समाचारं

गुआंगक्सी वुक्सुआन् पुलिस : राष्ट्रियक्रीडकस्य वु यान्नी इत्यस्य निन्दां कर्तुं बहुवारं अफवाः प्रसारयितुं एकः पुरुषः गृहीतः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ऑनलाइन-अफवानां, ऑनलाइन-हिंसायाः च निवारणाय लोकसुरक्षा-मन्त्रालयस्य विशेष-अभियानस्य प्रासंगिक-नियोजन-आवश्यकतानां अनुरूपं, वुक्सुआन्-पुलिसः अद्यैव ऑनलाइन-हिंसायाः एकस्य प्रकरणस्य अन्वेषणं कृत्वा तस्य निवारणं कृतवान् यत् दुर्भावनापूर्वकं राष्ट्रिय-क्रीडकानां निन्दां कृतवान्

अस्मिन् लेखे चित्राणि सर्वाणि Ping An Wuxuan WeChat आधिकारिकखातेः चित्राणि सन्ति

अद्यैव वुक्सुआन् इन्टरनेट् पुलिस इत्यनेन स्वकार्यस्य समये ज्ञातं यत् नेटिजनः "कियान्शान् यिक्सुफेङ्ग् प्रशंसकाः" "अद्यस्य टौटियाओ" मञ्चे दुर्भावनापूर्णानि निन्दां निन्दां च लेखान् प्रकाशितवान्, राष्ट्रिय एथलीट् वु यान्नी। तस्य प्रतिक्रियारूपेण वुक्सुआन्-पुलिसः शीघ्रमेव अन्वेषणं प्रारब्धवान्, संदिग्धस्य लिआङ्ग-मौमौ-इत्यस्य पहिचानं कृत्वा तं गृहीतवान् । अन्वेषणानन्तरं लिआङ्ग मौमौ (पुरुषः, ४७ वर्षीयः) दुर्भावनापूर्वकं सूचनां कल्पयित्वा अन्येषां प्रकटरूपेण निन्दां कृतवान्, येन नकारात्मकः सामाजिकः प्रभावः अभवत्, तस्य व्यवहारे अन्तर्जालस्य क्रमं बाधितं, अन्येषां प्रकटतया अपमानं, निन्दां च कृतम् इति शङ्का अस्ति

प्रश्नोत्तरं लिआङ्गः स्वस्य अवैधव्यवहारं स्वीकृतवान् । सम्प्रति संदिग्धः लिआङ्ग मौमोउ इत्यस्य प्रशासनिकरूपेण वुक्सुआन् पुलिसैः कानूनानुसारं निरुद्धः अस्ति, अस्य प्रकरणस्य अग्रे अन्वेषणं क्रियते।

पुलिस स्मरण

अन्तर्जालः अवैधस्थानं नास्ति जनसुरक्षाअङ्गाः विधिनानुसारं मिथ्यावक्तव्यप्रकाशनार्थं, सामाजिकव्यवस्थां बाधितुं, अन्येषां निन्दां कर्तुं इत्यादिषु अन्तर्जालस्य उपयोगस्य विषये दृढतया व्यवहारं करिष्यन्ति। यदि परिस्थितयः गम्भीराः सन्ति, प्रतिकूलप्रभावं च जनयन्ति तर्हि सार्वजनिकसुरक्षाअङ्गाः कानूनानुसारं कानूनीदायित्वं स्वीकुर्वन्ति। बहुसंख्यकं नेटिजनाः सचेतनतया दुर्सूचनानां प्रतिरोधं कुर्वन्तु, अफवाः न निर्मातव्याः, न प्रसारयन्तु, न विश्वासयन्तु, संयुक्तरूपेण स्वच्छं ऑनलाइन-वातावरणं च निर्वाहयन्तु ।