः वकीलः Lan Tianbin इत्यनेन Jimu News इति संवाददात्रेण सह साक्षात्कारे उक्तं यत् यदि श्वसनकर्ताना उल्लिखितः "शिरः संसाधनानाम् एकीकरणं" सत्यं भवति, यदि च एतानि कार्याणि क्रियन्ते तर्हि श्वसनकर्ता ते भवितुम् अर्हन्ति वेश्यावृत्तेः आयोजनस्य, वेश्यावृत्तेः आयोजने सहायतायाः वा, वेश्यावृत्तेः लोभनस्य, आश्रयस्य, प्रवर्तनस्य वा शङ्का भवति, अपराधिकरूपेण उत्तरदायी भविष्यति
वकीलः लान् तियानबिन् अवदत् यत् यदि यः व्यक्तिः उजागरितः सः गपशप-अभिलेखे अवदत् यत् "१० लक्षं भुक्तं भविष्यति, ५ लक्षं च प्रत्यागमिष्यति" इति सत्यम्, यदि एतानि कार्याणि क्रियन्ते तर्हि कर-चोरी-शङ्का भवितुं शक्नोति
वकीलः लान् तियानबिन् इत्यनेन अपि एतत् बोधितं यत् यदि उपर्युक्तानि प्रकाशनानि मिथ्यानि सन्ति तर्हि यः व्यक्तिः प्रकाशनानि कृतवान् तस्य मानहानिस्य शङ्का वर्तते। "जनसुरक्षाप्रशासनदण्डकानूनस्य अनुसारं" यः कोऽपि प्रकटतया अन्येषां अपमानं करोति अथवा अन्येषां निन्दां कर्तुं तथ्यं कल्पयति, सः पञ्चदिनाधिकं न निरुद्धः भविष्यति अथवा यदि परिस्थितिः अधिका गम्भीरा भवति तर्हि सः निरुद्धः भविष्यति पञ्चदिनात् न्यूनं न किन्तु १० दिवसेभ्यः अधिकं न, ५०० युआन् इत्यस्मात् अधिकं न दण्डः अपि भवितुं शक्नोति।
वकीलः लान् तियानबिन् इत्यनेन अपि दर्शितं यत् यदि प्रकाशनस्य सामग्री मिथ्या सिद्धा भवति तर्हि उजागरितः व्यक्तिः आपराधिकनिजी अभियोजनं दातुं शक्नोति।
१९ दिनाङ्के सायं ५ वादने झाङ्ग हाओवेई स्टूडियो इत्यस्य आधिकारिकलेखेन अस्य विषयस्य प्रतिक्रिया प्रकाशिता । स्टूडियो प्रथमं बोधयति स्म यत् "करविषयेषु वयं सर्वदा उचितं कानूनी च कर-देयता इति सिद्धान्तस्य पालनम् अकरोम । कर-चोरी सर्वथा नास्ति । वयं कर-देयता-प्रमाणपत्रं निर्गतवन्तः । ये स्वच्छतां कुर्वन्ति ते स्वयमेव स्वच्छतां करिष्यन्ति . कृपया बहुमतस्य नेटिजनस्य निरीक्षणं कुर्वन्तु।"
झाङ्ग हाओवेई स्टूडियो इत्यस्य सामाजिकलेखस्य स्क्रीनशॉट्
झाङ्ग हाओवेइ इत्यस्य स्टूडियो इत्यनेन अपि प्रकाशितं यत् अस्मिन् प्रकाशने आपराधिकप्रकरणं सम्मिलितम् अस्ति "वयं सप्ताहपूर्वमेव पुलिसं आहूय अनुवर्तनपरिणामस्य प्रतीक्षां कुर्मः। यतः प्रकरणस्य प्रक्रिया क्रियते, अतः अधुना वयं केचन विवरणानि प्रकटयितुं असमर्थाः स्मः।" ."
पश्चात् झाङ्ग हाओवेई स्वयमेव स्टूडियोस्य वेइबो इति पाठं पुनः ट्वीट् कृतवान् यत् "ये स्वच्छाः सन्ति ते स्वयमेव स्वच्छाः भविष्यन्ति" इति ।
स्व-माध्यम-प्रकाशनस्य प्रतिक्रियारूपेण कलाकार-स्टूडियो-संस्थायाः अफवाः खण्डनस्य च प्रतिक्रियारूपेण बहवः नेटिजनाः अवदन् यत् - "पक्षं न गृहीत्वा पुलिस-घोषणायाः प्रतीक्षां कुर्वन्तु" इति "किङ्ग् यू निआन्" इत्यस्य प्रशंसकाः चिन्तिताः आसन् : "किं एतत् प्रभावितं करिष्यति किङ्ग् यू नियान ३"! "
स्रोत |.Jimu News, @张昊伟 व्यक्तिगत सामाजिक खाता
प्रतिवेदन/प्रतिक्रिया