समाचारं

भवतः करियर-जीवने त्रिवारं ६५ विजयाः? इतिहासे केवलं जोर्डन्, पिप्पेन्, करी, कोबे जेम्स् इत्येतयोः कृते द्विगुणं भवति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एनबीए नियमितसीजनस्य ८२ क्रीडाः सन्ति सामान्यतया यत् दलं ६० तः अधिकानि विजयानि जितुम् अर्हति तत् केषुचित् ऋतुषु कस्यापि दलस्य ६० तः अधिकाः विजयाः अपि न भवन्ति । यदि ६५ अधिकानि क्रीडाः जितुम् अर्हति तर्हि ऐतिहासिकदृष्ट्या सशक्तं दलं भविष्यति ।, इतिहासे केवलं प्रायः विंशतिः दलाः सन्ति ये एतत् पराक्रमं प्राप्तवन्तः ।

यतो हि एकस्मिन् ऋतौ ६५ अधिकानि क्रीडासु विजयः खलु दुर्लभः, तस्मात् क्रीडकस्य कृते स्वस्य करियर-जीवने एकवारं तत् कर्तुं महत्, क्रीडकानां कृते द्विवारं तत् कर्तुं अपि दुर्लभतरम्, तथा च एकमात्रं क्रीडकाः ये त्रिवारं कर्तुं शक्नुवन्ति ते सन्ति जोर्डन्, पिपेन्, करी च ।तेषु त्रयः त्रिवारं ६५+ विजयं प्राप्तुं समर्थाः अभवन्, मुख्यतया वंशदलद्वयं, बुल्स् वंशः, वारियर्स् वंशः च इति कारणतः ।

जॉर्डन्, पिप्पेन् च बुल्स-वंशस्य द्वौ कोरौ स्तः बुल्स्-वंशः तेषां नेतृत्वे द्वौ त्रीणि क्रमशः चॅम्पियनशिपौ जित्वा । १९९१-९२ तमस्य वर्षस्य सत्रे जोर्डन्, पिप्पेन् च बुल्स-क्लबस्य नेतृत्वे ६७ विजयाः १५ हानिः च इति दल-इतिहासस्य सर्वोत्तम-अभिलेखं प्राप्तवन्तौ । १९९५-९६ तमस्य वर्षस्य सत्रे जॉर्डन्-नगरस्य पुनरागमनानन्तरं बुल्स्-क्लबः ७२ विजयानां १० हानिनां च अभिलेखं स्थापयित्वा इतिहासे सर्वोत्तम-अभिलेखस्य नूतनं अभिलेखं स्थापितवान्, ७०-तमेभ्यः अधिकेभ्यः क्रीडासु विजयं प्राप्तवान् प्रथमं दलं च अभवत् १९९६-९७ ऋतौ बुल्स्-क्लबः अन्ये ६९ क्रीडासु विजयं प्राप्तवान्, ७० क्रीडासु विजयं प्राप्तुं केवलं एकं विजयं दूरम् ।