समाचारं

अमेजनस्य मुख्यकार्यकारी एण्डी जैसी : एआइ सहायकः अमेजन क्यू वर्षे प्रायः ४५०० विकासकानां कार्यस्य रक्षणं कर्तुं शक्नोति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House News इत्यनेन अगस्तमासस्य २४ दिनाङ्के अमेजनस्य मुख्यकार्यकारी एण्डी जैसी इत्यनेन कालमेव स्वस्य लिङ्क्डइनपृष्ठे पोस्ट् कृतम् यत् अमेजनस्य जननात्मकं एआइ विकाससहायकं “अमेजन क्यू” इत्येतत् आन्तरिकप्रणाल्यां एकीकृत्य, नूतनस्य कोडरूपान्तरणकार्यस्य अमेजन क्यू इत्यस्य उपयोगेन जावा १७ मध्ये एप्लिकेशनस्य उन्नयनस्य औसतसमयः प्रायः ५० विकासकदिनात् कतिपयेषु घण्टेषु न्यूनीकृतः अस्ति, येन वर्षे ४५०० विकासकानां कार्यस्य रक्षणं भवति इति अनुमानितम्

"सॉफ्टवेयरविकासदलानां कृते एकं क्लिष्टं (किन्तु महत्त्वपूर्णं) कार्यं आधारसॉफ्टवेयरस्य अद्यतनीकरणम् अस्ति। एतत् नूतनविशेषतानां कार्यं नास्ति, तथा च एतत् न अनुभूयते यत् भवान् अनुभवं अग्रे चालयति। Amazon Q अस्माकं GenAI सॉफ्टवेयरम् अस्ति विकाससहायकः एतेषु कठिनकार्येषु किञ्चित् प्रकाशं आनेतुं प्रयतते” इति ।

IT House इत्यस्य पूर्वप्रतिवेदनानुसारं गतवर्षस्य नवम्बरमासस्य २९ दिनाङ्के अमेजन इत्यनेन कम्पनीयाः वार्षिक AWS Reinvent सम्मेलने Amazon Q इति नूतनं chatbot प्रारम्भं कृतम् अस्ति

Amazon Q एकः नूतनः जननात्मकः AI-सहायता-सेवा अस्ति या कर्मचारिणः प्रश्नानाम् उत्तरं प्राप्तुं, समस्यानां समाधानं कर्तुं, सामग्रीं जनयितुं इत्यादिषु कम्पनीयाः आँकडानां विशेषज्ञतायाः च शीघ्रं उपयोगेन सहायं कर्तुं शक्नोति, तथा च उद्यमग्राहकानाम् व्यवसायानुसारं अनुकूलितं कर्तुं शक्यते।

तेषु Amazon Q Code Transformation विद्यमानसङ्केतस्य विश्लेषणं करोति, परिवर्तनस्य अनुशंसा करोति, तान् कार्यान्वयति च । एतत् संकुलनिर्भरतां अद्यतनीकर्तुं, पुरातनं अकुशलं च कोडं परिवर्तयितुं, सुरक्षाप्रथाः च समावेशयितुं शक्नोति ।