समाचारं

Microsoft Edge ब्राउजर् गोल-ट्याब्-विशेषतां अप्रचलयिष्यति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ अगस्तदिनाङ्के वार्तानुसारं प्रौद्योगिकीमाध्यमेन NeoWin इत्यनेन कालमेव (अगस्त २३) ज्ञापितं यत् अस्मिन् सप्ताहे Microsoft इत्यनेन विमोचिते Edge 128 stable browser update इत्यस्मिन्,स्पष्टतया उक्तं यत् गोलकोणयुक्तं "प्लवमानं" ट्याब् विशेषता रद्दं भविष्यति ।

माइक्रोसॉफ्ट् इत्यनेन २०२२ तमे वर्षे माइक्रोसॉफ्ट एज ब्राउजर् इत्यस्य पुनः परिकल्पना कृता यत् समग्रशैलीं विण्डोज ११ प्रणाल्याः समग्रसौन्दर्यशास्त्रस्य अनुरूपं भवति

यदा उपयोक्तारः सम्प्रति Edge ब्राउजर् मध्ये "edge://flags/#edge-visual-rejuv-rounded-tabs" इति पृष्ठं गच्छन्ति तदा एतत् प्रदर्शयिष्यति "एषः ध्वजः ब्राउजर् ट्याब्स् गोलबटन् भवितुं समायोजयितुं शक्नोति। एतत् विशेषता निरस्तं भविष्यति।" शीघ्रमेव।" . - मैक, विण्डोज, लिनक्स"।

IT House इत्यनेन २०२३ तमे वर्षे मार्चमासे उक्तं यत् Microsoft इत्यनेन Edge Canary संस्करणं ११३.०.१७४३.० इत्यत्र द्वौ स्विचौ योजितौ, येन उपयोक्तारः निर्णयं कर्तुं शक्नुवन्ति यत् विण्डोज/टैब्स् इत्यस्य गोलकोणस्य डिजाइनं चालू कर्तव्यम् इति

स्रोतः - IT Home