समाचारं

चीनस्य बोहाई सागरस्य प्रथमस्य १०० अरब वर्गमीटर् व्यासस्य गैसक्षेत्रस्य संचयी प्राकृतिकवायुस्य उत्पादनं १ अरब घनमीटर् अधिकं भवति

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, अगस्त २४ (रिपोर्टरः वाङ्ग एन्बो) सीएनओओसी इत्यनेन २४ दिनाङ्के घोषितं यत् चीनस्य बोहाई सागरे प्रथमं १०० अरब घनमीटर् गैसक्षेत्रं बोझोङ्ग १९-६ गैसक्षेत्रे १ अरब घनमीटर् अधिकं उत्पादनं जातम् प्राकृतिकगैसः, प्रभावीरूपेण सुनिश्चितं करोति यत् बीजिंग-तिआन्जिन्-हेबेई तथा बोहाई रिम् क्षेत्रेषु गैसस्य मागः।

बोझोङ्ग १९-६ गैसक्षेत्रं मध्यबोहाईसागरे स्थितम् अस्ति, यस्य औसतजलगहनता प्रायः २० मीटर् अस्ति मीटर् पूर्वीचीनदेशे प्रथमं बृहत्-परिमाणं, एकीकृतं गैसक्षेत्रम् अस्ति ।

अगस्तमासस्य २४ दिनाङ्के सीएनओओसी-संस्थायाः घोषणा अभवत् यत् बोहाई-सागरस्य प्रथमस्य १०० अरब-घनमीटर्-गैस-क्षेत्रस्य सञ्चित-प्राकृतिक-वायु-उत्पादनं १ अर्ब-घन-मीटर्-अधिकम् अभवत् एतत् बोझोङ्ग् १९-६ गैसक्षेत्रं खनन-समाप्ति-कार्यक्रमं कुर्वन् अस्ति । छायाचित्रं CNOOC इत्यस्य सौजन्येन

गैसक्षेत्रपरीक्षणक्षेत्रं प्रथमचरणविकासपरियोजना च क्रमशः अक्टोबर् २०२० तथा नवम्बर २०२३ मध्ये उत्पादनं प्रारभ्यते। वर्तमान समये ६ अपतटीयतैल-गैस-मञ्चाः निर्मिताः सन्ति, यत्र दैनिकं प्राकृतिकवायु-उत्पादनं २५ लक्षं घनमीटर् यावत् शिखरं भवति, उत्पादनक्षमतानिर्माणं च तीव्रवृद्धेः चरणे प्रविष्टम् अस्ति

सीएनओओसी बोहाई पेट्रोलियम रिसर्च इन्स्टिट्यूट् इत्यस्य विकासभूविज्ञानस्य वरिष्ठः अभियंता चेङ्ग क्यूई इत्यनेन उक्तं यत् बोझोङ्ग् १९-६ गैसक्षेत्रे ५,००० मीटर् अधिकं गभीरतायां दग्धपहाडीजलाशयेषु दफनः अस्ति गभीराः कूपाः, यत्र गभीरतमः ६,४९४ मीटर् यावत् भवति, यस्य अन्वेषणस्य विकासस्य च अभियांत्रिकीयाः कृते अत्यन्तं उच्चाः तकनीकी आवश्यकताः आवश्यकाः सन्ति ।

वर्तमान समये बोझोङ्ग १९-६ गैसक्षेत्रे द्वौ अतिगहनौ कूपौ सफलतया कार्यान्विताः सन्ति तथा च तलछिद्रस्य दाबः ५६ एमपीए यावत् भवति विस्तृतं यत् केशात् तैलं गैसं च निष्कासयितुं तुल्यम् ।

सीएनओओसी तियानजिन् शाखायाः उपमहाप्रबन्धकः झाङ्ग चुनशेङ्गः अवदत् यत् अस्मिन् स्तरे बोझोङ्ग १९-६ गैसक्षेत्रस्य विकासः तेलस्य गैसस्य च उत्पादनं वर्धयितुं महत्त्वपूर्णकालं प्रविष्टवान् अस्ति परियोजनानिर्माणस्य निरन्तरप्रगतेः सह वैज्ञानिकसंशोधकाः गैसक्षेत्रजलाशयानाम् वितरणप्रतिमानानाम् जलाशयभूविज्ञानस्य च विषये अधिकं ज्ञातवान् लक्षणानाम् अवगमनस्य अग्रे गभीरीकरणेन अनन्तरं गैसक्षेत्राणां सुरक्षितदक्षतया विकासाय महत्त्वपूर्णं व्यावहारिकं महत्त्वं भविष्यति, तथा च प्रभावीरूपेण बृहत्-परिमाणस्य विकासाय प्रवर्धयिष्यति। बोहाई सागरे अतिगहनक्षेत्रेषु तैलस्य गैसस्य च संसाधनानाम् स्केलः भवति । (उपरि)