समाचारं

उपाधिप्राप्त्यर्थं शङ्घाई शेन्हुआ-सङ्घस्य बाधाः सन्ति! १९ दिवसेषु ६ क्रीडाः, २ गृहे, ४ दूरे च, १२ जनाः राष्ट्रियदलेन आहूताः

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अर्धवर्षाधिकं यावत् घोरयुद्धस्य अनन्तरं २०२४ तमस्य वर्षस्य चीनीयसुपरलीग्-सीजनस्य अन्तिमपदे प्रविष्टम् अस्ति । सम्प्रति लीगे ६ गोलानि अवशिष्टानि सन्ति, अतः क्रमेण चॅम्पियनशिपस्य स्थितिः स्पष्टा अभवत् । शाङ्घाई-नगरस्य द्वौ दलौ, शाङ्घाई-शेनहुआ, शाङ्घाई-हाइगङ्ग् च, अस्मिन् सत्रे चॅम्पियनशिप-क्रीडायाः मुख्यदावेदारौ अभवताम् । यद्यपि, चेङ्गडु चेङ्गडु अद्यापि सिद्धान्ततः चॅम्पियनशिपस्य स्पर्धायाः सम्भावना अस्ति । परन्तु वर्तमानस्थितेः आधारेण २०२४ तमस्य वर्षस्य सत्रे वल्कनकपस्य निस्तारणं शाङ्घाईनगरे भविष्यति इति महती सम्भावना अस्ति ।

एकः दिग्गजदलः इति नाम्ना शङ्घाई शेन्हुआ, स्लुत्स्की इत्यस्य नेतृत्वे अस्मिन् ऋतौ पूर्वऋतुषु अपेक्षया भिन्नप्रकारस्य फुटबॉलक्रीडां कृतवान्, एकदा च दीर्घकालं यावत् क्रमाङ्कनस्य नेतृत्वं कृतवान् किं रोचकं यत् नूतने सत्रे शङ्घाई हैगङ्गः अपि प्रशिक्षकपरिवर्तनानन्तरं पूर्वऋतुभ्यः भिन्नं फुटबॉलक्रीडां कृतवान् । सम्प्रति शङ्घाई हैगङ्गः ६३ अंकैः प्रथमस्थाने अस्ति यत्र २४ क्रीडाः, २० विजयाः, ३ सममूल्याः, १ हानिः च इति अभिलेखः अस्ति । शाङ्घाई शेन्हुआ २४ क्रीडासु ६१ अंकैः, १९ विजयैः, ४ बराबरीभिः, १ हारैः च क्रमेण द्वितीयस्थानं प्राप्नोति । परन्तु चॅम्पियनशिप-स्थितेः दृष्ट्या हैगाङ्ग-इत्यस्मात् अपि दुष्टतरं नास्ति, अथवा तस्मात् अपि उत्तमं नास्ति ।