समाचारं

सुपरस्टारस्य निदानं विलम्बेन अभवत्! अश्रुपूर्ण विदाई

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११९ जनानां मृत्योः शङ्का अस्ति, सुप्रसिद्धाः कम्पनयः पुनः अन्वेषणस्य अधीनाः सन्ति

इङ्ग्लैण्ड् पुरुषराष्ट्रदलस्य पूर्वप्रशिक्षकः स्वेन् गोलान्·एरिक्सनः अद्यैव स्वस्य वृत्तचित्रे विश्वस्य विदां कृतवान् । अग्नाशयस्य कर्करोगेण पीडितः सः जीवनस्य अन्त्यस्य समीपे अस्ति । सः श्रान्तस्मितेन कॅमेरा-अभिमुखः भूत्वा शनैः अवदत्- "आशासे भवन्तः मां स्मर्तुं शक्नुवन्ति" इति ।

अस्य वर्षस्य आरम्भे स्वीडेन्देशस्य प्रसिद्धः फुटबॉल-प्रशिक्षकः तस्य जीवने केवलं एकवर्षं अवशिष्टम् इति प्रकाशितवान्, "दुष्टतमः परिदृश्यः (समयः) अपि लघुतरः भवति ।"यथा यथा यथा दिवसाः गच्छन्ति स्म तथा तथा एरिकसनः स्वजीवनस्य अन्तिमदिनानि वृत्तचित्ररूपेण अभिलेखयितुम् अचिन्तयत् ।"

रोगेन पीडितः अपि एरिक्सनः शान्ततया निश्चिन्ततया च अवदत् यत् "मम सुखी जीवनम् अस्ति। अहं मन्ये वयं सर्वे तस्मिन् दिने मृताः भवेम, परन्तु जीवनं मृत्युविषये अपि अस्ति।

वृत्तचित्रस्य स्क्रीनशॉट्

जीवनं अनित्यं, जन्मजरारोगमरणयोः स्वाभाविकनियमान् कोऽपि न पलायितुं शक्नोति । अन्ते स्थित्वा अतीतं पश्यन् एरिकसेन् इत्यस्य जीवनं फुटबॉल-क्रीडायाः निकटतया सम्बद्धम् अस्ति । ७६ वर्षेषु सः स्वीडिश-फुटबॉल-क्रीडायाः इतिहासे अपि च विश्व-फुटबॉल-क्रीडायाः इतिहासे अपि चिह्नं त्यक्तवान् ।