समाचारं

विदेशीयमाध्यमाः : गाजापट्टिकायाः ​​अनेकस्थानेषु इजरायल्-देशेन आक्रमणेषु १२ जनाः मृताः, १५ जनाः घातिताः च

2024-08-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २४ अगस्त (वार्ता) रायटर्-पत्रिकायाः ​​आधिकारिक-प्यालेस्टिनी-समाचार-संस्थायाः (WAFA) उद्धृत्य उक्तं यत्, स्थानीयसमये २४ अगस्त-दिनाङ्के प्रातःकाले इजरायल-सेना गाजा-पट्टिकायां पूर्वीय-खान-यूनिस्-नुसायराट्-शरणार्थीशिबिरेषु बम-प्रहारं कृत्वा मृताः न्यूनातिन्यूनं १२ जनाः मृताः १५ जनाः च घातिताः ।

मृतेषु द्वौ बालकौ, एकः महिला च अन्तर्भवति इति समाचाराः।

२०२४ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के स्थानीयसमये मध्यगाजा-पट्टिकायाः ​​नुसायरेट्-नगरे प्यालेस्टिनी-जनाः संयुक्तराष्ट्रसङ्घस्य विद्यालये इजरायल-वायु-आक्रमणस्य स्थलं दृष्टवन्तः यत् विस्थापितानां जनानां आश्रयरूपेण कार्यं करोति

प्यालेस्टिनी-गाजा-पट्टिकायाः ​​स्वास्थ्यविभागस्य आँकडानि दर्शयन्ति यत् २०२३ तमस्य वर्षस्य अक्टोबर्-मासे नूतनः दौरः...प्यालेस्टिनी-इजरायल-सङ्घर्षःअस्य प्रकोपात् आरभ्य गाजा-पट्टिकायां इजरायलस्य सैन्यकार्यक्रमेषु ४०,००० तः अधिकाः प्यालेस्टिनीजनाः मृताः, ९३,००० तः अधिकाः घातिताः च अभवन् ।