समाचारं

गठनस्य परिवर्तनम् ! रियल मेड्रिड् इत्यस्य १२ कोटिप्रतिभाः परित्यक्ताः, एन्चेलोट्टी आश्चर्यजनकं कदमम् अकरोत्, न आश्चर्यं यत् क्रीडकाः गन्तुम् इच्छन्ति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव स्पेनदेशस्य मीडिया एस्पेन् इत्यनेन आनयितानां नवीनतमवार्तानुसारम्। रियल मेड्रिड् आगामिषु कार्यक्रमे स्वस्य गठनं परिवर्तयिष्यति यतोहि दलस्य अग्रे संरचना अयुक्ता अस्ति। तथा च क्रीडायाः समये बहवः अग्रेसराः वामे सङ्कीर्णाः भवन्ति, येन तेषां बलस्य पूर्णतया उपयोगः न भवति । लीगस्य प्रथमः दौरः प्रमाणम् आसीत्, एतस्याः स्थितिः समाधानार्थं प्रशिक्षकः एन्चेलोट्टी स्वस्य मस्तिष्कं व्याघ्रितवान् ।

ऋतुस्य आरम्भात् पूर्वं दलस्य केन्द्रस्य अभावस्य दोषान् आच्छादयितुं एन्चेलोट्टी इत्यनेन पक्षक्रीडकानां निरन्तरं धावनस्य, क्रीडायाः समये स्थानपरिवर्तनस्य च पद्धतिः अपि स्वीकृता, यत्र पक्षद्वयस्य दबावस्य उपयोगेन परिष्करणं प्राप्तुं शक्यते परिणाम। परन्तु स्पष्टतया यूरोपीयसुपरकपस्य परिणामान् विहाय लालिगा-क्रीडायां पुनरागमनस्य दिनचर्या प्रतिद्वन्द्वीभिः तत्क्षणमेव दृष्टा । रियल मेड्रिड् इत्यनेन तेषां प्रतिद्वन्द्वीनां विरुद्धं संघर्षः कृतः येषां बलं स्वस्य बलात् दूरं न्यूनम् आसीत्, येन बहवः प्रशंसकाः चिन्ताम् आरब्धवन्तः । प्रशिक्षकदलस्य अपि मतं यत् यदि ते एतां क्रीडाशैलीं निरन्तरं प्रयुञ्जते तर्हि नूतने सत्रे प्रदर्शने प्रतिगमनं अधिकतया प्राप्स्यति, तावत्पर्यन्तं रियलमेड्रिड् कृते जनमतं विनाशकारी भविष्यति।