समाचारं

"अन्तिमसंस्कारशाला पुष्पटोकरीनां कृते १३,८०० युआन् शुल्कं गृह्णाति" इति विषये अन्वेषणस्य प्रगतिः का अस्ति? नागरिककार्याणां ब्यूरो प्रतिक्रियाम् अददात्!

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० जुलै दिनाङ्के "अन्त्येष्टिगृहं अष्टपुष्पटोकीनां कृते १३,८०० युआन् शुल्कं गृह्णाति" इति विषये अन्तर्जालमाध्यमेषु उष्णविमर्शः उत्पन्नः । तस्य प्रतिक्रियारूपेण जिनाननागरिककार्याणां ब्यूरो इत्यनेन तस्मिन् एव दिने एकं ब्रीफिंग् जारीकृतं यत् अन्त्येष्टिसेवाशुल्कस्य विषये ऑनलाइन-रिपोर्ट्-मध्ये ध्यानं दत्त्वा जिनान-नागरिक-कार्याणां ब्यूरो-संस्थायाः महत्त्वं दत्तं, नगरपालिका-अन्त्येष्टि-शालाभ्यः प्रभावीरूपेण प्रदातुं अपेक्षितम् मृतकस्य अन्त्येष्टिसेवाः, मृतस्य सम्यक् संचालनं च तदनन्तरं ऑनलाइन-रूपेण निवेदितानां विषयाणां गम्भीरं अन्वेषणं कर्तुं अन्वेषणदलस्य स्थापना कृता अस्ति। उपर्युक्तस्य ब्रीफिंग् इत्यस्य मासाधिकं व्यतीतम् अस्ति अन्वेषणस्य प्रगतिः कथं अस्ति। किं केचन निष्कर्षाः सन्ति ?

23 अगस्तस्य अपराह्णे दवन न्यूजस्य एकः संवाददाता जिनान नागरिककार्याणां ब्यूरो इत्यस्य सामाजिककार्याणां विभागेन सह सम्पर्कं कृतवान् कर्मचारिणः प्रतिक्रियाम् अददात् यत् ब्यूरो इत्यस्य अन्वेषणदलेन निगरानीयवीडियो इत्यस्य समीक्षा कृता अस्ति तथा च सम्बन्धितविभागेभ्यः प्रारम्भिकं समाधानं प्रस्तावितं अस्ति present, the relevant provincial and municipal departments अस्य अन्वेषणस्य अधीनं अस्ति तथा च अद्यापि प्रासंगिकपरिणामानां प्रतिक्रिया नास्ति।

पूर्वं वार्ता, नेटिजनाः पोस्ट् कृतवन्तः यत् कर्करोगेण सह युद्धं कुर्वन् लघुदूतः "लिटिल् एप्पल्" जिनान्-नगरे मृतः, तस्य माता च जिनान्-अन्त्येष्टि-शालायाः कृते शोक-भवने बालस्य कृते केचन पुष्पाणि व्यवस्थापयितुं पृष्टवती, परन्तु अष्टपुष्प-टोकरीणां शुल्कं १३,८०० युआन् आसीत् .

एकस्मिन् चित्रे दृश्यते यत् द्वौ पक्षौ जिनान् अन्त्येष्टिगृहे १० जुलै २०२४ दिनाङ्के दाहसंस्कारं कर्तुं सहमतौ अभवताम् ।वैकल्पिकसेवास्तम्भे दर्शयति यत् जागरणकक्षे पुष्पाणां मूल्यं १३,८०० युआन् अस्ति