समाचारं

गृहपञ्जीकरणपुस्तकानि प्राचीनवस्तूनि भवितुम् अर्हन्ति इति विशेषज्ञाः वदन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव नागरिककार्यालयेन "विवाहपञ्जीकरणविनियमानाम् (टिप्पणीनां कृते संशोधितमसौदा)" इति मसौदे सार्वजनिकरूपेण जनमतं याचितवती, यस्मिन् विवाहपञ्जीकरणार्थं गृहपञ्जीकरणपुस्तकानां रद्दीकरणम् इत्यादयः नूतनाः प्रावधानाः व्यापकं ध्यानं आकर्षितवन्तः २३ अगस्त दिनाङ्के हुबेई सामाजिकविज्ञानस्य अकादमीयाः शोधकः फेङ्ग गुइलिन् @ Economic View Live इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् सूचनाकरणस्य बृहत् आँकडानां व्यापकप्रयोगेन गृहपञ्जीकरणपुस्तकं प्राचीनं भूत्वा तस्मात् निवृत्तं भवितुम् अर्हति इतिहासस्य मञ्चः ।

फेङ्ग गुइलिन् इत्यनेन उक्तं यत् गृहपञ्जीकरणपुस्तकानां प्रारम्भिकः उपयोगः स्थितिस्य प्रतीकः आसीत् तथापि परिचयपत्रस्य उद्भवानन्तरं गृहपञ्जीकरणपुस्तकानां भूमिका बहु दुर्बलतां प्राप्तवती अस्ति अधुना जनाः कुत्रापि गच्छन्ति, यथा व्यापारे यात्रायां वा होटेलेषु गच्छन्ते सति ते केवलं स्वस्य परिचयपत्रं दर्शयितुं शक्नुवन्ति। यद्यपि वर्तमानगृहपञ्जीकरणपुस्तकम् अद्यापि आवासव्यवहारेषु, ज्ञातित्वस्य प्रमाणेषु, बालविद्यालयशिक्षणे च भूमिकां निर्वहति तथापि दीर्घकालं यावत् सूचनायुगस्य आगमनेन सह विशेषतः बृहत्दत्तांशसदृशानां उन्नतप्रौद्योगिकीनां साक्षात्कारः व्यापकप्रयोगश्च, तत् will अनेकाः दीर्घाः जटिलाः च प्रक्रियाः न्यूनीकृताः भविष्यन्ति, तथा च कागदाधारितकार्यालयपद्धतयः यथा गृहपञ्जीकरणपुस्तकानि प्रतिस्थापितानि भविष्यन्ति।

अवगम्यते यत् २०१९ तमे वर्षे एव ग्वाङ्गडोङ्ग-प्रान्तीयजनसुरक्षाविभागेन इलेक्ट्रॉनिकनिवासीगृहपञ्जीकरणप्रमाणपत्रं प्रारब्धम्, यत् गृहप्रमुखानाम्, प्रत्येकस्य गृहसदस्यस्य च कृते इलेक्ट्रॉनिकनिवासीगृहपञ्जीकरणप्रमाणपत्राणि जनयिष्यति, येषां कृते ग्वाङ्गडोङ्गद्वारा निर्गतं निवासीगृहपञ्जीकरणपुस्तकं प्राप्तम् अस्ति इलेक्ट्रॉनिकगृहपञ्जीकरणप्रमाणपत्राणां उपयोगेन धारकस्य, गृहपञ्जीकरणसूचनायाः, गृहसदस्यसम्बन्धस्य च सत्यापनार्थं भवितुं शक्यते। २०२२ तमे वर्षे चोङ्गकिङ्ग् जनसुरक्षाब्यूरो इत्यनेन “इलेक्ट्रॉनिकगृहपञ्जीकरणपुस्तकम्” अपि प्रारब्धम् । तदतिरिक्तं वयं भवद्भ्यः विविधानि व्यक्तिगतविद्युत्वाउचराः अपि प्रदामः यथा परिचयपत्राणि, वाहनचालनअनुज्ञापत्राणि, निवासस्य अनुज्ञापत्राणि च।